२ शमूएलः
14:1 ततः सरुयापुत्रः योआबः ज्ञातवान् यत् राज्ञः हृदयं प्रति वर्तते
अबसालोम ।
14:2 ततः योआबः तेकोआनगरं प्रेषितवान्, ततः एकां बुद्धिमान् स्त्रियं आनयन् अवदत्
तस्याः शोकं कृत्वा शोकं कृत्वा इदानीं शोकं धारयतु
परिधानं कुरु, तैलेन मा अभिषेकं कुरु, किन्तु स्त्रियाः इव भव, यस्याः क
चिरकालः मृतानां कृते शोचितः।
14:3 राज्ञः समीपम् आगत्य तस्मै एवं वदतु। अतः योआबः स्थापितवान्
तस्याः मुखं वचनानि।
14:4 यदा तेकोआनगरस्य महिला राजानं उक्तवती तदा सा मुखेन पतिता
भूमिं प्रणम्य च राजन् साहाय्यं कुरु इति।
14:5 तदा राजा तां अवदत्, “किं त्वं व्याधितः? सा च प्रत्युवाच, अहम् अस्मि
ननु विधवा, मम पतिः मृतः।
14:6 तव दासीयाः द्वौ पुत्रौ आस्ताम्, तौ च एकत्र विवादं कृतवन्तौ
क्षेत्रं, तेषां विच्छेदकः कोऽपि नासीत्, किन्तु एकः अन्यं प्रहारं कृतवान्, च
तं मारितवान्।
14:7 पश्य च तव दासीविरुद्धं सर्वं कुलम् उत्थितम्, ते च
उक्तवान्, भ्रातरं प्रहृत्य तं मोचय, येन वयं तं मारयामः, यतः
भ्रातुः जीवनं यस्य सः हतवान्; वयं च उत्तराधिकारिणः अपि नाशयिष्यामः
तथा ते मम अङ्गारं अवशिष्टं शमयिष्यन्ति, मम कृते न त्यक्ष्यन्ति
पतिः न नाम न शेषः पृथिव्यां |
14:8 राजा तां स्त्रियं अवदत्, “तव गृहं गच्छ, अहं दास्यामि।”
त्वां विषये आरोपः।
14:9 तदा तेकोआहस्य महिला राजानं अवदत्, “मम प्रभो, हे राजन्, द
अधर्मः मयि मम पितुः गृहे च राज्ञः तस्य सिंहासनं च भवतु
निर्दोषः भवतु।
14:10 राजा अवदत्, यः कश्चित् त्वां प्रति किमपि वदति, सः तं मम समीपम् आनय,...
सः त्वां पुनः न स्पृशति।
14:11 तदा सा अवदत्, प्रार्थयामि, राजा भवतः परमेश्वरं परमेश्वरं स्मरतु यत्
त्वं रक्तप्रतिशोधकान् पुनः नाशं न दास्यसि,
मा भूत् मम पुत्रं नाशयन्ति। सः अवदत्, “यथा परमेश् वरः जीवति, तथैव भविष्यति।”
न तव पुत्रस्य केशाः पृथिव्यां पतन्ति।
14:12 तदा सा महिला अवदत्, “तव दासी एकं वचनं वदतु।”
मम प्रभुं नृपं प्रति। सः च अवदत्, वदतु।
14:13 तदा सा महिला अवदत्, तर्हि त्वया किमर्थम् एतादृशं चिन्तितम्
ईश्वरस्य जनानां विरुद्धं? यतो हि राजा एकवत् एतत् वदति
यत् दोषपूर्णं यत् राजा पुनः स्वस्य गृहं न आनयति
निर्वासितः ।
14:14 यतः वयं मृताः भवेयुः, भूमौ प्रक्षिप्तं जलं इव भवेम, यत्...
पुनः सङ्गृहीतुं न शक्यते; न च ईश्वरः कस्यचित् व्यक्तिस्य आदरं करोति, तथापि
किं सः कल्पयति अर्थः यत् तस्य निर्वासितः तस्मात् न निष्कासितः भवेत्।
14:15 अतः अहं मम प्रभुं प्रति एतत् वक्तुं आगतः
राजन्, प्रजाः मां भयभीताः कृतवन्तः, तव दासी च
उवाच, अहम् इदानीं राजानं वक्ष्यामि। स्यात् राजा भविष्यति इति
तस्य दासीया याचनां कुरुत।
14:16 राजा हि श्रोष्यति, स्वदासीं हस्तात् मोचयितुं
मनुष्यः यः मां मम पुत्रं च एकत्र वंशात् बहिः नाशयिष्यति
भगवान।
14:17 तदा तव दासी अवदत्, मम भगवतः राज्ञः वचनं इदानीं भविष्यति
comfortable: यतः ईश्वरस्य दूतः इव मम प्रभुः राजा अपि विवेचनं कर्तुं शक्नोति
शुभं दुष्टं च, अतः भवतः परमेश्वरः परमेश् वरः भवता सह भविष्यति।
14:18 तदा राजा तां स्त्रियं अवदत्, “मा प्रार्थयामि मम निगूढम्
त्वां, यत् अहं त्वां पृच्छामि। सा च सा महिला अवदत्, “अस्तु मम प्रभो।”
राजा इदानीं वदति।
14:19 तदा राजा अवदत्, “किं एतस्मिन् सर्वेषु योआबस्य हस्तः त्वया सह नास्ति? तथा
सा स्त्रिया प्रत्युवाच, यथा तव प्राणो नृप, न कश्चित्
दक्षिणहस्तं वा वामं वा भ्रमितुं शक्नोति यत् मम प्रभुः
राजा उक्तवान्, यतः तव दासः योआबः मां आज्ञापितवान्, एतानि सर्वाणि स्थापितवान्
तव दासीमुखे वचनम्।
14:20 तव दासः योआबः एतत् वाक्रूपं आनेतुं कृतवान्
वस्तु: परमेश् वरस् य दूतस् य प्रज्ञानुसारं मम प्रभुः बुद्धिमान्।
पृथिव्यां यत् किमपि अस्ति तत् सर्वं ज्ञातुं।
14:21 तदा राजा योआबं अवदत्, “पश्यतु, मया एतत् कृतं, गच्छ
अतः पुनः युवकं अबसालोमम् आनयतु।
14:22 ततः योआबः मुखेन भूमौ पतित्वा प्रणामं कृत्वा धन्यवादं दत्तवान्
राजा योआबः अवदत्, “अद्य तव दासः जानाति यत् अहं प्राप्नोमि।”
प्रसादं तव दृष्टौ प्रभो राजन् यस्मिन् राज्ञा पूर्णा |
तस्य सेवकस्य याचना।
14:23 ततः योआबः उत्थाय गेशूरं गत्वा अबशालोमं यरुशलेमनगरं नीतवान्।
14:24 तदा राजा अवदत्, स्वगृहं प्रति गच्छतु, मम मा पश्यतु
मुखं। अतः अबशालोमः स्वगृहं प्रत्यागत्य राज्ञः मुखं न दृष्टवान्।
14:25 किन्तु सर्वेषु इस्राएलदेशे अबशालोम इव एतावत् प्रशंसनीयः नासीत्
तस्य सौन्दर्यम् : पादतलात् शिरः मुकुटपर्यन्तम्
तस्य कलङ्कः नासीत्।
14:26 यदा च सः स्वशिरः पोलितवान्, (यतो हि प्रतिवर्षस्य अन्ते सः...
polled it: यतः तस्य केशाः गुरुः आसन्, अतः सः तत् polled:)
सः स्वशिरस्य केशान् राज्ञः पश्चात् द्वौ शतशेकेलौ तौलितवान्
भारः।
14:27 अबसालोमस्य त्रयः पुत्राः, एकः कन्या च जातः, यस्याः...
name was Tamar: सा सुन्दरमुखस्य महिला आसीत्।
14:28 अब्शालोमः पूर्णवर्षद्वयं यरुशलेमनगरे निवसन् राज्ञः वर्षाणि न दृष्टवान्
मुखं।
14:29 अतः अबशालोमः योआबं राज्ञः समीपं प्रेषयितुं प्रेषितवान्। स तु
तस्य समीपं न आगमिष्यति स्म, यदा सः द्वितीयवारं पुनः प्रेषितवान् तदा सः आगमिष्यति स्म
न आगच्छन्ति।
14:30 अतः सः स्वसेवकान् अवदत्, पश्यन्तु, योआबस्य क्षेत्रं मम समीपे अस्ति
तस्य तत्र यवः अस्ति; गत्वा तत् अग्निना प्रज्वालयेत्। अब्शालोमस्य सेवकाः प्रस्थिताः
अग्निना क्षेत्रम् ।
14:31 ततः योआबः उत्थाय अबशालोमस्य समीपं स्वगृहं गत्वा तं अवदत्।
किमर्थं तव भृत्यैः मम क्षेत्रे अग्निः प्रज्वलितः?
14:32 अब्शालोमः योआबं प्रत्युवाच, पश्य, अहं त्वां समीपं प्रेषितवान्, आगच्छतु
अत्र त्वां राज्ञः समीपं प्रेषयिष्यामि यत् अहं किमर्थं आगतः इति
गेशुरात्? मम कृते अद्यापि तत्र भवितुं साधु आसीत्: अधुना
अतः अहं राज्ञः मुखं पश्यामि; यदि च कश्चित् अधर्मः अस्ति
मां, सः मां हन्तु।
14:33 ततः योआबः राज्ञः समीपम् आगत्य तस्मै अवदत्, यदा सः आह्वानं कृतवान्
अबसालोमः राजानः समीपम् आगत्य मुखं प्रणमति स्म
राज्ञः पुरतः भूमिः, राजा च अबशालोमं चुम्बितवान्।