२ शमूएलः
24:1 ततः पुनः परमेश् वरस् य क्रोधः इस्राएलस् य विरुद्धं प्रज्वलितः, सः च चलितवान्
दाऊदः तेषां विरुद्धं वक्तुं, “गच्छ, इस्राएलं यहूदा च गणयतु।”
24:2 यतः राजा स्वेन सह स्थितं सेनापतिं योआबम् अवदत्।
इदानीं इस्राएलस्य सर्वेषु गोत्रेषु गच्छतु, दानतः बेर्शेबापर्यन्तं,...
यूयं जनसङ्ख्यां गणयन्तु, येन अहं जनसङ्ख्यां ज्ञास्यामि।
24:3 ततः योआबः राजानम् अवदत्, “अधुना तव परमेश्वरः प्रजानां कृते योजयतु।
कियन्तः तथा शतगुणाः स च मम भगवतः नेत्राः
राजा तत् पश्यति, किन्तु मम प्रभुः राजा किमर्थं एतस्मिन् आनन्दं प्राप्नोति
वस्तु?
24:4 तथापि राज्ञः वचनं योआबस्य विरुद्धं प्रबलं जातम्
गणस्य कप्तानाः । ततः योआबः सेनापतिभिः सह निर्गताः
राज्ञः सान्निध्यात् इस्राएलजनानाम् गणनां कर्तुं।
24:5 ते यरदनदेशं गत्वा दक्षिणभागे अरोएर्नगरे निक्षिप्तवन्तः
गादनद्याः मध्ये याजेर् प्रति च यत् नगरम् अस्ति।
24:6 ततः ते गिलियदं तहतिमहोदशीदेशं च आगतवन्तः। आगताः च
दञ्जानं प्रति, सिदोननगरं प्रति च।
24:7 ततः सोरस्य दुर्गं, सर्वेषु नगरेषु च आगतः
हिवीयः कनानीजनाः च यहूदादेशस्य दक्षिणदिशि निर्गताः।
बेर्शेबाम् अपि ।
24:8 ततः ते सर्व्वं देशं गत्वा यरुशलेमनगरं 10.00 वादने आगतवन्तः
नवमासानां विंशतिदिनानां च अन्ते।
24:9 ततः योआबः जनसङ्ख्यायाः योगं राजानं दत्तवान्
इस्राएलदेशे अष्टशतसहस्राणि वीराः आसन् ये आकर्षयन्ति स्म
खङ्ग; यहूदादेशस्य जनाः पञ्चशतसहस्राणि जनाः आसन्।
24:10 ततः परं दाऊदः जनान् गणयित्वा तस्य हृदयं आहतम्। तथा
दाऊदः परमेश् वरं अवदत् , “मया यत् कृतं तत् महत् पापं कृतम्
इदानीं प्रार्थयामि, हे भगवन्, तव दासस्य अधर्मं हरतु; कृते
मया अतीव मूर्खता कृता।
24:11 यदा दाऊदः प्रातःकाले उत्थितः आसीत् तदा परमेश्वरस्य वचनं तस्य समीपं आगतं
दाऊदस्य द्रष्टा गादः भविष्यद्वादिः कथयति स्म।
24:12 गत्वा दाऊदं वद, परमेश्वरः एवम् वदति, अहं भवतः कृते त्रीणि वस्तूनि समर्पयामि।
तेषु एकं त्वां चिनुत, यत् अहं त्वां प्रति तत् करोमि।”
24:13 ततः गादः दाऊदस्य समीपम् आगत्य तस्मै अवदत्, सप्तवर्षं यावत् भवतु
दुर्भिक्षस्य तव देशे भवतः समीपम् आगतं? मासत्रयं वा पलायिष्यसि
तव शत्रूणां पुरतः त्वां अनुसृत्य? त्रयः स्युः इति वा
तव देशे दिवसान् व्याधिः? इदानीं उपदेशं ददातु, पश्यतु च किं उत्तरं दास्यामि
यः मां प्रेषितवान् तस्मै प्रत्यागच्छ।
24:14 दाऊदः गादं अवदत्, “अहं महतीं कष्टं प्राप्नुमः, अधुना पतामः।”
भगवतः हस्तः; यतः तस्य दया महती अस्ति, अहं च न पततु
मनुष्यस्य हस्ते ।
24:15 अतः परमेश् वरः इस्राएलस् य उपरि प्रातःकालात् आरभ्य...
समयः निर्धारितः, तत्र दानतः बेर्शेबापर्यन्तं जनाः मृताः
सप्ततिसहस्राणि पुरुषाः।
24:16 यदा स्वर्गदूतः यरुशलेमस्य विनाशार्थं हस्तं प्रसारितवान्।
परमेश् वरः तं दुष् टात् पश् चात्तापं कृत्वा विनाशकं दूतं अवदत्
प्रजाः, पर्याप्तम्, अधुना तव हस्तः तिष्ठतु। परमेश् वरस् य दूतः च
यबूसी अरौनाया: मण्डपस्थानस्य समीपे आसीत्।
24:17 ततः दाऊदः परमेश् वरं प्रति उक्तवान् यदा सः स् वर्गदूतं दृष्ट्वा प्रहारं कृतवान्
जनाः अवदन्, पश्य, अहं पापं कृतवान्, दुष्टं च कृतवान्, किन्तु एते
मेषाः, ते किं कृतवन्तः? तव हस्तः प्रार्थयामि मम विरुद्धं भवतु।
मम पितुः गृहस्य विरुद्धं च।
24:18 तस्मिन् दिने गादः दाऊदस्य समीपम् आगत्य तं अवदत्, “आरोहण, वेदीं स्थापयतु।”
यबूसी अरौनाया: मण्डपे परमेश् वरस् य समीपं प्रेषयतु।
24:19 ततः दाऊदः गादस्य वचनम् इव परमेश् वरस् य आरुह्य गतः
आज्ञापितवान् ।
24:20 ततः अरौना पश्यन् राजानं तस्य सेवकान् च समीपं गच्छन्तं दृष्टवान्
him: अरौना निर्गत्य राज्ञः पुरतः मुखेन प्रणामम् अकरोत्
भूमौ ।
24:21 तदा अरौना अवदत्, “किमर्थं मम प्रभुः राजा स्वसेवकस्य समीपम् आगतः? तथा
दाऊदः अवदत्, “भवतः मण्डपगृहं क्रेतुं, यस्मिन् वेदीनिर्माणं कर्तुं च।”
प्रजाभ्यः व्याधिः निवारितः भवेत् इति परमेश् वरः।
24:22 तदा अरौना दाऊदम् अवदत्, “मम प्रभुः राजा किं गृहीत्वा अर्पयतु।”
तस्य हितकरं प्रतीयते, पश्य, अत्र होमयज्ञार्थं गोवाः स्युः,
मर्दनयन्त्रादिकं गोषाणां काष्ठार्थम् |
24:23 एतानि सर्वाणि अरौना राजा इव राज्ञे दत्तवान्। अरौनः च
राजानम् अवदत् , “तव परमेश् वरः त्वां गृह्णाति।”
24:24 तदा राजा अरौनाम् अवदत्, “न; किन्तु अहं भवतः समये अवश्यमेव तत् क्रीणामि
a price: अहं च मम परमेश्वराय होमबलिदानं न करिष्यामि
यत् मम किमपि मूल्यं न ददाति। अतः दाऊदः मण्डपं क्रीतवन्...
पञ्चाशत् शेकेल् रजतं वृषभान्।
24:25 दाऊदः तत्र परमेश् वरस् य वेदीं निर्मितवान्, दग्धं च अर्पितवान्
नैवेद्यः शान्तिहवे च । अतः परमेश् वरः भूमिस् य कृते प्रार्थितः।
इस्राएलदेशात् च व्याधिः निवारितः।