२ शमूएलः
17:1 अपि च अहिथोफेलः अबशालोमम् अवदत्, “अधुना अहं द्वादशान् चिनोमि।”
सहस्रं जनान्, अहम् अद्य रात्रौ उत्थाय दाऊदस्य अनुसरणं करिष्यामि।
17:2 अहं च तस्य श्रान्तः दुर्बलहस्तः च आगमिष्यामि, करिष्यामि च
तं भयभीतं कुरु, तेन सह ये जनाः सन्ति ते सर्वे पलायिताः भविष्यन्ति; अहं च
राजानं केवलं प्रहरति : १.
17:3 अहं च सर्वान् जनान् भवतः समीपं पुनः आनयिष्यामि, यः पुरुषः त्वं
seekest is as if all returned: तथा सर्वे जनाः शान्तिं प्राप्नुयुः।
17:4 अब्शालोमः इस्राएलस्य सर्वेषां प्राचीनानां च तत् वचनं प्रसन्नं जातम्।
17:5 तदा अबसालोमः अवदत्, “अधुना हुशायं आर्कीयः अपि आहूय शृणोमः।”
तथैव यद् वदति।
17:6 हुशै अबशालोमस्य समीपम् आगत्य अबशालोमः तं अवदत्।
अहिथोफेलः एवं उक्तवान्, किं वयं तस्य वचनं करिष्यामः?
यदि न; त्वं वद।
17:7 तदा हुशै अबशालोमम् अवदत्, “अहिथोफेलः यः उपदेशं दत्तवान् सः एव
अस्मिन् समये न उत्तमम्।
17:8 यतः हुशै उक्तवान्, त्वं तव पितरं तस्य पुरुषान् च जानासि यत् ते सन्ति
महाबलाः, ते च मनः क्रुद्धाः भवन्ति, यथा ऋक्षः तस्याः लुण्ठितः
क्षेत्रे चरति, तव पिता युद्धकर्त्ता अस्ति, न निवसति
जनानां सह ।
17:9 पश्य, सः इदानीं कस्मिंश्चित् गर्ते अन्यस्मिन् वा निगूढः अस्ति, तत् भविष्यति
भवतु, यदा तेषां केचन प्रथमे निपातिताः भवन्ति, तदा
यः कश्चित् श्रोष्यति सः वदेत्, “जनानाम् मध्ये वधः अस्ति।”
ये अबसालोमस्य अनुसरणं कुर्वन्ति।
17:10 स च वीरः सिंहहृदयस्य हृदयं यस्य सः ।
सर्वथा द्रवति, यतः सर्वे इस्राएलाः जानन्ति यत् तव पिता पराक्रमी अस्ति
मनुष्यः, ये च तस्य सह सन्ति ते वीराः।
17:11 अतः अहं उपदेशं करोमि यत् सर्वे इस्राएलाः सामान्यतया भवतः समीपं समागताः भवेयुः।
दानतः बेर्शेबापर्यन्तम् अपि समुद्रस्य समीपे यः वालुकायाः कृते अस्ति
बहुलता; त्वं च स्वस्य व्यक्तिना युद्धं गच्छसि इति।
17:12 तथा वयं तस्य उपरि कस्मिन्चित् स्थाने आगमिष्यामः यत्र सः लभ्यते, वयं च
तस्य उपरि प्रकाशयिष्यति यथा भूमौ ओसः पतति, तस्य च
तत्र ये जनाः तेन सह सन्ति ते सर्वे एक एव न अवशिष्यन्ते।
17:13 अपि च यदि सः कस्मिंश्चित् नगरे प्रविष्टः भवति तर्हि सर्वे इस्राएलाः पाशान् आनयिष्यन्ति
तत्नगरं प्रति, वयं तम् नदीं प्रति आकर्षयिष्यामः, यावत् एकः अपि न भविष्यति
तत्र लघुशिला प्राप्यते।
17:14 अब्शालोमः इस्राएलस्य सर्वे जनाः च अवदन्, “हुशायस्य परामर्शः
अहिथोफेलस्य परामर्शात् आर्किटः श्रेष्ठः अस्ति। यतः परमेश् वरः आसीत्
अहिथोफेलस्य सद्परामर्शं पराजयितुं नियुक्तः, यत्
परमेश् वरः अबशालोमस्य उपरि दुष् टं आनेतुं शक्नोति।
17:15 ततः हुशै सादोकं अबियाथरं च याजकान् अवदत्, एवं एवं
अहितोफेलः अबसालोमस्य इस्राएलस्य प्राचीनानां च परामर्शं दत्तवान्; एवं च
एवं मया उपदेशः कृतः।
17:16 अतः शीघ्रं प्रेषयित्वा दाऊदं कथयतु, अद्य रात्रौ मा निवसतु
प्रान्तरस्य समतलेषु, किन्तु शीघ्रं गच्छन्तु; मा भूत् नृपः
ग्रसिताः भवन्तु, तस्य समीपे ये जनाः सन्ति।
17:17 योनातनः अहिमाजः च एनरोगेलस्य समीपे एव स्थितौ। न हि ते न दृश्यन्ते
नगरं आगन्तुं, एकः वीरः गत्वा तान् अवदत्; ते च गतवन्तः च
इति राजा दाऊदः अवदत्।
17:18 तथापि एकः बालकः तान् दृष्ट्वा अबशालोमम् अवदत्, किन्तु तौ द्वौ अपि गतवन्तौ
तान् शीघ्रं दूरं गत्वा बहुरिम्नगरस्य एकस्य पुरुषस्य गृहम् आगत्य, यस्य क
तस्य प्राङ्गणे सुष्ठु; यत्र ते अधः गतवन्तः।
17:19 ततः सा महिला कूपस्य मुखस्य उपरि आवरणं गृहीत्वा प्रसारितवती
तस्मिन् ग्राउण्ड् कुक्कुटं प्रसारयतु; वस्तु च न ज्ञातम्।
17:20 यदा अबशालोमस्य दासाः तस्याः स्त्रियाः समीपं गृहम् आगत्य अवदन्।
अहिमाजः योनातनः च कुत्र अस्ति? सा च तान् उवाच, ते स्युः
जलनद्याः उपरि गतः। यदा च ते अन्विषन् न शक्तवन्तः
तान् अन्विष्य यरुशलेमनगरं प्रत्यागतवन्तः।
17:21 ततः परं तेषां गमनानन्तरं ते बहिः आगताः
कूपं गत्वा राजानं दाऊदं कथितवान्, दाऊदं च उक्तवान्, उत्तिष्ठ, ततः
जलस्य उपरि शीघ्रं गच्छतु, यतः अहितोफेलः एवं प्रतिज्ञां कृतवान्
त्वम्u200c।
17:22 ततः दाऊदः तस्य सह स्थिताः सर्वे जनाः च उत्थाय गतवन्तः
जॉर्डनस्य उपरि: प्रातःकाले प्रकाशेन तत्र तेषु एकस्य अपि अभावः नासीत्
न जॉर्डन-नगरस्य उपरि गतः।
17:23 यदा अहिथोफेलः स्वस्य परामर्शं न अनुसृतं दृष्टवान् तदा सः काष्ठं कृतवान्
तस्य गदः उत्थाय तं स्वगृहं स्वनगरं प्रति गृहं गत्वा स्थापितवान्
गृहं क्रमेण लम्बयित्वा मृतः, अन्तः दफनः च अभवत्
पितुः समाधिः ।
17:24 ततः दाऊदः महानैमम् आगतः। अब्शालोमः सर्वैः सह यरदनपारं गतः
तेन सह इस्राएलस्य पुरुषाः।
17:25 अबशालोमः योआबस्य स्थाने अमासां सेनापतिं कृतवान्, अमासा
एकस्य पुरुषस्य पुत्रः आसीत्, यस्य नाम इथ्रा इस्राएलीयः आसीत्, यः गतवान्
अबीगैलः नाहाशस्य पुत्री, जरुया योआबस्य मातुः भगिनी।
17:26 ततः इस्राएलः अबसालोमः च गिलाददेशे सन्धिं कृतवन्तौ।
17:27 यदा दाऊदः महानैमनगरम् आगतः तदा शोबी पुत्रः अभवत्
अम्मोनस्य रब्बस्य नहाशस्य, मकीरस्य च पुत्रस्य
लोदेबरनगरस्य अम्मीएलः, रोगेलिमनगरस्य गिलियादी बर्जिल्लै च।
१७:२८ शयनानि च कुण्डानि च मृत्तिकापात्राणि गोधूमानि यवानि च आनयत् ।
पिष्टं च शुष्कं कुक्कुटं च ताम्बूलं मसूरं च शुष्कं दालं च।
17:29 मधु च घृतं मेषं गोपनीरं च दाऊदस्य कृते
ये जनाः तेन सह आसन्, ते भक्षयितुम्, यतः ते अवदन्, “जनाः सन्ति।”
बुभुक्षितं श्रान्तं तृष्णां च प्रान्तरे |