२ शमूएलः
16:1 यदा दाऊदः पर्वतशिखरात् किञ्चित् अतिक्रान्तवान् तदा पश्यतु, ज़ीबा...
मेफीबोशेतस्य सेवकः तं मिलितवान्, द्वे गदौ काठीबद्धौ, च...
तेषु द्विशतं रोटिकाः, शतं च गुच्छाः
किशमिशं ग्रीष्मफलशतं च मद्यस्य पुटं च।
16:2 राजा सिबाम् अवदत्, “एतेन त्वं किम् अभिप्रेतवान्? जिबा उवाच।
गदः राज्ञः गृहस्य आरुह्य भवन्तु; तथा रोटिका च
युवकानां भक्षणार्थं ग्रीष्मफलम्; मद्यं च, यत् तादृशं भवति
प्रान्तरे मूर्च्छिताः पिबन्तु।
16:3 राजा च अवदत्, कुत्र च तव स्वामिनः पुत्रः? जिबा च उक्तवान्
राजा, पश्य, सः यरुशलेमनगरे तिष्ठति, यतः सः अवदत्, अद्य सः
इस्राएलस्य गृहं मम पितुः राज्यं पुनः स्थापयतु।
16:4 तदा राजा सिबाम् अवदत्, पश्य, तव सर्वाणि सम्बन्धिनि सन्ति
मेफीबोशेथः । तदा ज़ीबा अवदत्, “अहं त्वां विनयेन प्रार्थयामि यत् अहं अनुग्रहं प्राप्नुयाम्।”
तव दृष्टौ मम प्रभो नृप |
16:5 यदा राजा दाऊदः बहुरीमनगरम् आगतः, तदा पश्यतु, ततः एकः पुरुषः निर्गतवान्
शाऊलस्य वंशस्य वंशजः, यस्य नाम गेरापुत्रः शिमेई आसीत्।
सः बहिः आगत्य आगत्य शापं कृतवान्।
16:6 सः दाऊदस्य उपरि, दाऊदस्य राज्ञः सर्वेषां दासानाम् उपरि शिलापातं कृतवान्
सर्वे प्रजाः सर्वे च महाबलाः तस्य दक्षिणे तस्य पार्श्वे च आसन्
वामः।
16:7 शिमेयः शापं दत्त्वा एवम् उक्तवान्, “निष्क्रान्त, निर्गच्छ, हे रक्ता।”
मनुष्यः, त्वं च बेलियालस्य मनुष्यः।
16:8 परमेश् वरः शौलवंशस्य सर्वं रक्तं त्वां प्रति प्रत्यागतवान्, 19:00
यस्य स्थाने त्वं राज्यं कृतवान्; परमेश् वरः राज्यं मुक्तवान्
तव पुत्रस्य अबसालोमस्य हस्ते, पश्य, त्वं स्वे गृहीतः असि
दुष्टता, यतः त्वं रक्ताभः असि।
16:9 ततः सरुयायाः पुत्रः अबीशै राजानं अवदत्, “अयं मृतः किमर्थम्।”
श्वः मम स्वामी नृपं शापयतु? अहं गत्वा प्रार्थयामि, उड्डीयताम्
तस्य शिरः ।
16:10 राजा अवदत्, हे जरुयापुत्राः युष्माभिः सह मम किं सम्बन्धः? अतः
सः शापं करोतु, यतः परमेश् वरः तम् अवदत् , “दाऊदः शापं कुरु।” कः
तदा वक्ष्यति, किमर्थं त्वया एवं कृतम्?
16:11 तदा दाऊदः अबीशां सर्वान् दासान् च अवदत्, पश्य मम पुत्र।
मम आन्तरात् निर्गतं मम प्राणान् अन्वेषयति, इदानीं कियत् अधिकं भवेत्
अयं बेंजामिनः करोति? तं विहाय शापं कुरु; भगवतः कृते
तं आज्ञापितवान्।
16:12 भवतु मम दुःखं परमेश् वरः पश्यति, परमेश् वरः च
अद्य तस्य शापस्य मम भद्रं प्रतिदास्यति।
16:13 यदा दाऊदः तस्य पुरुषाः च मार्गे गच्छन्ति स्म, तदा शिमेयः मार्गे गतः
पर्वतपार्श्वं तस्य विरुद्धं, गच्छन् शापं कृत्वा, शिलाः क्षिपन् च
तं, रजः च निक्षिप्य।
16:14 ततः राजा तस्य सह स्थिताः सर्वे जनाः श्रान्ताः आगत्य...
तत्र स्फूर्तिं प्राप्तवन्तः।
16:15 अब्शालोमः सर्वे इस्राएलजनाः च यरुशलेमनगरम् आगतवन्तः।
अहितोफेलं च तेन सह।
16:16 यदा दाऊदस्य मित्रं हुशै आर्कीयः आगतः
अब्शालोमं प्रति हुशै अब्शालोमम् अवदत्, “ईश्वरः राजानं रक्षतु, परमेश् वरः रक्षतु।”
राजा ।
16:17 अब्शालोमः हुशायम् अवदत्, “किं तव मित्रे अनुग्रहः एतत् अस्ति? किमर्थम्u200c
त्वं मित्रेण सह न गतः?
16:18 तदा हुशै अबशालोमम् अवदत्, “न। किन्तु यः परमेश् वरः, एषः प्रजा च,
इस्राएलस्य सर्वे जनाः चिन्वन्तु, तस्य इच्छा अहं भविष्यामि, तस्य सह अहं च भविष्यामि
आबद्ध।
16:19 पुनः च कस्य सेवेयम् इति । न सेविष्यामि सन्निधौ
तस्य पुत्रः? यथा मया तव पितुः सन्निधौ सेवा कृता, तथैव अहं तव सन्निधौ भविष्यामि
उपस्थिति।
16:20 ततः अबशालोमः अहितोफेलम् अवदत्, “अस्माभिः किं करिष्यामः इति युष्माकं मध्ये परामर्शं ददातु।”
करोतु।
16:21 अहिथोफेलः अबशालोमम् अवदत्, “तव पितुः उपपत्नीनां समीपं गच्छ।
यत् सः गृहस्य रक्षणार्थं त्यक्तवान्; तत् सर्वं इस्राएलः श्रोष्यति
त्वं पितुः घृणितः असि, तदा सर्वेषां हस्ताः भविष्यन्ति
त्वया सह बलवान् भव।
16:22 ततः ते अब्शालोमस्य गृहस्य उपरि तंबूम् अप्रसारितवन्तः। अब्सालोमः च
सर्वस्य इस्राएलस्य दृष्टौ स्वपितुः उपपत्नीनां समीपं प्रविशत्।
16:23 तेषु दिनेषु अहिथोफेलस्य यत् परामर्शं दत्तवान् तत् यथा
यदि कश्चित् ईश्वरस्य वचनं पृष्टवान् स्यात् तर्हि सर्वेषां परामर्शः अपि तथैव आसीत्
अहिथोफेलः दाऊदस्य सह अबशालोमस्य च सह।