२ शमूएलः
19:1 ततः योआबः कथितः, “पश्य, राजा अबशालोमस्य विषये रोदिति शोचति च।”
19:2 तस्मिन् दिने विजयः सर्वेषां जनानां शोकरूपेण परिणतः।
यतः तस्मिन् दिने राजा स्वपुत्रस्य विषये दुःखितः इति वदन्तः जनाः श्रुतवन्तः।
19:3 तस्मिन् दिने जनाः तान् चोरेण नगरं प्रविष्टवन्तः, जनाः इव
लज्जितः सन् युद्धे पलायन्ते सति हरन्ति।
19:4 राजा तु मुखं आच्छादयन् राजा उच्चैः स्वरेण आक्रोशितवान् हे
मम पुत्र अबसालोम, हे अबसालोम, मम पुत्र, मम पुत्र!
19:5 ततः योआबः राज्ञः समीपं गृहं प्रविश्य अवदत्, “त्वं लज्जितवान्।”
अद्य तव भृत्यानां सर्वेषां मुखानि, ये अद्य तव त्राताः
जीवनं तव पुत्रकन्यानां च जीवनं, जीवनं च
तव भार्याः उपपत्नीणां च प्राणाः;
१९:६ तस्मिन् त्वं शत्रून् प्रेम करोषि, मित्राणि च द्वेष्टि। त्वया हि
अद्य कथितं यत् त्वं न राजपुत्रान् न भृत्यान् मनसि
अद्य अहं अवगच्छामि यत् यदि अबशालोमः जीवितः स्यात्, वयं सर्वे एतत् मृताः स्मः।”
दिवसः, तदा त्वां सम्यक् प्रसन्नं कृतवान् आसीत्।
19:7 अतः उत्तिष्ठ, बहिः गत्वा तव दासानाम् सह आरामेन वद।
यतः अहं परमेश् वरस् य शपथं करोमि, यदि त्वं न गमिष्यसि तर्हि एकः अपि न स्थास्यति
अद्य रात्रौ त्वया सह, तत् च भवतः सर्वेभ्यः दुष्टेभ्यः अपि दुष्टतरं भविष्यति
यत् तव यौवनात् अधुना यावत् भवतः उपरि अभवत्।
19:8 ततः राजा उत्थाय द्वारे उपविष्टः। ते च सर्वेभ्यः अवदन्
जनाः कथयन्ति स्म, पश्य, राजा द्वारे उपविशति। सर्वे च
जनाः राज्ञः पुरतः आगतवन्तः, यतः इस्राएलः प्रत्येकं स्वतम्बूं प्रति पलायितवान् आसीत्।
19:9 इस्राएलस्य सर्वेषु गोत्रेषु सर्वे जनाः विवादं कृतवन्तः।
राजा अस्मान् शत्रुहस्तात् उद्धारितवान्, सः च
अस्मान् पलिष्टीनां हस्तात् मुक्तवान्; इदानीं च सः बहिः पलायितः अस्ति
अबसालोमस्य कृते भूमिः।
19:10 अब्शालोमः यः अस्माभिः अभिषिक्तः सः युद्धे मृतः अस्ति। इदानीं अतः
किमर्थं नृपस्य पुनरागमनस्य वचनं न वदथ?
19:11 राजा दाऊदः सादोकं अबियाथरं च याजकान् प्रेषितवान् यत्, “कथयतु।”
यहूदाप्रधानानाम् समक्षं कथयत्, यूयं किमर्थम् अन्तिमाः राजानम् आनयथ
पुनः स्वगृहं प्रति? सर्वस्य इस्राएलस्य वचनं दृष्ट्वा राज्ञः समीपम् आगतं।
तस्य गृहम् अपि ।
19:12 यूयं मम भ्रातरः, यूयं मम अस्थिः मम मांसं च, अतः यूयं किमर्थम्
राजानं पुनः आनेतुं अन्तिमः?
19:13 अमासां च वदथ, किं त्वं मम अस्थिस्य मम मांसस्य च न भवसि? ईश्वरः एवम् कुरु
मम कृते, अधिकं च, यदि त्वं मम पुरतः सेनापतिः न भवसि
नित्यं योआबस्य कक्षे।
19:14 सः सर्वेषां यहूदाजनानाम् हृदयं एकस्य हृदयं इव प्रणमयति स्म
नरः; तेन राजानं प्रति एतत् वचनं प्रेषितवन्तः, त्वं च तव सर्वैः सह प्रत्यागच्छ।”
सेवकाः ।
19:15 ततः राजा प्रत्यागत्य यरदनदेशम् आगतः। यहूदा गिलगालम् आगतः, यत्...
राजानं मिलितुं गच्छतु, राजानं यरदनपारं चालयितुं।
19:16 गेरापुत्रः शिमेयः बहुरीमनगरस्य बेन्जामिनीयः शीघ्रं गतः
राजा दाऊदं मिलितुं यहूदाजनैः सह अवतरत्।
19:17 तस्य सह बिन्यामीनदेशस्य सहस्रं पुरुषाः, दासः सिबा च आसन्
शौलस्य गृहस्य पञ्चदश पुत्राः तस्य विंशतिदासाः च सह
तस्य; ते राज्ञः पुरतः यरदनपारं गतवन्तः।
19:18 ततः राज्ञः गृहं वहितुं नौकायानं अतिक्रम्य
यत् सः हितं मन्यते स्म तत् कर्तुं। गेरापुत्रः शिमेयः पुरतः पतितः
राजा योर्दनपारं प्रति आगतः;
19:19 राजानं च अवदत्, मम प्रभुः मम अधर्मं मा गणयतु, मा च
स्मरसि यत् तव भृत्यः विकृतरूपेण कृतवान् यस्मिन् दिने मम
प्रभुः राजा यरुशलेमतः बहिः गतः यत् राजा तत् स्वगृहं नेतुम्
हृदयम्u200c।
19:20 यतः तव दासः जानाति यत् अहं पापं कृतवान्, अतः पश्य अहं अस्मि
आगच्छतु प्रथमः अद्य अद्य सर्वेषां योसेफस्य गृहस्य मम मिलनार्थं अवतरितुं
प्रभुः नृपः ।
19:21 किन्तु जरुयायाः पुत्रः अबीशायः अवदत्, “किं शिमेयः न भविष्यति।”
तस्य कारणात् मृतः, यतः सः परमेश् वरस् य अभिषिक्तान् शापितवान्?
19:22 तदा दाऊदः अवदत्, हे जरुयापुत्राः, युष्माभिः सह मम किं सम्बन्धः यत् यूयं
अयं दिवसः मम प्रतिद्वन्द्वी भवेत् वा? किं तत्र कोऽपि मनुष्यः स्थापितः भविष्यति
इजरायले अद्य मृत्युः? किम् अहं न जानामि यत् अहम् अद्य राजा अस्मि
इजरायल्?
19:23 अतः राजा शिमेयम् अवदत्, त्वं न म्रियसे। राजा च
तस्मै शपथं कृतवान्।
19:24 ततः शाऊलस्य पुत्रः मेफीबोशेथः राजानं मिलितुं अवतीर्य तस्य प्राप्तः
न पादं परिधाय न दाढ्यं न च वस्त्रं प्रक्षालितवान्।
यस्मात् दिनात् राजा गतवान् तस्मात् दिवसात् यावत् सः पुनः शान्तिपूर्वकम् आगतः।
19:25 यदा सः राजानं मिलितुं यरुशलेमनगरम् आगतः।
यत् राजा तम् अवदत्, “किमर्थं त्वं मया सह न गतः।
मेफीबोशेत?
19:26 सः प्रत्युवाच, हे राजन्, मम दासः मां वञ्चितवान्, तव कृते
सेवकः अवदत् अहं गदं काष्ठं स्थापयिष्यामि यत् अहं तस्मिन् आरुह्य गच्छामि
राज्ञे; यतः तव सेवकः पङ्गुः अस्ति।
19:27 सः च तव सेवकस्य मम स्वामी नृपं प्रति निन्दितवान्; किन्तु मम प्रभुः द
राजा परमेश्वरस्य दूत इव अस्ति, अतः भवतः दृष्टौ यत् हितं तत् कुरु।
19:28 मम पितुः गृहे सर्वे मम राजानः पुरतः मृताः एव आसन्।
तथापि त्वया स्वभक्षकाणां मध्ये तव दासः स्थापितः
पीठिका। अतः मम किं अधिकारः अस्ति यत् अहं पुनः राजानम् आक्रोशितुं शक्नोमि?
19:29 राजा तम् अवदत्, “किमर्थं त्वं पुनः तव विषयान् वदसि? अहम्u200c
उक्तवान् त्वं च जिबा च भूमिं विभजसि।
19:30 ततः मेफीबोशेतः राजानम् अवदत्, “आम्, सः सर्वं गृह्णातु यतः
मम प्रभो राजा पुनः शान्तिपूर्वकं स्वगृहम् आगतः।
19:31 ततः गिलियादी बर्जिल्लै रोगेलिमतः अवतीर्य यरदनपारं गतः
राज्ञः सह, तं यरदन-पर्वतस्य मार्गदर्शनाय।
19:32 बर्जिल्लयः अतीव वृद्धः आसीत्, सः चत्वारिंशत् वर्षाणि अपि आसीत्
महानैम-नगरे शयनं कुर्वन् पोषणराजं प्रदत्तवान्; सः हि क
अतीव महान् पुरुषः।
19:33 राजा बर्जिल्लैम् अवदत्, “भवन्तः मया सह पारं गच्छ, अहं करिष्यामि।”
यरुशलेमनगरे मया सह त्वां पोषय।
19:34 तदा बर्जिल्लयः राजानं अवदत्, “कियत्कालं यावत् मम जीवनं भवितव्यम्।”
राजान सह यरुशलेमनगरं गच्छतु?
19:35 अहम् अद्य चत्वारिंशत् वर्षीयः अस्मि, किं च भद्रं च...
पीडा? किं तव सेवकः मम खादनं पिबामि वा आस्वादयितुं शक्नोति? किं अहं किमपि श्रोतुं शक्नोमि
अधिकं गायकपुरुषाणां गायनस्त्रीणां च स्वरः? अतः तर्हि कर्तव्यम्
तव दासः मम स्वामी राज्ञः भारः अस्ति?
19:36 तव दासः राज्ञा सह यरदनदेशं किञ्चित् दूरं गमिष्यति, किमर्थं च
किं राजा मम तादृशेन फलेन प्रतिफलं दातव्यम्?
19:37 तव दासः पुनः पश्चात् गच्छतु, यथा अहं मम भृत्ये मृतः भवेयम्
स्वनगरं, मम पितुः मातुः च चितायां दफनम्। किन्तु
पश्य तव सेवकं चिम्हम्; सः मम स्वामी राज्ञः सह अतिक्रम्य गच्छतु; तथा
यत् तव हितं दृश्यते तत् कुरु।
19:38 राजा प्रत्युवाच चिम्हम् मया सह गमिष्यति, अहं च करिष्यामि
यद् भवद्भद्रं भासते, यद् यद्यथा च भवसि
मम आग्रहं, तत् अहं भवतः कृते करिष्यामि।
19:39 सर्वे जनाः यरदनपारं गतवन्तः। यदा च राजा आगतः।
राजा बर्जिलायं चुम्बयित्वा आशीर्वादं दत्तवान्; सः च स्वकीयं प्रति प्रत्यागतवान्
स्थानम्u200c।
19:40 ततः राजा गिल्गालनगरं गतः, चिम्हमः च तेन सह अगच्छत्, सर्वे च
यहूदाजनाः राजानं चालयन्ति स्म, अर्धजनाः अपि
इजरायल् ।
19:41 ततः पश्यत, इस्राएलस्य सर्वे जनाः राजानं समीपं आगत्य अवदन्
राजा, अस्माकं भ्रातरः यहूदाजनाः किमर्थं त्वां अपहृत्य अपहृतवन्तः
राजानं तस्य गृहस्थं च सर्वान् दाऊदस्य पुरुषान् च समीपम् आनयत्
जॉर्डन्?
19:42 यहूदादेशस्य सर्वे जनाः इस्राएलस्य पुरुषान् अवदन्, यतः राजा अस्ति
अस्माकं ज्ञातिजनाः, तर्हि यूयं किमर्थम् एतदर्थं क्रुद्धाः? अस्माकं अस्ति
राज्ञः व्ययेन सर्वं खादितम्? किं वा सः अस्मान् किमपि दानं दत्तवान्?
19:43 इस्राएलस्य जनाः यहूदाजनानाम् उत्तरं दत्तवन्तः, “अस्माकं दश सन्ति।”
राज्ञः भागाः सन्ति, अस्माकं दाऊदस्य विषये अपि युष्माकं अपेक्षया अधिकः अधिकारः अस्ति, किमर्थम्
तदा यूयं अस्मान् अवहेलितवन्तः यत् अस्माकं उपदेशः प्रथमं न भवितव्यम्
अस्माकं राजानं पुनः आनयन्? यहूदापुरुषाणां वचनं चण्डतरम् आसीत्
इस्राएलस्य पुरुषाणां वचनात् अपेक्षया।