२ शमूएलः
9:1 तदा दाऊदः अवदत्, “किं शौलस्य वंशस्य कश्चन अवशिष्टः अस्ति वा
अहं योनाथनस्य कृते तस्मै दयां कर्तुं शक्नोमि?
9:2 शाऊलस्य गृहे एकः सेवकः आसीत् यस्य नाम सीबा आसीत्। तथा
यदा ते तं दाऊदस्य समीपं आहूय राजा तम् अवदत् , “किं त्वम्?”
ज़िबा ? स उवाच, तव दासः स एव।
9:3 तदा राजा अवदत्, “किं शौलस्य वंशस्य कोऽपि अद्यापि न अस्ति यत् अहं शक्नोमि।”
तस्य प्रति परमेश् वरस् य दयालुतां दर्शयतु? ततः सिबा राजानम् अवदत्, “योनातनः।”
अद्यापि पुत्रः अस्ति, यः पादयोः पङ्गुः अस्ति।
9:4 राजा तम् अवदत् , सः कुत्र अस्ति? तदा सिबा राजानं प्राह।
पश्यतु, सः लोदेबरनगरे अम्मीएलपुत्रस्य माचिरस्य गृहे अस्ति।
9:5 ततः राजा दाऊदः प्रेषयित्वा तं मकीरस्य गृहात् बहिः आनयत्, यत्...
अम्मीएलस्य पुत्रः, लोडेबारतः।
9:6 यदा शाऊलस्य पुत्रः योनातनस्य पुत्रः मेफीबोशेत् आगतः
दाऊदं मुखेन पतित्वा आदरं कृतवान्। दाऊदः अवदत्।
मेफीबोशेथः । सः प्रत्युवाच, पश्य तव दासः!
9:7 तदा दाऊदः तं अवदत्, “मा भैषी, यतः अहं त्वां अवश्यमेव दयां करिष्यामि
तव पितुः कृते योनातनः भवतः सर्वान् भूमिं पुनः स्थापयिष्यति
तव पिता शाऊलः; त्वं च मम मेजस्य समीपे नित्यं रोटिकां खादिष्यसि।
9:8 सः प्रणम्य अवदत्, किं तव दासः यत् भवता कर्तव्यम्
एतादृशं मृतं श्वः पश्यतु यथा अहं अस्मि?
9:9 तदा राजा शौलस्य दासं सिबाम् आहूय तं अवदत्, “मम अस्ति।”
तव स्वामिपुत्राय शौलस्य सर्वस्य च सर्वं दत्तम्
गृहम्u200c।
9:10 अतः त्वं तव पुत्राश्च भृत्याश्च भूमिं कर्षयिष्यसि
तं, फलं च आनयिष्यसि, येन तव स्वामिपुत्रः प्राप्नुयात्।”
भोजनं, किन्तु तव स्वामिपुत्रः मेफीबोशेतः सर्वदा रोटिकां खादिष्यति
मम मेजः। सिबस्य पञ्चदश पुत्राः विंशतिः सेवकाः च आसन्।
9:11 ततः सिबा राजानम् अवदत्, “यथा मम स्वामी राजा।”
सेवकं आज्ञापितवान्, तव दासः अपि तथैव करिष्यति। यथा
मेफीबोशेत इति राजा अवदत्, सः मम मेजस्य उपरि खादिष्यति, यथा एकः
राज्ञः पुत्राः ।
9:12 मेफीबोशेतस्य एकः बालकः पुत्रः आसीत्, यस्य नाम मीका आसीत्। तत्सर्वं च
सीबागृहे निवसन्तः मेफीबोशेतस्य दासाः आसन्।
9:13 ततः मेफीबोशेत् यरुशलेमनगरे निवसति स्म, यतः सः नित्यं भोजनं करोति स्म
राज्ञः मेजः; पादद्वये च पङ्गुः आसीत्।