२ शमूएलः
8:1 तदनन्तरं दाऊदः पलिष्टिनां प्रहारं कृतवान्,...
तान् वशीकृतवान्, दाऊदः मेथेगम्मं हस्तात् बहिः कृतवान्
पलिष्टियाः।
8:2 ततः सः मोआबं प्रहारं कृत्वा तान् रेखायाः मापनं कृत्वा तान् अधः पातितवान्
भूमिः; द्वयोः अपि रेखाद्वयेन प्रमितेन सः वधं कर्तुं, सह च
एकं पूर्णपङ्क्तिं जीवितं स्थापयितुं। अतः मोआबीजनाः दाऊदस्य अभवन्
भृत्यान्, दानं च आनयत्।
8:3 दाऊदः सोबाराजस्य रेहोबस्य पुत्रं हदादेजरं च गच्छन् प्रहृतवान्
यूफ्रेटिसनद्यां स्वसीमां पुनः प्राप्तुं।
8:4 ततः दाऊदः रथसहस्राणि सप्तशतानि च अश्ववाहनानि च हृतवान्।
विंशति सहस्राणि च पदातिः, दाऊदः सर्वान् रथश्वान् कूजति स्म।
तेषां तु शतं रथानां कृते आरक्षितम्।
8:5 यदा दमिश्कस्य अरामीयाः हदादेजरस्य राजानं साहाय्यं कर्तुं आगतवन्तः
ज़ोबा, दाऊदः अरामीयानां द्वौ विंशतिसहस्रं जनान् मारितवान्।
8:6 ततः दाऊदः दमिश्कस्य सीरियादेशे सैन्यदलानि स्थापयति स्म, अरामीयाः च अभवन्
दाऊदस्य सेवकाः, उपहाराः च आनयन्ति स्म। परमेश् वरः दाऊदस्य रक्षणं कृतवान्
यत्र यत्र गतः।
8:7 ततः दाऊदः स्वर्णस्य कवचानि गृहीतवान् यत् तेषां दासानाम् उपरि आसीत्
हदादेजरः तान् यरुशलेमनगरं नीतवान्।
8:8 बेतातः बेरोथायतः च हदादेजेर् नगराणि राजा दाऊदः गृहीतवान्
बहु पीतलम् अतिक्रान्तम्।
8:9 यदा हमतराजः तोई श्रुतवान् यत् दाऊदः सर्वान् सेनाः प्रहृतवान्
हदादेजर, ९.
8:10 ततः तोई स्वपुत्रं योरामं राजा दाऊदस्य समीपं प्रेषितवान् यत् सः तं नमस्कारं कर्तुं आशीर्वादं दातुं च
हदादेजेर् विरुद्धं युद्धं कृत्वा तं प्रहारं कृतवान् यतः
हदादेजरस्य तोइ इत्यनेन सह युद्धानि आसन् । योरामः स्वेन सह पात्राणि आनयत्
रजतं, सुवर्णपात्राणि, पीतलकपात्राणि च।
8:11 तत् राजा दाऊदः अपि रजतेन सह परमेश्वराय समर्पितवान्
सुवर्णं यत् सः सर्वराष्ट्रेभ्यः समर्पितवान् यत् सः वशीकृतवान्;
8:12 अरामस्य, मोआबस्य, अम्मोनस्य, राष्ट्रस्य च
पलिष्टीनां, अमालेकस्य च, रेहोबस्य पुत्रस्य हदादेजेरस्य च लूटस्य च।
ज़ोबस्य राजा ।
8:13 दाऊदः अरामीयान् प्रहारं कृत्वा प्रत्यागत्य तस्य नाम प्राप्तवान्
अष्टादशसहस्राणि पुरुषाः सन् लवणद्रोणी।
8:14 सः एदोमदेशे सैन्यदलानि स्थापयति स्म। सम्पूर्णे एदोमदेशे सः सैन्यदलानि स्थापयति स्म, तथा च
एदोमनगरस्य सर्वे दाऊदस्य सेवकाः अभवन्। परमेश् वरः दाऊदस्य रक्षणं कृतवान्
यत्र यत्र गतः।
8:15 दाऊदः सर्वेषु इस्राएलेषु राज्यं कृतवान्; दाऊदः च न्यायं कृतवान् च
तस्य सर्वेषां जनानां न्यायः।
8:16 जरुयापुत्रः योआबः सेनापतिः आसीत्। पुत्रः यहोशाफाट् च
अहिलुदस्य अभिलेखकः आसीत्;
8:17 अहीतुबस्य पुत्रः सादोकः, अबियाथरस्य पुत्रः अहीमेलकः च
पुरोहिताः; सेरायः च शास्त्री आसीत्;
8:18 यहोयादापुत्रः बेन्याहः केरेतीयानां च...
पेलेथिट्; दाऊदस्य पुत्राः प्रमुखाः शासकाः आसन्।