२ शमूएलः
12:1 ततः परमेश् वरः नाथन् दाऊदस्य समीपं प्रेषितवान्। ततः सः तस्य समीपम् आगत्य अवदत्
him, एकस्मिन् नगरे द्वौ पुरुषौ आस्ताम्; एकः धनिकः, अपरः दरिद्रः।
12:2 तस्य धनिकस्य बहुशः मेषाः, यूपाः च आसन्।
12:3 किन्तु तस्य दरिद्रस्य किमपि नासीत्, केवलं एकं लघु मेषं विहाय यत् तस्य आसीत्
क्रीत्वा पोषितं च, तस्य च सह तस्य च सह वर्धमानम्
बालकाः; स्वमांसं खादति स्म, स्वस्य चषकं पिबति स्म, शयनं करोति स्म
तस्य वक्षःस्थले, तस्य कृते कन्या इव आसीत्।
12:4 ततः कश्चन पथिकः तस्य धनिकस्य समीपम् आगत्य सः ग्रहणं कर्तुं त्यक्तवान्
स्वस्य मेषस्य स्वस्य यूथस्य च, पथिकस्य कृते वेषं धारयितुं तत्
तस्य समीपम् आगतः आसीत्; किन्तु दरिद्रस्य मेषं गृहीत्वा तस्य कृते परिधाय
मनुष्यः यः तस्य समीपम् आगतः आसीत्।
12:5 तस्य पुरुषस्य विरुद्धं दाऊदस्य क्रोधः अतीव प्रज्वलितः। इति च आह
नाथन्, यथा परमेश् वरः जीवति, सः मनुष्यः एतत् कृतवान्
अवश्यं म्रियन्ते : १.
12:6 सः मेषं चतुर्गुणं पुनः स्थापयिष्यति, यतः सः एतत् कार्यं कृतवान्, तथा च
यतः तस्य दया नासीत्।
12:7 नाथनः दाऊदं अवदत्, “त्वं पुरुषः असि।” इति परमेश् वरः परमेश् वरः कथयति
इस्राएल, अहं त्वां इस्राएलस्य राजानं अभिषिक्तवान्, अहं त्वां मुक्तवान्
शाऊलस्य हस्तः;
12:8 अहं त्वां तव स्वामिगृहं, तव स्वामिनः भार्याश्च तव दत्तवान्
वक्षःस्थलं च त्वां इस्राएलस्य यहूदायाश्च वंशं दत्तवान्; यदि च तत् आसीत्
अल्पः अभवत्, अपि च अहं त्वां तादृशं तादृशं दास्यामि स्म
द्रव्य।
12:9 किमर्थं त्वं परमेश् वरस्य आज्ञां अवहेलितवान्, अशुभं कर्तुं
तस्य दृष्टिः? त्वं हित्तीं उरियां खड्गेन हत्वा हतः
भार्यां तव भार्याम् आदाय तं खड्गेन हतम्
अम्मोनस्य सन्तानाः।
12:10 अतः खड्गः भवतः गृहात् कदापि न गमिष्यति। यतः
त्वं मां अवहेलयसि, हित्तीयस्य उरियायाः पत्नीं च गृहीतवान्
तव भार्या भव।
12:11 परमेश्वरः एवम् वदति, पश्य, अहं भवतः विरुद्धं दुष्टं उत्थापयिष्यामि
तव गृहं, अहं तव भार्यान् तव दृष्टेः पुरतः आदाय दास्यामि
तव प्रतिवेशिनः प्रति प्रयच्छ, सः च तव भार्याभिः सह शयनं करिष्यति
अयं सूर्यः ।
12:12 यतः त्वं गुप्तरूपेण तत् कृतवान्, किन्तु अहं सर्वेषां इस्राएलस्य पुरतः एतत् करिष्यामि।
सूर्यस्य च पुरतः।
12:13 दाऊदः नाथनं अवदत्, “अहं परमेश् वरस् य विरुद्धं पापं कृतवान्।” नाथन् च
दाऊदं प्राह, परमेश् वरः तव पापं परिहरितवान्। त्वं न करिष्यसि
ग्लह।
12:14 तथापि यतः अनेन कर्मणा त्वया महत् निमित्तं दत्तम्
निन्दां कर्तुं परमेश् वरस् य शत्रवः, बालः अपि भवद् जातः
अवश्यं म्रियते।
12:15 नाथनः स्वगृहं प्रति प्रस्थितवान्। परमेश् वरः तत् बालकं प्रहृतवान्
उरियायाः पत्नी दाऊदस्य कृते प्रसवम् अकरोत्, सा च अतीव रोगी आसीत्।
12:16 अतः दाऊदः बालकस्य कृते परमेश्वरं याचितवान्। दाऊदः उपवासं कृत्वा गतः
अन्तः, सर्वाम् रात्रौ च पृथिव्यां शयनम्।
12:17 ततः तस्य गृहस्य वृद्धाः उत्थाय तस्य समीपं गतवन्तः यत् तं उत्थापयितुं
पृथिवी, किन्तु सः न इच्छति स्म, तेषां सह रोटिकां अपि न खादितवान्।
12:18 सप्तमे दिने बालकः मृतः। तथा च
दाऊदस्य सेवकाः बालकः मृतः इति कथयितुं भीताः आसन्, यतः ते
उवाच, पश्य, बालकः जीवितः आसीत्, तदा वयं तम् उक्तवन्तः, सः च
अस्माकं वाणीं न श्रोष्यति, तर्हि सः कथं आत्मानं व्यापादयिष्यति, यदि वयं
बालकः मृतः इति तस्मै वदतु?
12:19 यदा दाऊदः स्वसेवकाः कुहूकुहू कुर्वन्ति इति दृष्ट्वा दाऊदः अवगच्छत् यत्...
बालकः मृतः आसीत्, अतः दाऊदः स्वसेवकान् अवदत्, “बालकः अस्ति वा?”
मृत? ते च अवदन्, सः मृतः अस्ति।
12:20 ततः दाऊदः पृथिव्याः उत्थाय प्रक्षाल्य अभिषेकं कृत्वा
वस्त्रं परिवर्त्य परमेश्वरस्य गृहं प्रविश्य
पूजितः: ततः सः स्वगृहम् आगतः; यदा च सः अपेक्षते स्म तदा ते
तस्य पुरतः रोटिकां स्थापयित्वा सः खादितवान्।
12:21 तदा तस्य सेवकाः तम् अवदन्, किं त्वया एतत् कृतम्?
त्वं बालस्य कृते उपवासं कृत्वा रोदिसि, यदा सः बालकः आसीत्; किन्तु यदा...
बालकः मृतः आसीत्, त्वं उत्थाय रोटिकां खादितवान्।
12:22 सः अवदत्, “बालकस्य जीवने अहं उपवासं कृत्वा रोदिमि, यतः अहं
उक्तवान्, को वक्तुं शक्नोति यत् ईश्वरः मयि अनुग्रहं करिष्यति वा, यत् बालकः
जीवितुं शक्नोति?
12:23 किन्तु इदानीं सः मृतः, अहं किमर्थं उपवासं करोमि? पुनः तं पुनः आनेतुं शक्नोमि वा?
अहं तस्य समीपं गमिष्यामि, किन्तु सः मम समीपं न प्रत्यागमिष्यति।
12:24 दाऊदः स्वपत्न्या बतशेबां सान्त्वयित्वा तस्याः समीपं गत्वा शयितवान्
तया सह, सा पुत्रं जनयति स्म, सः तस्य नाम सोलोमनम् आहूतवान्
प्रभुः तं प्रेम्णा पश्यति स्म।
12:25 सः नाथनभविष्यद्वादिना हस्तेन प्रेषितवान्। तस्य नाम च आहूतवान्
यदीदीया, परमेश् वरस् य कारणात्।
12:26 ततः योआबः अम्मोनस्य रब्बा-नगरेण सह युद्धं कृत्वा...
राजनगरम् ।
12:27 ततः योआबः दाऊदस्य समीपं दूतान् प्रेषयित्वा अवदत्, “अहं युद्धं कृतवान्।”
रब्बः, जलपुरं च गृहीतवन्तः।
12:28 अतः शेषान् जनान् एकत्र सङ्गृह्य तस्य विरुद्धं शिबिरं कुरुत
नगरं गृहाण, मा भूत् नगरं गृह्णामि, मम नाम न भवति
नामः।
12:29 दाऊदः सर्वान् जनान् सङ्गृह्य रब्बानगरं गत्वा...
तस्य विरुद्धं युद्धं कृत्वा गृहीतवान्।
12:30 ततः सः तेषां राज्ञः मुकुटं तस्य शिरःतः अपहृतवान्, यस्य भारः आसीत्
बहुमूल्यैः पाषाणैः सह सुवर्णस्य एकं टोला, तत् दाऊदस्य उपरि स्थापितं
शिरः। स च नगरस्य लुण्ठनं बहुशः बहिः आनयत्।
12:31 तत्र ये जनाः आसन् तान् बहिः आनयन् तान् अधः स्थापयति स्म
आरा, लोहहराधः, लोहस्य परशुना अधः च कृत्वा तान् निर्मितवन्तः
इष्टकाभट्टीं गच्छतु, एवं सः सर्वान् नगरान् अकरोत्
अम्मोनस्य सन्तानाः। ततः दाऊदः सर्वे जनाः च यरुशलेमनगरं प्रत्यागतवन्तः।