२ शमूएलः
18:1 ततः दाऊदः स्वेन सह स्थितान् जनान् गणयित्वा तस्य सेनापतयः नियुक्तवान्
सहस्राणि च तेषां उपरि शतशः कप्तानाः।
18:2 ततः दाऊदः योआबस्य हस्ते तृतीयभागं प्रेषितवान्।
तृतीयभागः जरुयापुत्रस्य अबीशायस्य योआबस्य हस्ते
भ्राता, तृतीयभागः च इत्तै गित्तीहस्तस्य अधः। तथा च
राजा जनान् अवदत् , “अहम् अपि भवद्भिः सह अवश्यं गमिष्यामि।”
18:3 किन्तु जनाः प्रत्युवाच, त्वं न गमिष्यसि, यतः यदि वयं पलाययामः।
ते अस्मान् न चिन्तयिष्यन्ति; न च यदि अस्माकं अर्धं म्रियते तर्हि ते परिचर्या करिष्यन्ति
अस्मान्, किन्तु इदानीं त्वं अस्माकं दशसहस्राणां मूल्यं असि, अतः इदानीं तत् अस्ति
त्वं अस्मान् नगरात् बहिः साहाय्यं करोषि इति श्रेयस्करम्।
18:4 राजा तान् अवदत्, अहं किं करिष्यामि युष्माकं श्रेष्ठं दृश्यते। तथा च
राजा द्वारपार्श्वे स्थितः, सर्वे जनाः शतशः निर्गताः च
सहस्रैः ।
18:5 राजा योआबं अबीशायं इत्तै च आज्ञापयत्, “मन्दं व्यवहारं कुरुत।”
मम कृते युवकेन सह अबशालोमेन सह अपि। सर्वे च जनाः
श्रुतवान् यदा राजा सर्वेभ्यः सेनापतिभ्यः अबशालोमविषये आज्ञां दत्तवान्।
18:6 ततः प्रजाः इस्राएलविरुद्धं क्षेत्रे निर्गतवन्तः, युद्धं च अभवत्
एफ्राइमस्य काष्ठे;
18:7 यत्र इस्राएलस्य जनाः दाऊदस्य सेवकानां पुरतः हताः,...
तत्र तस्मिन् दिने विंशतिसहस्राणां महती वधः अभवत्।
18:8 यतः तत्र युद्धं सर्वेषां देशस्य मुखं विकीर्णम् आसीत्
तस्मिन् दिने खड्गस्य भक्षणात् अधिकान् जनान् काष्ठं भक्षयति स्म।
18:9 अब्शालोमः दाऊदस्य सेवकान् मिलितवान्। अब्शालोमः खच्चरम् आरुह्य...
खच्चरः महान् ओकस्य स्थूलशाखानाम् अधः गतः, तस्य शिरः च गृहीतम्
ओकं धारयतु, सः च स्वर्गपृथिव्याः मध्ये उद्धृतः;
तस्य अधः यः खच्चरः आसीत् सः गतः।
18:10 ततः कश्चन पुरुषः तत् दृष्ट्वा योआबं कथितवान्, “पश्य, अहं अबशालोमम् अपश्यम्।”
ओकवृक्षे लम्बितम् ।
18:11 ततः योआबः तं कथयन्तं पुरुषं अवदत्, पश्य त्वं तं दृष्टवान्।
किमर्थं च तं तत्र भूमौ न प्रहृतवान्? मया च स्यात्
दश शेकेल् रजतानि मेखला च दत्तानि।
18:12 तदा सः पुरुषः योआबं अवदत्, यद्यपि अहं सहस्रं शेकेल् प्राप्नुयाम्
रजतस्य मम हस्ते, तथापि अहं मम हस्तं न प्रसारयितुम् इच्छामि
राज्ञः पुत्रः, यतः अस्माकं श्रुत्वा राजा त्वां अबीशां च आज्ञापितवान्
इत्तै कथयन्, सावधानाः भवन्तु यत् कोऽपि अबसालोमस्य युवकं न स्पृशति।
18:13 अन्यथा मया स्वप्राणानां विरुद्धं मिथ्याकरणं कर्तव्यम् आसीत् यतः
न च राज्ञा निगूढं द्रव्यं, त्वं च स्वयमेव स्थापयिष्यसि स्म
मम विरुद्धं स्वयमेव।
18:14 ततः योआबः अवदत्, “अहं त्वया सह एवं न तिष्ठामि।” सः च त्रीणि बाणानि गृहीतवान्
तस्य हस्ते अब्शालोमस्य हृदये तान् क्षिप्तवान्
तथापि ओकस्य मध्ये जीवितः।
18:15 योआबस्य कवचधारिणः दश युवकाः परितः परिवेष्ट्य प्रहारं कृतवन्तः
अबसालोमः, तं हतवान्।
18:16 ततः योआबः तुरहीं वादयति स्म, ततः जनाः अनुसरणं त्यक्त्वा प्रत्यागतवन्तः
इस्राएलः यतः योआबः जनान् निरुद्धवान्।
18:17 ततः ते अबशालोमम् आदाय काष्ठे महता गर्ते क्षिप्तवन्तः,...
तस्य उपरि अतीव महतीं शिलाराशिं स्थापयति स्म, सर्वे इस्राएलाः प्रत्येकं पलायिताः
तस्य तंबूम् प्रति।
18:18 अबशालोमः स्वजीवने गृहीत्वा स्वस्य कृते पालितवान् च क
स्तम्भः, यः राज्ञः कुण्डे अस्ति, यतः सः अवदत्, “मम पालयितुम् पुत्रः नास्ति।”
मम नाम स्मरणार्थं, सः च स्तम्भं स्वनाम्ना आहूतवान्: च
अद्यपर्यन्तं अबशालोमस्य स्थानम् इति उच्यते।
18:19 तदा सादोकस्य पुत्रः अहिमाजः अवदत्, “अधुना अहं धावित्वा राजानं वहतु।”
समाचारः यत् परमेश्वरः तस्य शत्रुणां प्रतिकारं कृतवान्।
18:20 ततः योआबः तम् अवदत्, “अद्य त्वं वार्ता न वक्ष्यसि, किन्तु त्वमेव।”
अन्यदिने वार्तालापं करिष्यसि, अद्य तु न समाचारं वहसि।
यतः राज्ञः पुत्रः मृतः अस्ति।
18:21 ततः योआबः कुशीम् अवदत्, “गच्छ राजानं वद यत् त्वया दृष्टम्। कुशी च
योआबं प्रणम्य धावितवान्।
18:22 ततः सादोकस्य पुत्रः अहिमाजः पुनः योआबं प्रति अवदत्, “किन्तु तथापि अस्तु
मां अपि कुशीं पश्चात् धावतु इति प्रार्थयामि। योआबः अवदत्, “किमर्थं मृशः।”
त्वं धावसि पुत्र, भवतः कृते कोऽपि समाचारः सज्जः नास्ति इति दृष्ट्वा?
18:23 तथापि सः अवदत्, अहं धावतु इति। सः तं अवदत्, “धावतु।” तदा
अहिमाजः समतलमार्गेण धावित्वा कुशीं आक्रान्तवान्।
18:24 ततः दाऊदः द्वारद्वयस्य मध्ये उपविष्टः, तदा प्रहरणकर्त्ता च...
द्वारस्य उपरि भित्तिं प्रति छतम्, नेत्रे उत्थाप्य पश्यन्।
एकान्ते धावन्तं च पुरुषं पश्यतु।
18:25 तदा प्रहरणकर्ता क्रन्दित्वा राजानम् अवदत्। राजा च उक्तवान् यदि सः स्यात्
एकान्ते तस्य मुखस्य वार्ता अस्ति। सः च शीघ्रम् आगत्य समीपं गतः।
18:26 ततः प्रहरणकर्ता अन्यं पुरुषं धावन्तं दृष्टवान्, तदा प्रहरणकर्ता आहूतवान्
द्वारपालः अवदत्, “पश्यतु अन्यः पुरुषः एकः एव धावति।” राजा च
उक्तवान्, सः अपि वार्ताम् आनयति।
18:27 तदा प्रहरणकर्ता अवदत्, अहं मन्ये अग्रजनस्य धावनं इव अस्ति
सादोकस्य पुत्रस्य अहिमाजस्य धावनम्। राजा च आह-सः भद्रः
मनुष्यः, शुभसमाचारं च गृहीत्वा आगच्छति।
18:28 अहिमाजः आहूय राजानं अवदत्, सर्वं कुशलम्। सः च पतितः
पृथिवीं यावत् मुखेन राज्ञः पुरतः उक्तवान्, धन्यः
यः परमेश् वरः तव परमेश् वरः स् व उद्धृतान् जनान् समर्पितवान्
मम स्वामी नृपस्य विरुद्धं हस्तः।
18:29 तदा राजा अवदत्, “किं युवकः अबशालोमः सुरक्षितः अस्ति? अहिमाजः प्रत्युवाच।
यदा योआबः राज्ञः सेवकं मां च तव सेवकं प्रेषितवान् तदा अहं महान् दृष्टवान्
कोलाहलः, परन्तु अहं न जानामि स्म यत् एतत् किम् अस्ति।
18:30 तदा राजा तम् अवदत् , “परिवर्त्य अत्र तिष्ठतु।” सः च व्यावृत्तः
पार्श्वे, निश्चलं च स्थितवान्।
18:31 ततः कुशी आगतः। कुशी च अवदत्, “समाचारः, मम स्वामी नृप, यतः
अद्य परमेश् वरः त्वां प्रति उत्तिष्ठन् सर्वेषां प्रतिकारं कृतवान्
त्वा ।
18:32 राजा कुशीम् अवदत्, “किं युवकः अबशालोमः सुरक्षितः अस्ति? कुशी च
प्रत्युवाच, मम प्रभो राज्ञः शत्रवः, ये च सर्वे उत्तिष्ठन्ति
त्वां क्षतिं कर्तुं, स कुमार इव भव।
18:33 तदा राजा बहुविह्वलः सन् द्वारस्य उपरि स्थितं कक्षं प्रति अगच्छत्।
रोदिति च गच्छन् एवम् उक्तवान्, हे मम पुत्र अबसालोम, मम पुत्र, मम पुत्र
अबसालोम ! ईश्वरः अहं भवतः कृते मृतः स्याम्, हे अबसालोम, मम पुत्र, मम पुत्र!