२ शमूएलः
15:1 तदनन्तरं अबशालोमः तस्मै रथान् सज्जीकृतवान्,...
अश्वाः, पञ्चाशत् पुरुषाः च तस्य पुरतः धावितुं।
15:2 अब्शालोमः प्रातः उत्थाय द्वारस्य मार्गस्य पार्श्वे स्थितवान्
तथा आसीत् यत् यदा कोऽपि विवादः आसीत् तदा राज्ञः समीपम् आगच्छति स्म
न्यायं कृत्वा अबशालोमः तं आहूय अवदत्, “त्वं कस्मात् नगरस्य?”
सः अवदत्, “तव दासः इस्राएलस्य गोत्रेषु अन्यतमः अस्ति।”
15:3 अब्शालोमः तम् अवदत् , पश्य तव विषयाः सद्भावाः सम्यक् च सन्ति। किन्तु
न त्वां श्रोतुं राज्ञः प्रतिनियुक्तः पुरुषः।
15:4 अबशालोमः अपि अवदत्, “अहो यदि अहं देशे न्यायाधीशः अभवम्, यत् प्रत्येकं
यस्य मनुष्यः किमपि सूटं वा कारणं वा अस्ति, सः मम समीपम् आगन्तुं शक्नोति, अहं च तं कर्तुम् इच्छामि
न्याय!
15:5 यदा कश्चित् तस्मै नमस्कृत्य तस्य समीपं आगच्छति स्म।
सः हस्तं प्रसार्य तं गृहीत्वा चुम्बितवान्।
15:6 अब्शालोमः सर्वेभ्यः इस्राएलेभ्यः ये राजानः समीपम् आगतवन्तः तेषां कृते एवं कृतवान्
judgment: अतः अबशालोमः इस्राएलस्य जनानां हृदयं अपहृतवान्।
15:7 चत्वारिंशत् वर्षाणाम् अनन्तरं अबशालोमः राजानम् अवदत्।
अहं प्रार्थयामि, अहं गत्वा मम प्रतिज्ञां भगवता प्रति प्रतिज्ञां कुरु।
हेब्रोन् इत्यत्र ।
15:8 यतः अहं सिरियादेशस्य गेशूरनगरे स्थित्वा तव दासः प्रतिज्ञां कृतवान् यत् यदि
परमेश्वरः मां खलु यरुशलेमनगरं आनयिष्यति, ततः अहं तस्य सेवां करिष्यामि
विधाता।
15:9 राजा तम् अवदत्, शान्तिपूर्वकं गच्छतु। अतः सः उत्थाय, अगच्छत्
हेब्रोन् ।
15:10 किन्तु अबशालोमः इस्राएलस्य सर्वेषु गोत्रेषु गुप्तचराः प्रेषितवान् यत्, “अस
तुरङ्गस्य शब्दं श्रुत्वा शीघ्रमेव अब्शालोम इति वदथ
हेब्रोन्नगरे राज्यं करोति।
15:11 अब्शालोमेन सह यरुशलेमतः द्विशतं जनाः गतवन्तः
आहूत; ते च सरलतया गतवन्तः, ते किमपि न जानन्ति स्म।
15:12 ततः अबशालोमः दाऊदस्य परामर्शदाता अहिथोफेलं गिलोनीं प्रेषितवान्
तस्य नगरं गिलोहात् अपि बलिदानं कुर्वन्। तथा च
षड्यंत्रं प्रबलम् आसीत्; यतः जनाः निरन्तरं वर्धन्ते स्म
अबसालोम ।
15:13 ततः दाऊदस्य समीपं एकः दूतः आगत्य अवदत्, “देशस्य जनानां हृदयानि
इस्राएलः अबशालोमस्य पश्चात् अस्ति।
15:14 दाऊदः यरुशलेमनगरे स्वसहिताः सर्वान् सेवकान् अवदत्।
उत्तिष्ठ, वयं पलाययामः; यतः वयं अबशालोमात् अन्यथा न पलायिष्यामः
शीघ्रं गच्छतु, मा भूत् सः अस्मान् सहसा आकृष्य अस्माकं उपरि दुष्टतां न आनयति।
खड्गधारेण च नगरं प्रहृत्य।
15:15 तदा राज्ञः दासाः राजानं अवदन्, पश्य तव दासाः सन्ति
यत् किमपि कर्तुं मम प्रभुः राजा नियोजयिष्यति तत् कर्तुं सज्जः।
15:16 ततः राजा निर्गतवान्, तस्य पश्चात् तस्य सर्वे गृहे च। राजा च
गृहं पालयितुम् उपपत्नीः दश स्त्रियः त्यक्तवन्तः।
15:17 ततः राजा सर्वे जनाः तस्य पश्चात् गत्वा क
दूरस्थं स्थानम् ।
15:18 तस्य सर्वे दासाः तस्य पार्श्वे गतवन्तः; सर्वे च केरेथियाः, च
सर्वे पेलेथीः सर्वे गित्तीः च षट्शताः जनाः आगताः
तस्य पश्चात् गाथतः, राज्ञः पुरतः गतः।
15:19 तदा राजा इत्तै गित्तीं प्रति अवदत्, “किमर्थं त्वमपि सह गच्छसि।”
वयम्u200c? स्वस्थानं प्रत्यागत्य राज्ञा सह तिष्ठ, त्वं हि क
परदेशीयः, प्रव्रजितः अपि ।
15:20 यस्मात् त्वं श्वः एव आगतः, अद्य अहं त्वां गमिष्यामि किं च...
अस्माभिः सह अधः? यत्र गच्छामि तत्र गत्वा त्वं प्रत्यागत्य तव गृहाण
भ्रातरः - दया सत्यं च भवद्भिः सह भवतु।
15:21 इत्तै राजानं प्रत्युवाच, यथा परमेश् वरः जीवति, मम इव च
प्रभो राजा जीवति, नूनं कस्मिन् स्थाने मम प्रभुः नृपः भविष्यति।
मृत्योः जीवने वा तत्रापि तव दासः भविष्यति।
15:22 दाऊदः इत्तैम् अवदत्, “गच्छ, तरतु।” इत्तै च गित्ती गतः
उपरि, तस्य सर्वे पुरुषाः, सर्वे लघुबालाः च ये तस्य समीपे आसन्।
15:23 ततः सर्वः देशः उच्चैः स्वरेण रोदिति स्म, सर्वे जनाः अपि गच्छन्ति स्म
over: राजा अपि स्वयं किद्रोन-नद्याः अतिक्रान्तवान्, सर्वेषां च
जनाः अतिक्रान्तवन्तः, प्रान्तरमार्गं प्रति।
15:24 ततः सादोकः सर्वे लेवीयाः च सन्दूकं वहन्तः तस्य सह आसन्
परमेश् वरस् य सन्धिः, ते परमेश् वरस् य सन्दूकं निक्षिपतः। अबियाथरः च अगच्छत्
यावत् सर्वे जनाः नगरात् बहिः गन्तुं न कृतवन्तः।
15:25 राजा सादोकं अवदत्, “ईश्वरस्य सन्दूकं नगरं प्रति नेतु।
यदि अहं भगवतः अनुग्रहं प्राप्स्यामि तर्हि सः मां पुनः आनयिष्यति।
तस्य निवासस्थानं च मम कृते दर्शयतु।
15:26 किन्तु यदि सः एवं वदेत्, त्वयि मम आनन्दः नास्ति; पश्य, अत्र अहम्, अस्तु
स मयि यथा हितकरं दृश्यते तथा कुरु।”
15:27 राजा सादोकं याजकम् अपि अवदत्, “किं त्वं द्रष्टा न असि? निर्वतनम्
शान्तिपूर्वकं नगरं प्रविशतु, तव पुत्रद्वयं च तव पुत्रः अहिमाजः, तव पुत्रद्वयं च
अबियाथरस्य पुत्रः योनातनः।
15:28 पश्यन्तु, अहं यावत् वचनं न आगमिष्यति तावत् अहं प्रान्तरस्य मैदाने तिष्ठामि
भवतः प्रमाणीकरणार्थम्।
15:29 ततः सादोकः अबियाथरः च परमेश्वरस्य सन्दूकं पुनः यरुशलेमनगरं नीतवन्तौ।
तत्रैव च तिष्ठन्ति स्म।
15:30 ततः दाऊदः जैतुनपर्वतस्य आरोहणं कृत्वा आरुह्य रोदिति स्म।
शिरः आवृत्य सः नग्नपदः अगच्छत्, सर्वे जनाः च ये
तस्य सह आसीत् प्रत्येकं पुरुषं शिरः आच्छादितवान्, ते च रुदन्तः इव उपरि गतवन्तः
ते उपरि गतवन्तः।
15:31 एकः दाऊदं अवदत्, “अहितोफेलः षड्यंत्रकारिणां मध्ये अस्ति
अबसालोम । तदा दाऊदः अवदत्, हे परमेश् वर, प्रार्थयामि, सन् ज्ञापं विवर्तय
अहिथोफेलः मूर्खतायां।
15:32 यदा दाऊदः पर्वतशिखरं प्राप्तवान्।
यत्र सः ईश्वरं भजति स्म, तत्र पश्यतु, अर्कीयः हुशाई तस्य सङ्गमे आगतः
तस्य कोटः विदीर्णः, शिरसि पृथिवी च।
15:33 यस्मै दाऊदः अवदत्, यदि त्वं मया सह गच्छसि तर्हि त्वं क
भारं मम कृते।
15:34 किन्तु यदि त्वं नगरं प्रत्यागत्य अबशालोमं वदसि, अहं तव भविष्यामि
सेवक, हे राजन्; यथा अहं तव पितुः दासः अभवम्, तथैव अहं करिष्यामि।”
इदानीं तव दासः अपि भव, तदा त्वं मम कृते तस्य परामर्शं पराजयितुं शक्नोषि
अहिथोफेल ।
15:35 किं त्वं त्वया सह सादोकः अबियाथरः च याजकाः न सन्ति?
अतः भविष्यति यत् यत् किमपि त्वं श्रोष्यसि
राज्ञः गृहं त्वं तत् सादोकं अबियाथरं च याजकान् कथयसि।
15:36 पश्यन्तु, तेषां पुत्रद्वयं अहिमाजसादोकस्य पुत्रः अस्ति।
योनाथन् अबियाथरस्य पुत्रः च; तेषां कृते यूयं मम समीपं प्रत्येकं प्रेषयिष्यथ
यत् यूयं श्रोतुं शक्नुवन्ति।
15:37 ततः हुशै दाऊदस्य मित्रं नगरं प्रविष्टवान्, अबशालोमः च नगरं प्रविष्टवान्
यरुशलेम।