२ शमूएलः
10:1 ततः परं अम्मोनस्य राजा
मृतः, तस्य स्थाने तस्य पुत्रः हनुन् राज्यं कृतवान्।
10:2 तदा दाऊदः अवदत्, अहं नहाशस्य पुत्रस्य हानुनस्य प्रति दयां करिष्यामि यथा
तस्य पिता मयि अनुग्रहं कृतवान्। दाऊदः तस्य सान्त्वनाय प्रेषितवान्
पितुः कृते भृत्यानां हस्तः। ततः दाऊदस्य सेवकाः देशे आगतवन्तः
अम्मोनस्य सन्तानानां भूमिः।
10:3 अम्मोनसन्ततिप्रमुखाः स्वप्रभुं हानुनं अवदन्।
किं त्वं मन्यसे यत् दाऊदः तव पितुः आदरं करोति यत् सः प्रेषितवान्
भवतः सान्त्वनाः? किं दाऊदः भवतः समीपं स्वदासान् न प्रेषितवान्।
नगरं अन्वेष्टुं, तत् अन्वेष्टुं, तत् पातयितुं च?
10:4 अतः हनुनः दाऊदस्य दासाः गृहीत्वा अर्धभागं मुण्डितवान्
तेषां दाढ्याः, मध्ये तेषां वस्त्राणि च छित्त्वा, तेषां यावत्
नितम्बं कृत्वा प्रेषितवान्।
10:5 यदा ते दाऊदं कथितवन्तः तदा सः तान् मिलितुं प्रेषितवान् यतः ते पुरुषाः आसन्
अतीव लज्जितः राजा अवदत्, “यावत् दाढ्यं यावत् यरीहोनगरे तिष्ठन्तु।”
वर्धते, ततः पुनः आगच्छन्तु।
10:6 अम्मोनजनाः यदा दाऊदस्य पुरतः दुर्गन्धिताः इति दृष्ट्वा...
अम्मोनस्य सन्तानाः प्रेष्य बेत्रहोबनगरस्य अरामीयान् भाडे दत्तवन्तः, ते च
ज़ोबानगरस्य अरामीयाः विंशतिपदातिसहस्राणि, माकाराजस्य च सहस्राणि
पुरुषाः, इस्तोबस्य च द्वादशसहस्राणि पुरुषाः।
10:7 दाऊदः तत् श्रुत्वा योआबं सर्वान् वीर्यसमूहान् प्रेषितवान्
पुरुषाः ।
10:8 अम्मोनस्य सन्तानाः बहिः आगत्य युद्धं स्थापयन्ति स्म
द्वारेण प्रविश्य, ज़ोबा-रेहोब-नगरयोः अरामीयाः च
इष्टोबः माका च स्वयमेव क्षेत्रे आसन्।
10:9 यदा योआबः दृष्टवान् यत् युद्धस्य अग्रभागः पूर्वं तस्य विरुद्धं आसीत् तथा च
पृष्ठतः सः इस्राएलस्य सर्वेषां चयनितपुरुषाणां मध्ये चयनं कृत्वा तान् सङ्गृहीतवान्
सीरियादेशस्य विरुद्धं : १.
10:10 शेषान् जनान् सः अबीशायस्य हस्ते समर्पितवान्
भ्राता, अम्मोनसन्ततिविरुद्धं तान् सङ्गृहीतं कर्तुं।
10:11 सः अवदत्, यदि अरामीयाः मम कृते अतिबलवन्तः सन्ति तर्हि त्वं साहाय्यं करिष्यसि
me: किन्तु यदि अम्मोनस्य सन्तानाः भवतः कृते अतिबलवन्तः सन्ति तर्हि अहं करिष्यामि
आगच्छ भवतः साहाय्यं कुरुत।
10:12 साहसं कुरुत, अस्माकं जनानां कृते, अस्माकं कृते च पुरुषान् क्रीडामः
अस्माकं परमेश् वरस् य नगराणि, परमेश् वरः यत् भद्रं मन्यते तत् कुरु।
10:13 ततः योआबः तस्य सह स्थिताः जनाः च युद्धाय समीपं गतः
अरामीयानां विरुद्धं ते तस्य पुरतः पलायिताः।
10:14 अम्मोनजनाः यदा अरामीयाः पलायिताः इति दृष्ट्वा पलायिताः
ते अपि अबीशायस्य पुरतः नगरं प्रविशन्ति स्म। अतः योआबः पुनः आगतः
अम्मोनसन्ततिभ्यः यरुशलेमनगरम् आगत्य।
10:15 यदा अरामीयाः इस्राएलस्य पुरतः आहताः इति दृष्ट्वा ते
सङ्गृहीताः ।
10:16 ततः हदरेजरः प्रेषयित्वा परे स्थितान् अरामीयान् बहिः आनयत्
नदी: ते च हेलामम् आगताः; शोबचश्च गणस्य कप्तानः
तेषां पुरतः हदरेजरः अगच्छत्।
10:17 यदा दाऊदः तत् कथितं तदा सः सर्वान् इस्राएलान् एकत्र सङ्गृह्य गतः
यरदनदेशं पारं कृत्वा हेलामनगरम् आगतः। सिरियादेशीयाः च सङ्ग्रहं कृतवन्तः
दाऊदस्य विरुद्धं युद्धं च कृतवान्।
10:18 अरामीयाः इस्राएलस्य पुरतः पलायिताः। दाऊदः सप्तपुरुषान् हतवान्
अरामीयानां रथशतं चत्वारिंशत् अश्ववाहनसहस्राणि च प्रहृतवन्तः
शोबचः तेषां गणस्य कप्तानः, यः तत्र मृतः।
10:19 यदा हदरेजरस्य दासाः सर्वे राजानः दृष्टवन्तः यत् ते
इस्राएलस्य पुरतः प्रहृताः, ते इस्राएलेन सह शान्तिं कृत्वा सेवां कृतवन्तः
ते। अतः सिरियादेशिनः अम्मोनसन्ततिनां साहाय्यं कर्तुं भीताः आसन्।