२ शमूएलः
11:1 वर्षस्य समाप्तेः अनन्तरं राजानः
युद्धाय गच्छतु, दाऊदः योआबं तस्य सेवकान् च प्रेषितवान्, च
सर्वे इस्राएलः; ते अम्मोनसन्तानान् नाश्य व्याप्तवन्तः
रब्बः । किन्तु दाऊदः यरुशलेमनगरे एव स्थितवान्।
11:2 सायंकाले दाऊदः स्वतः उत्थितः
शयनं कृत्वा राज्ञः गृहस्य छतौ गतः, छततः च सः
एकं स्त्रियं प्रक्षालन्तीं दृष्टवान्; सा च स्त्री अतीव सुन्दरी आसीत्
उपरि।
11:3 ततः दाऊदः प्रेषयित्वा तां स्त्रियं पृष्टवान्। एकः च अवदत्, किं न एतत्
एलियामस्य पुत्री बत्शेबा हित्ती उरियाहस्य पत्नी?
11:4 दाऊदः दूतान् प्रेषयित्वा तां गृहीतवान्। सा तस्य समीपम् आगत्य
सः तया सह शयितवान्; यतः सा अशुद्धतायाः शुद्धा अभवत्, सा च
तस्याः गृहं प्रत्यागतवान्।
11:5 ततः सा महिला गर्भवती भूत्वा दाऊदं प्रेषयित्वा अवदत्, अहं सह अस्मि
बालः।
11:6 तदा दाऊदः योआबं प्रति प्रेषितवान् यत्, “उरियाहं हित्तीं प्रेषयतु।” योआबः प्रेषितवान्
उरिया दाऊदं प्रति।
11:7 यदा उरिया तस्य समीपम् आगत्य दाऊदः तं योआबः कथं कृतवान् इति पृष्टवान्।
कथं च जनाः कृतवन्तः, कथं च युद्धस्य समृद्धिः अभवत्।
11:8 दाऊदः उरियां अवदत्, “तव गृहं गत्वा तव पादौ प्रक्षाल्य।” तथा
उरिया राज्ञः गृहात् बहिः गतः, तत्र तस्य पश्चात् एकः गड़बड़ः अगच्छत्
राज्ञः मांसम् ।
11:9 किन्तु उरिया राज्ञः गृहद्वारे सर्वैः सेवकैः सह सुप्तवान्
तस्य स्वामी, स्वगृहं न अवतीर्य।
11:10 ते दाऊदं कथितवन्तः, “उरियाः स्वस्य समीपं न गतः।”
गृहं दाऊदः उरियां अवदत्, “किं त्वं यात्रातः न आगतः? किमर्थं तर्हि
किं त्वं स्वगृहं न गतः?
11:11 ततः उरिया दाऊदं अवदत्, “सन्दूकः, इस्राएलः, यहूदा च अन्तः निवसन्ति
तंबूः; मम प्रभुः योआबः मम प्रभुस्य दासाः च शिबिरं कृतवन्तः
मुक्तक्षेत्राणि; किं तदा मम गृहं गमिष्यामि, भक्षणाय, पिबितुं च।
मम भार्यायाः सह शयनं कर्तुं च? यथा त्वं जीवसि, यथा च तव आत्मा जीवति, अहं करिष्यामि
न एतत् कार्यं कुरुत।
11:12 दाऊदः उरियां अवदत्, “अद्य अपि अत्र तिष्ठ, श्वः अहं करिष्यामि।”
प्रयातु । तस्मिन् दिने परदिने च उरिया यरुशलेमनगरे निवसति स्म।
11:13 दाऊदः तं आहूय तस्य पुरतः खादितवान् पिबति च। स च
तं मत्तं कृतवान्: अपि च सः शय्यायां शयनं कर्तुं बहिः गतः
स्वामिनः सेवकाः, किन्तु तस्य गृहं न अवतरन्ति स्म।
11:14 प्रातःकाले दाऊदः योआबं प्रति पत्रं लिखितवान्।
उरियाहस्तेन प्रेषितवान्।
11:15 ततः सः पत्रे लिखितवान् यत्, यूरियां अग्रभागे स्थापयन्तु
उष्णतमं युद्धं कुरुत, तस्मात् निवृत्ताः भवन्तु, यथा सः आहतः म्रियते।
11:16 यदा योआबः नगरं अवलोकितवान् तदा सः उरियां नियुक्तवान्
यत्र सः जानाति स्म यत् शूराः सन्ति।
11:17 ततः नगरस्य पुरुषाः निर्गत्य योआबेन सह युद्धं कृतवन्तः, ततः पतिताः
दाऊदस्य सेवकानां केचन जनाः; हित्ती उरियाहः मृतः
अपि।
11:18 ततः योआबः प्रेषयित्वा दाऊदं युद्धविषये सर्वाणि वस्तूनि अवदत्।
11:19 तदा दूतं आज्ञापयत्, यदा त्वं कथनस्य समाप्तिम् अकरोषि
युद्धस्य विषयाः राजानं प्रति।
11:20 यदि च राज्ञः कोपः उत्पद्यते, सः च त्वां वदति।
यूयं युद्धं कुर्वन्तः किमर्थं नगरस्य समीपं गतवन्तः? भवन्तः जानन्ति स्म
न तु भित्तितः शूटिंग् करिष्यन्ति इति?
11:21 यरुब्बेशेतस्य पुत्रं अबीमेलेकं केन प्रहारः कृतः? न स्त्रिया निक्षिप्तवती क
भित्तितः तस्य उपरि चक्कीशिलाखण्डः, यत् सः थेबेजनगरे मृतः? किमर्थम्u200c
भित्तिसमीपं गतवन्तः? तदा त्वं वद, तव सेवकः उरिया हित्तीः
मृतोऽपि ।
11:22 ततः दूतः गत्वा आगत्य योआबस्य प्रेषितं सर्वं दाऊदं दर्शितवान्
him for.
11:23 तदा दूतः दाऊदम् अवदत्, “ननु पुरुषाः अस्माकं विरुद्धं विजयं प्राप्तवन्तः।
अस्माकं समीपं क्षेत्रे निर्गत्य वयं तेषु यावत् अपि आसन्
द्वारस्य प्रवेशः ।
11:24 तव दासानाम् उपरि भित्तितः प्रहारकाः प्रहारं कृतवन्तः। तथा केचन
राज्ञः सेवकाः मृताः भवन्तु, तव सेवकः उरिया हित्ती मृतः
अपि।
11:25 तदा दाऊदः दूतं अवदत्, “एवं त्वं योआबं वक्ष्यसि, अस्तु
न एतत् त्वां अप्रियं करोति, यतः खड्गः एकं अपि भक्षयति
अन्यः - नगरस्य विरुद्धं तव युद्धं अधिकं प्रबलं कुरु, तत् पातय च।
त्वं च तं चोदय।
11:26 यदा उरियायाः पत्नी उरियायाः पतिः मृतः इति श्रुत्वा
भर्तुः कृते शोचति स्म।
11:27 शोकं व्यतीते दाऊदः तां प्रेषयित्वा स्वगृहं नीतवान्।
सा तस्य भार्या भूत्वा पुत्रं जनयति स्म। किन्तु यत् वस्तु दाऊदः
कृतं भगवतः अप्रसन्नं कृतवान्।