२ शमूएलः
20:1 तत्र बेलियालस्य एकः पुरुषः आसीत्, यस्य नाम शेबा आसीत्।
बिच्रिपुत्रः बेन्जामिनीयः, सः तुरङ्गं वादयित्वा अवदत्, “अस्माकं कृते अस्ति।”
दाऊदस्य भागः नास्ति, यिशेपुत्रे च अस्माकं उत्तराधिकारः नास्ति
मनुष्यः स्वतम्बूं प्रति, हे इस्राएल।
20:2 अतः इस्राएलस्य प्रत्येकः पुरुषः दाऊदस्य पश्चात् गत्वा शेबायाम् अनुसृत्य गतः
बिखरीपुत्रः किन्तु यहूदादेशस्य जनाः यरदनदेशात् स्वराजे आलम्बन्ते स्म
यरुशलेमनगरं यावत् अपि।
20:3 ततः दाऊदः यरुशलेमनगरे स्वगृहम् आगतः। राजा च दश गृहीतवान्
स्त्रियः तस्य उपपत्नीः, ये सः गृहपालनार्थं त्यक्त्वा तान् स्थापयति स्म
वार्डे स्थित्वा तान् पोषयति स्म, किन्तु तेषां समीपं न प्रविशति स्म। अतः ते निरुद्धाः आसन्
तेषां मृत्युदिनपर्यन्तं विधवावस्थायां जीवनं यावत्।
20:4 तदा राजा अमासाम् अवदत्, “यहूदादेशस्य पुरुषान् त्रयाणां अन्तः मां समाचयतु।”
दिवसाः, त्वं च अत्र उपस्थितः भव।
20:5 अमासा यहूदादेशस्य पुरुषान् समागन्तुं गतः, किन्तु सः तस्मात् अधिककालं यावत् स्थितवान्
यः निर्धारितः समयः सः तं नियुक्तवान् आसीत्।
20:6 तदा दाऊदः अबीशायम् अवदत्, “अधुना बिखरीपुत्रः शेबा अस्मान् अधिकं करिष्यति।”
अब्सालोमस्य हानिम् अकरोत्, त्वं स्वप्रभुदासान् गृहीत्वा अनुसरणं कुरु
तं, मा भूत् सः वेष्टितनगराणि प्राप्नुयात्, अस्मात् पलायते च।
20:7 तस्य पश्चात् योआबस्य पुरुषाः, केरेथीः,...
पेलेथियः सर्वे वीरजनाः च यरुशलेमतः बहिः गतवन्तः
बिचरीपुत्रं शेबां अनुसृत्य गच्छतु।
20:8 यदा ते गिबोननगरे स्थिते महाशिलायां आसन् तदा अमासा अग्रे गतः
ते। ततः योआबस्य यत् वस्त्रं धारितम् आसीत् तत् तस्य बन्धनं कृत्वा
तस्मिन् कटिबन्धे खड्गेन मेखला
तस्य; गच्छन् च तत् बहिः पतितम्।
20:9 ततः योआबः अमासाम् अवदत्, “भो भ्रातः त्वं स्वस्थः अस्ति वा? योआबः च गृहीतवान्
अमसा दाढ्या दक्षिणहस्तेन चुम्बनार्थम् |
20:10 किन्तु अमासा योआबस्य हस्ते यत् खड्गं आसीत् तस्य विषये अवधानं न कृतवान्, अतः सः प्रहारं कृतवान्
तं तेन पञ्चमे पृष्ठपार्श्वे, आन्तराणि च भूमौ निःसृत्य।
न च पुनः तं प्रहृतवान्; स च मृतः। अतः योआबः अबीशा च तस्य भ्राता
बिचरीपुत्रं शेबां अनुसृत्य।
20:11 ततः योआबस्य एकः पुरुषः तस्य पार्श्वे स्थित्वा अवदत्, “यः योआबस्य अनुग्रहं करोति।
यः दाऊदस्य कृते अस्ति सः योआबस्य अनुसरणं करोतु।
20:12 अमासा राजमार्गस्य मध्ये रक्तेन भ्रमति स्म। यदा च
मनुष्यः दृष्टवान् यत् सर्वे जनाः स्थिराः सन्ति, सः अमासां बहिः निष्कासितवान्
राजमार्गेण क्षेत्रे प्रविश्य तत् दृष्ट्वा तस्य उपरि पटं क्षिप्तवान्
तस्य समीपे ये केऽपि आगताः आसन्, ते निश्चलतया स्थितवन्तः।
20:13 यदा सः राजमार्गात् बहिः निष्कासितः तदा सर्वे जनाः पश्चात् गतवन्तः
योआबः बिखरीपुत्रस्य शेबायाः अनुसरणं कर्तुं।
20:14 ततः सः इस्राएलस्य सर्व्वगोत्रेषु हाबिलपर्यन्तं गतः
बेथमाका, सर्वे बेरीयाः च, ते एकत्र समागताः,...
तस्य पश्चात् अपि अगच्छत्।
20:15 ते आगत्य बेथमाकानगरस्य हाबिले तं व्याप्तवन्तः, ते च क्षिप्तवन्तः
नगरस्य विरुद्धं तटः, सः खाते स्थितः, सर्वे जनाः च
ये योआबेन सह आसन् ते भित्तिं पातयितुं प्रहारं कृतवन्तः।
20:16 तदा नगरात् बहिः एका बुद्धिमान् महिला आक्रोशितवती, शृणु शृणु। वद, प्रार्थयामि, .
योआबं प्रति, अत्र समीपं गच्छ, अहं त्वया सह वार्तालापं करोमि।”
20:17 यदा सः तस्याः समीपं गतः तदा सा महिला अवदत्, “किं त्वं योआबः? तथा
सः प्रत्युवाच अहमेव सः। अथ सा तमब्रवीत्, तव वचनं शृणु
हस्तदासी । स च प्रत्युवाच, अहं शृणोमि।
20:18 ततः सा अवदत्, “ते पुरा काले वक्तुं प्रवृत्ताः आसन्।
ते हाबिले अवश्यमेव परामर्शं याचयिष्यन्ति, अतः ते विषयस्य समाप्तिम् अकरोत्।
20:19 अहं तेषु एकः अस्मि ये इस्राएलदेशे शान्तिशीलाः विश्वासपात्राः च सन्ति, त्वं अन्वेषसे
इस्राएलदेशे नगरं मातरं च नाशयितुं, किमर्थं त्वं ग्रसिष्यसि
भगवतः उत्तराधिकारः?
20:20 ततः योआबः प्रत्युवाच, दूरं भवतु, मम दूरं भवतु
निगलनं वा नाशं वा ।
20:21 प्रकरणं न तथा, किन्तु एप्रैमपर्वतस्य पुरुषः, शेबा पुत्रः
बिच्री नाम्ना, राजा विरुद्धं अपि हस्तं उत्थापितवान्
दाऊदः - केवलं तं मोचय अहं नगरात् प्रस्थास्यामि। स्त्री च
योआबम् अवदत्, पश्य, तस्य शिरः भित्तितः भवतः समीपं क्षिप्यते।
20:22 ततः सा महिला स्वबुद्ध्या सर्वेषां जनानां समीपं गता। ते च छिन्नन्ति स्म
बिखरीपुत्रस्य शेबायाः शिरः कृत्वा योआबस्य समीपं क्षिप्तवान्। स च
तुरङ्गं वादयन्ति स्म, ते च नगरात् निवृत्ताः, प्रत्येकं जनाः स्वस्य तंबूपर्यन्तं निवृत्ताः।
ततः योआबः यरुशलेमनगरं राजानः समीपं प्रत्यागतवान्।
20:23 योआबः इस्राएलस्य सर्वस्य सेनायाः प्रमुखः आसीत्, बेनाया च पुत्रः
यहोयादा केरेतीयानां पेलेथियानां च आधिपत्यं आसीत्।
20:24 अदोरामः करस्य प्रभारी आसीत्, अहिलुदस्य पुत्रः यहोशाफाट् च आसीत्
रिकार्डर : १.
20:25 शेवः शास्त्रज्ञः आसीत्, सादोकः अबियाथरः च याजकौ आस्ताम्।
20:26 इरा यायरी अपि दाऊदस्य विषये प्रमुखः शासकः आसीत्।