२ शमूएलः
23:1 इदानीं दाऊदस्य अन्तिमवचनानि एतानि सन्ति। यिश्यस्य पुत्रः दाऊदः अवदत्,...
यः पुरुषः उच्चैः उत्थितः, याकूबस्य परमेश्वरस्य अभिषिक्तः, च
इस्राएलस्य मधुरः स्तोत्रकारः अवदत्।
23:2 भगवतः आत्मा मया उक्तवान्, तस्य वचनं मम जिह्वायां आसीत्।
23:3 इस्राएलस्य परमेश्वरः अवदत्, इस्राएलस्य शिला मां अवदत्, यः शासनं करोति
मनुष्याणां उपरि न्याय्यं भवितुमर्हति, ईश्वरभयेन शासनं कुर्वन्ति।
23:4 स च प्रातःकाले प्रकाशः इव भविष्यति, यदा सूर्योदयः भवति, अपि क
मेघरहितः प्रातः; यथा कोमलतृणं पृथिव्याः उद्भूतम्
वर्षाानन्तरं स्पष्टप्रकाशेन ।
23:5 यद्यपि मम गृहं ईश्वरस्य समीपे एवम् न भवेत्; तथापि सः मया सह एकं कृतवान्
अनन्त सन्धिः सर्वेषु क्रमेण निश्चितः, यतः एतदेव सर्वम्
मम मोक्षः, मम सर्वः इच्छा च, यद्यपि सः तत् न वर्धयितुं करोति।
23:6 किन्तु बेलियालस्य पुत्राः सर्वे कण्टकाः इव क्षिप्ताः भविष्यन्ति।
यतः ते हस्तेन ग्रहीतुं न शक्यन्ते।
23:7 किन्तु यः मनुष्यः तान् स्पृशति सः लोहेन दण्डेन च वेष्टितः भवितुमर्हति
शूलस्य; तस्मिन् एव च अग्निना सर्वथा दह्यन्ते
स्थानम्u200c।
23:8 दाऊदस्य ये वीरपुरुषाः आसन् तेषां नामानि एतानि सन्ति, तचमोनियः
आसने उपविष्टः, कप्तानानां प्रमुखः; स एव आदिनो थे
एज्निते: सः अष्टशतानां विरुद्धं शूलं उत्थापयति, येषां सः एकस्मिन् मारितवान्
कालः।
23:9 ततः परं त्रयाणां मध्ये एकः अहोहीयस्य दोदो पुत्रः एलियाजरः अभवत्
पराक्रमिणः दाऊदस्य सह यदा ते तत्र स्थितान् पलिष्टान् अवहेलयन्ति स्म
युद्धाय समागताः, इस्राएलस्य जनाः गताः।
23:10 सः उत्थाय पलिष्टीनां ताडितवान् यावत् तस्य हस्तः श्रान्तः अभवत्, तस्य च
हस्तः खड्गस्य उपरि आलम्बितवान्, परमेश् वरः महतीं विजयं कृतवान् यत्
दिनं; प्रजाः च तस्य पश्चात् केवलं लुण्ठनार्थं प्रत्यागतवन्तः।
23:11 तदनन्तरं शम्माहः हररीनगरस्य अगीपुत्रः आसीत्। तथा च
पलिष्टियाः एकत्र सङ्गृहीताः आसन्, यत्र एकः खण्डः आसीत्
मसूरैः पूर्णं भूमिः, ततः जनाः पलिष्टीनां पलायिताः।
23:12 किन्तु सः भूमौ मध्ये स्थित्वा तस्याः रक्षणं कृत्वा हतवान्
पलिष्टिनः, परमेश् वरः महतीं विजयं कृतवान्।
23:13 ततः त्रिंशत् प्रमुखेषु त्रयः अवतीर्य दाऊदस्य समीपं 19:00 मध्ये आगतवन्तः
अदुल्लमगुहायां फलानां कटनीसमयः, पलिष्टीनां च समूहः
रेफाइमस्य उपत्यकायां निक्षिप्तवान्।
23:14 तदा दाऊदः एकस्मिन् स्थले आसीत्, पलिष्टीनां सैन्यदलं च आसीत्
ततः बेथलेहेमनगरे।
23:15 दाऊदः आकांक्षति स्म, “अहो मम जलं पिबति।”
बेथलेहेमस्य कूपस्य, यत् द्वारस्य समीपे अस्ति!
23:16 ततः त्रयः पराक्रमिणः पलिष्टीनां सैन्यं भग्नवन्तः,...
द्वारस्य समीपे स्थितस्य बेथलेहेमस्य कूपात् जलं बहिः आकृष्य गृहीतवान्
तत् दाऊदस्य समीपम् आनयत्, तथापि सः तस्मात् पिबितुं न इच्छति स्म।
किन्तु तत् परमेश् वरस् य समक्षं पातितवान्।
23:17 सः अवदत्, हे भगवन् मम दूरं भवतु यत् अहम् एतत् कर्तव्यम्
एतत् तेषां रक्तं यत् तेषां प्राणानां संकटं गतवन्तः?
अतः सः तत् न पिबति स्म। एतानि त्रीणि महाबलानि कृतवन्तः
पुरुषाः ।
23:18 अबीशायः योआबस्य भ्राता जरुयाहस्य पुत्रः प्रमुखः आसीत्
त्रयः। स त्रिशतं प्रति शूलं उत्थाप्य तान् हतवान्।
त्रयाणां मध्ये च नाम आसीत्।
२३:१९ किं सः त्रयाणां मध्ये अत्यन्तं गौरवपूर्णः नासीत् ? अतः सः तेषां कप्तानः आसीत्।
तथापि प्रथमत्रयं न प्राप्नोत्।
23:20 कब्जीलनगरस्य वीरपुरुषस्य पुत्रः यहोयादापुत्रः बेनायः।
सः बहुकार्यं कृतवान् सः मोआबदेशस्य सिंहसदृशौ पुरुषौ हतः, सः अधः गतः
अपि च हिमकाले गर्तस्य मध्ये सिंहं मारितवान्।
23:21 ततः सः एकं मिस्रदेशीयं सत्पुरुषं हतः, मिस्रदेशीयस्य च शूलं आसीत्
तस्य हस्तः; किन्तु सः दण्डेन तस्य समीपं गत्वा शूलं उद्धृतवान्
मिस्रीयस्य हस्तात् निर्गत्य स्वशूलेन तं मारितवान्।
23:22 यहोयादापुत्रः बेनायः एतानि कृतवान्, तस्य नाम च तस्य मध्ये अभवत्
त्रयः महाबलाः।
23:23 सः त्रिंशत्भ्यः अधिकः गौरवपूर्णः आसीत्, किन्तु सः प्रथमेभ्यः न प्राप्तवान्
त्रयः। तदा दाऊदः तं स्वरक्षकान् अस्थापयत्।
23:24 योआबस्य भ्राता असहेलः त्रिंशत् जनानां मध्ये एकः आसीत्; एल्हानन् पुत्रः
बेथलेहेमस्य डोडो, ९.
२३ - २५ शम्मः हरदोदयः एलिका हरदोदयः ।
२३:२६ हेलेजः पल्तीयः, इराः इक्काशस्य तेकोयस्य पुत्रः।
23:27 अनेथोथी अबीएजरः, हुशाती मेबुन्नाई च।
२३:२८ सलमोनः अहोही, महाराई नेतोफाथी।
23:29 हेलेबः बानाः पुत्रः, नतोफातीयः, इत्तायः रिबाईपुत्रः
बिन्यामिनस्य वंशजानां गिब्याः ।
23:30 पिराथोनी बेनयः गाशनद्याः हिद्दाई।
२३:३१ अबियाल्बोन् अर्बती, अज्मवेथः बर्हुमी।
23:32 एलियाहबा शाल्बोनी याशेनपुत्रेषु योनातनः।
२३:३३ शम्मः हररी, अहियामः शरारस्य हररीपुत्रः ।
२३:३४ एलीफेलेट् अहस्बाईपुत्रः माकथीयपुत्रः एलियामः पुत्रः
गिलोनी अहिथोफेलस्य, २.
२३:३५ हिज्राई कर्मेली, पाराय आर्बिट्, २.
२३:३६ इगलः सोबानगरस्य नाथनस्य पुत्रः, बनिः गादीयः ।
23:37 अम्मोनीयः जेलेकः, बेरोथी नहारी, पुत्रस्य योआबस्य शस्त्रवाहकः
जेरुय्याहस्य, २.
२३:३८ इरा अन् इथ्रिते, गारेब अन् इथ्रिते, २.
२३:३९ हित्ती उरियाः सर्वत्र सप्तत्रिंशत्।