२ शमूएलः
13:1 ततः परं दाऊदस्य पुत्रः अबसालोमः सुन्दरं कृतवान्
भगिनी, यस्याः नाम तामारः आसीत्; दाऊदस्य पुत्रः अम्नोन् तां प्रेम्णा अकरोत्।
13:2 अम्नोनः एतावत् व्याकुलः अभवत् यत् सः स्वभगिन्याः तामारस्य कृते रोगी अभवत्। सा हि
कुमारी आसीत्; अम्नोन् च तस्याः किमपि कर्तुं कठिनं मन्यते स्म।
13:3 किन्तु अम्नोनस्य एकः मित्रः आसीत्, यस्य नाम योनादाबः आसीत्, यः शिम्याहस्य पुत्रः आसीत्
दाऊदस्य भ्राता: योनादाबः च अतीव सूक्ष्मः आसीत्।
13:4 सः तं अवदत्, त्वं किमर्थं राज्ञः पुत्रः सन् दिनात् कृशः असि
अद्य? किं त्वं मां न वक्ष्यसि? अम्नोन् तं अवदत्, “अहं तामारं प्रेम करोमि, मम।”
भ्राता अबसालोमस्य भगिनी।
13:5 ततः योनादाबः तं अवदत्, “त्वां शयने शयनं कुरु, स्वं च निर्माय।”
रोगी, यदा तव पिता त्वां द्रष्टुं आगच्छति तदा तं वद, त्वां प्रार्थयामि।
मम भगिनी तामार आगत्य मांसं ददातु, मांसं मम वस्त्रं धारयतु
दृष्टिः, यथा अहं तत् पश्यामि, तस्याः हस्ते च खादिष्यामि।
13:6 तदा अम्नोनः शयनं कृत्वा स्वं रोगी अभवत्, यदा राजा आगतः
तं पश्यतु, अम्नोनः राजानं अवदत्, प्रार्थयामि, मम भगिनी तामारः
आगत्य मम दृष्टौ द्वे पिष्टौ कृत्वा अहं तां खादिष्यामि
हस्त।
13:7 ततः दाऊदः तामारं गृहं प्रेषितवान् यत्, “अधुना तव भ्रातुः अम्नोनस्य समीपं गच्छतु।”
गृहं, तस्मै मांसं च परिधापयति।
13:8 ततः तामारः भ्रातुः अम्नोनस्य गृहं गता; सः च निहितः अभवत्। तथा
सा पिष्टं गृहीत्वा पिष्ट्वा तस्य दृष्टौ पिष्टान् कृत्वा कृतवती
केकं सेकयन्तु।
13:9 ततः सा कड़ाहीम् आदाय तस्य पुरतः तान् पातितवती। किन्तु सः अस्वीकृतवान्
खादतु। अम्नोनः अवदत्, “मम सर्वान् जनान् बहिः निष्कासयतु।” ते च प्रत्येकं बहिः गतवन्तः
मनुष्यः तस्मात् ।
13:10 अम्नोनः तामारं अवदत्, “भोजं कक्षे आनय, यथा अहं शक्नोमि।”
तव हस्तस्य खादतु। तामरः तया कृतानि पिष्टानि गृहीत्वा...
तान् स्वभ्रातुः अम्नोन् प्रति कक्षे आनयत्।
13:11 ततः सा तानि भोजनार्थं तस्य समीपम् आनयत्, तदा सः तां गृहीत्वा...
उवाच ताम् आगच्छतु भगिनी मया सह शयनं कुरु।”
13:12 सा तं प्रत्युवाच, न, भ्राता, मां बलात् मा कुरु। न हि तादृशम्
इस्राएलदेशे कार्यं कर्तव्यम्, एतत् मूर्खता मा कुरु।
13:13 अहं च कुत्र लज्जां गमिष्यामि? त्वां च त्वं करिष्यसि
इस्राएलदेशे मूर्खाणां मध्ये एकः इव भवतु। अतः इदानीं प्रार्थयामि, वदतु
राजा; यतः सः मां त्वां न निवारयिष्यति।
13:14 तथापि सः तस्याः वाणीं न श्रोतुम् इच्छति स्म, किन्तु बलवत्तरः सन्
सा, तां बाध्यं कृत्वा, तया सह शयितवती।
13:15 तदा अम्नोन् तां बहु द्वेष्टि; यथा द्वेषं येन द्वेष्टि
सा यत् प्रेम्णः प्रेम्णा प्रेम्णा प्रेम्णा कृतवान् तस्मात् अपि अधिका आसीत्। अम्नोन् च अवदत्
तस्याः प्रति उत्तिष्ठ गतः।
13:16 सा तं अवदत्, न कारणं, एतत् दुष्टं मां प्रेषयितुं
अन्यस्मात् महत्तरं यत् त्वया मम कृते कृतम्। परन्तु सः न इच्छति स्म
तां शृणुत।
13:17 ततः सः स्वसेवकं दासम् आहूय अवदत्, “अधुना स्थापयतु।”
एषा स्त्रियं मम बहिः, तस्याः पश्चात् द्वारं बद्ध्वा।
13:18 तस्याः उपरि विविधवर्णीयं वस्त्रं आसीत्, यतः तादृशं वस्त्रं धारयति स्म
राज्ञः कन्यकाः कुमारिकाः परिधानाः आसन्। अथ तस्य भृत्यः
तां बहिः आनयत्, तस्याः पश्चात् द्वारं च बोल्ट् कृतवान्।
13:19 तामारः शिरसि भस्मं कृत्वा विविधवर्णीयं वस्त्रं विदारयति स्म
सा तस्याः उपरि आसीत्, तस्याः शिरसि हस्तं स्थापयित्वा रोदिति स्म।
13:20 तस्याः भ्राता अबसालोमः तां अवदत्, “किं तव भ्राता अम्नोन् सह आसीत्।”
त्वां? किन्तु भगिनी तव शान्तिं धारय, सः तव भ्राता अस्ति; न मन्यते
एतत् वस्तु । अतः तामारः भ्रातुः अबशालोमस्य गृहे निर्जनः अभवत्।
13:21 किन्तु राजा दाऊदः एतानि सर्वाणि श्रुत्वा सः अतीव क्रुद्धः अभवत्।
13:22 अब्शालोमः स्वभ्रातरं अम्नोन् प्रति शुभं न दुष्टं न उक्तवान् यतः
अबसालोमः अम्नोन् द्वेष्टि यतः सः स्वभगिनी तामारं बलात् कृतवान् ।
13:23 पूर्णवर्षद्वयानन्तरं अबशालोमस्य मेषकर्तकाः आसन्
एप्रैमस्य पार्श्वे स्थिते बालहसोरे, अबशालोमः सर्वान् आमन्त्रितवान्
राज्ञः पुत्राः ।
13:24 अब्शालोमः राज्ञः समीपम् आगत्य अवदत्, “पश्यतु इदानीं तव दासः अस्ति।”
मेषकतरकाः; राजा त्वां प्रार्थयामि तस्य भृत्याश्च सह गच्छन्तु
तव सेवकः।
13:25 तदा राजा अबशालोमम् अवदत्, “न हे पुत्र, वयं सर्वे इदानीं न गच्छामः, मा भूत्
वयं त्वां प्रति आरोपी भवेम। सः तं निपीडयति स्म, तथापि सः गन्तुं न इच्छति स्म।
किन्तु तस्मै आशीर्वादं दत्तवान्।
13:26 तदा अबशालोमः अवदत्, “यदि न तर्हि मम भ्राता अम्नोनः अस्माभिः सह गच्छतु।”
राजा तम् अब्रवीत्, त्वया सह किमर्थम् गमिष्यति?
13:27 किन्तु अबशालोमः तं निपीडयन् अम्नोन् सर्वान् राज्ञः पुत्रान् च त्यक्तवान्
तेन सह ।
13:28 अब्शालोमः स्वदासानाम् आज्ञां दत्तवान् यत्, “अम्नोनस्य समये भवन्तः इदानीं मार्कं कुर्वन्तु।”
हृदयं मद्येन प्रसन्नं भवति, यदा अहं युष्मान् वदामि, अम्नोन् प्रहृत्य; तदा
तं हन्तुं मा भयम्, किं मया त्वां न आज्ञापितम्? साहसी भव, भव च
वीर ।
13:29 अब्शालोमस्य सेवकाः अम्नोन् प्रति अब्शालोमस्य आज्ञानुसारं कृतवन्तः।
ततः सर्वे राजानः पुत्राः उत्थिताः, प्रत्येकं जनः तं खच्चरेण उत्थापितवान्।
पलायितश्च ।
13:30 यदा ते मार्गे आसन् तदा वार्ता आगता
दाऊदः अवदत्, “अबशालोमः राजपुत्रान् सर्वान् हतान्, न च।”
तेषु एकः प्रस्थितवान्।
13:31 ततः राजा उत्थाय स्ववस्त्राणि विदारयित्वा पृथिव्यां शयितवान्। तथा
तस्य सर्वे भृत्याः वस्त्राणि विदीर्णाः आसन्।
13:32 ततः शिमेया दाऊदस्य भ्रातुः पुत्रः योनादाबः अवदत्, “अस्तु
न मम प्रभुः मन्यते यत् ते राजस्य सर्वान् युवकान् हतान्
पुत्राः; अम्नोन् केवलं मृतः, यतः अबशालोमस्य नियुक्त्या एतत्
यस्मिन् दिने सः स्वभगिनीं तामारं बलात् कृतवान् तस्मात् दिवसात् एव निर्धारितः अस्ति।
13:33 अतः मम प्रभुः राजा विषयं हृदये मा गृह्यताम्, यत्...
राजपुत्राः सर्वे मृताः इति मन्यताम्, यतः अम्नोनः केवलं मृतः अस्ति।
13:34 किन्तु अबशालोमः पलायितवान्। प्रहरणं च कुर्वन् युवकः स्वस्य उत्थापितवान्
नेत्रे, पश्यन्, पश्य, मार्गे बहवः जनाः आगताः
तस्य पृष्ठतः पर्वतपक्षः।
13:35 ततः योनादाबः राजानं अवदत्, “पश्य, राज्ञः पुत्राः आगच्छन्ति
सेवक उवाच, एवम्।
13:36 तस्य वचनं समाप्तमात्रेण सः।
पश्यन्तु, राज्ञः पुत्राः आगत्य स्वरं उत्थाप्य रोदितवन्तः
राजा अपि तस्य सर्वे भृत्यैः सह अतीव रुदन्ति स्म।
13:37 किन्तु अबशालोमः पलायितः अम्मीहूदस्य राजा तलमायस्य समीपं गतः
गेशुर । दाऊदः प्रतिदिनं स्वपुत्रस्य शोकं करोति स्म।
13:38 अब्शालोमः पलायितः भूत्वा गेशूरं गत्वा तत्र वर्षत्रयं स्थितवान्।
13:39 राजा दाऊदस्य आत्मा अबशालोमस्य समीपं गन्तुं आकांक्षति स्म, यतः सः आसीत्
अम्नोन् मृतं दृष्ट्वा तस्य विषये सान्त्वनं कृतवान्।