२ शमूएलः
22:1 तस्मिन् दिने दाऊदः भगवते एतस्य गीतस्य वचनं उक्तवान् यस्मिन् दिने...
परमेश् वरः तं सर्वेषां शत्रुणां हस्तात् मुक्तवान् आसीत्
शौलस्य हस्तः।
22:2 सः अवदत्, “प्रभुः मम शिला, मम दुर्गः, मम मोक्षदाता च अस्ति।
22:3 मम शिलाया: ईश्वरः; तस्मिन् अहं विश्वसिष्यामि, सः मम कवचः, शृङ्गः च
मम मोक्षस्य, मम उच्चगोपुरस्य, मम शरणस्य च, मम त्राता; त्वं तारयसि
हिंसायाम् मां ।
22:4 अहं प्रशंसनीयं भगवन्तं आह्वयिष्यामि, तथैव भविष्यामि
मम शत्रुभ्यः तारितः।
22:5 यदा मृत्युतरङ्गाः मां परितः कृतवन्तः तदा अभक्तानाम् जलप्लावनेन मां निर्मितम्
भीतः;
22:6 नरकस्य दुःखाः मां परितः कृतवन्तः; मृत्युजालानि निवारितानि
अहम्u200c;
22:7 मम दुःखे अहं परमेश् वरम् आहूय मम परमेश्वरं आह्वयन् सः च तत् कृतवान्
तस्य मन्दिरात् मम स्वरं शृणुत, मम आक्रोशः तस्य कर्णयोः प्रविष्टः।
22:8 ततः पृथिवी कम्पिता कम्पिता च; स्वर्गस्य आधाराः चलन्ति स्म च
कम्पितवान्, यतः सः क्रुद्धः आसीत्।
22:9 तस्य नासिकाभ्यां धूमः, मुखात् अग्निः च निर्गतवान्
भक्षिताः: अङ्गाराः तेन प्रज्वलिताः आसन्।
22:10 सः स्वर्गान् अपि प्रणम्य अवतरत्; तस्य अधः च तमः आसीत्
पादौ।
22:11 सः करुबम् आरुह्य उड्डीयत, सः पक्षेषु दृष्टः
पवनस्य ।
22:12 सः परितः अन्धकारमण्डपं कृतवान्, कृष्णजलं, स्थूलं च
आकाशस्य मेघाः ।
22:13 तस्य पुरतः कान्तिद्वारा अग्निअङ्गाराः प्रज्वलिताः आसन्।
22:14 परमेश् वरः स् वर्गात् गर्जितवान्, परमेश् वरः च तस्य वाणीं उच् चितवान्।
22:15 सः बाणान् प्रेषयित्वा तान् विकीर्णवान्; विद्युत्, विक्षिप्तं च
ते।
22:16 समुद्रस्य च नालाः प्रादुर्भूताः, जगतः आधाराः आसन्
आविष्कृतः, भगवतः भर्त्सने, निःश्वासस्य विस्फोटे
तस्य नासिकाच्छिद्राणि ।
22:17 सः ऊर्ध्वतः प्रेषितवान्, सः मां गृहीतवान्; सः मां बहुजलात् बहिः आकर्षितवान्;
22:18 सः मां मम बलवत् शत्रुभ्यः, मां द्वेष्टिभ्यः च मोचितवान् यतः
ते मम कृते अतिबलवन्तः आसन्।
22:19 मम विपत्तिदिने ते मां निवारितवन्तः, किन्तु परमेश्वरः मम वासः आसीत्।
22:20 सः मां अपि विशाले स्थाने नीतवान्, सः मां मोचितवान् यतः सः
मयि प्रहृष्टः ।
22:21 मम धर्मानुसारं परमेश्वरः मां प्रतिफलितवान्
मम हस्तशुद्धिः सः मां प्रतिकारं कृतवान्।
22:22 यतः अहं भगवतः मार्गान् पालितवान्, दुष्टतया न गतः
मम ईश्वरात्।
22:23 यतः तस्य सर्वे न्यायाः मम पुरतः आसन्, तस्य नियमाः च अहं न कृतवन्तः
तेभ्यः प्रस्थाय ।
22:24 अहम् अपि तस्य पुरतः ऋजुः आसम्, मम अधर्मात् आत्मानं रक्षितवान्।
22:25 अतः परमेश् वरः मम धर्मानुसारं प्रतिकारं दत्तवान्।
तस्य नेत्रदृष्टौ मम स्वच्छतानुसारम्।
22:26 दयालुभिः सह त्वं दयालुः ऋजुभिः सह च दर्शयिष्यसि
मनुष्य त्वं ऋजुं दर्शयिष्यसि।
22:27 शुद्धैः सह शुद्धं दर्शयिष्यसि; भ्रूभङ्गेन च त्वं
अरुचिकरं दर्शयिष्यसि।
22:28 दुःखितान् जनान् त्वं तारयिष्यसि, किन्तु तव नेत्राणि तेषु
अभिमानी, यत् त्वं तान् अवतारयसि।
22:29 त्वं हि मम दीपः भगवन्, परमेश् वरः मम अन्धकारं प्रकाशयिष्यति।
22:30 त्वया अहं दलं धावितवान्, मम ईश्वरेण अहं क...
भित्ति।
22:31 ईश्वरस्य तु तस्य मार्गः सिद्धः अस्ति; भगवतः वचनं परीक्षितं भवति, सः क
तस्य विश्वासं कुर्वतां सर्वेषां कृते बकलरः।
22:32 परमेश् वरं विहाय कोऽस्ति परमेश् वरः? अस्माकं परमेश्वरं विहाय को शिला अस्ति?
22:33 ईश्वरः मम बलं शक्तिः च अस्ति, सः मम मार्गं सिद्धं करोति।
22:34 सः मम पादौ पिगपदवत् करोति, मम उच्चस्थानेषु मां स्थापयति।
22:35 सः मम हस्तान् युद्धाय उपदिशति; यथा मया इस्पातस्य धनुः भग्नः भवति
बाहू ।
22:36 त्वया अपि मम मोक्षस्य कवचः दत्तः, तव सौम्यता च
मां महान् कृतवान्।
22:37 त्वया मम अधः पदानि विस्तारितानि; यथा मम पादौ न स्खलितौ।
22:38 अहं शत्रून् अनुसृत्य तान् नाशितवान्; न पुनः व्यावृत्तः
यावत् मया तानि सेवनानि न कृतानि आसन्।
22:39 अहं तान् भक्षयित्वा क्षतम् अकरोम्, येन ते उत्तिष्ठितुं न शक्तवन्तः।
आम्, ते मम पादयोः अधः पतिताः।
22:40 त्वया मां युद्धाय बलेन बद्धः, ये उत्थिताः
मम विरुद्धं त्वं मयि वशीकृतवान्।
22:41 त्वया अपि मम शत्रुणां कण्ठाः दत्ताः यत् अहं नाशं करोमि
ये मां द्वेष्टि।
22:42 ते अवलोकितवन्तः, किन्तु तारयितुं कोऽपि नासीत्; परमेश्वराय अपि, किन्तु सः
तान् न प्रत्युवाच।
22:43 ततः किं मया तान् पृथिव्याः रजः इव लघुः ताडितः, मया तान् मुद्रितम्
वीथिपङ्कवत्, तान् च प्रसारितवान्।
22:44 त्वया अपि मम प्रजाविग्रहात् मां मोचितवान्, त्वया
मां विजातीयानां शिरः रूपेण स्थापयति स्म, ये जनाः अहं न जानामि स्म, ते सेवन्ते
अहम्u200c।
22:45 परदेशिनः मम वशं करिष्यन्ति, श्रुत्वा एव ते
मम आज्ञाकारी भविष्यति।
22:46 परदेशिनः क्षीणाः भविष्यन्ति, ते च निकटतः भीताः भविष्यन्ति
स्थानाः।
22:47 परमेश् वरः जीवति; मम शिला च धन्यः भवतु; उच्छ्रितः च देवः
मम मोक्षस्य शिला।
22:48 ईश्वरः एव मम प्रतिशोधं करोति, यः मम अधः जनान् अवतारयति।
22:49 तत् च मां शत्रुभ्यः बहिः आनयति त्वया अपि मां उत्थापितः
मम विरुद्धं उत्थितानां उपरि उच्चैः, त्वया मां मोचितम्
हिंसकपुरुषात् ।
22:50 अतः अहं त्वां धन्यवादं दास्यामि, हे भगवन्, अन्यजातीयेषु अहं च
तव नाम्नः स्तुतिं गायिष्यति।
22:51 सः स्वराज्ञः मोक्षगोपुरः अस्ति, तस्य दयां च करोति
अभिषिक्तः, दाऊदस्य, तस्य वंशस्य च अनन्तकालं यावत्।