२ शमूएलः
7:1 यदा राजा स्वगृहे उपविष्टः आसीत्, तदा परमेश् वरः आसीत्
सर्वेभ्यः शत्रुभ्यः परितः विश्रामं दत्तम्;
7:2 राजा नाथन् भविष्यद्वादिनं अवदत्, “पश्यतु, अहं गृहे निवसति।”
देवदारस्य, किन्तु परमेश्वरस्य सन्दूकः पर्देषु निवसति।
7:3 ततः नाथनः राजानम् अवदत्, “गच्छ, तव हृदये यत् किमपि अस्ति तत् सर्वं कुरु। हि
प्रभुः भवता सह अस्ति।
7:4 तस्याः रात्रौ परमेश्वरस्य वचनं प्राप्तम्
नाथन् इति वदन् ।
7:5 गत्वा मम सेवकं दाऊदं कथयतु, परमेश्वरः एवम् वदति, त्वं मां निर्मास्यसि
मम निवासार्थं गृहं?
7:6 यत्र अहं पालितकालात् परं कस्मिन् अपि गृहे न निवसन्
इस्राएलस्य सन्तानाः मिस्रदेशात् अद्यपर्यन्तं गतवन्तः
तंबूमध्ये तम्बूमध्ये च।
7:7 येषु सर्वेषु स्थानेषु अहं सर्वैः इस्राएलैः सह गतवान्
अहं इस्राएलस्य कस्मिंश्चित् गोत्रे यस्मै आज्ञां दत्तवान्, तेषां सह वचनं उक्तवान्
मम इस्राएलजनं पोषयतु, कथयतु, यूयं मम कृते देवदारस्य गृहं किमर्थं न निर्मास्यथ?
7:8 अतः त्वं मम सेवकं दाऊदं एवं वदसि, ‘एवं वदति
मेषानुसरणात् मेषशालातः अहं त्वां नीतवान्।
मम प्रजानां, इस्राएलस्य, अधिपतिः भवितुम्।
7:9 अहं त्वया यत्र यत्र गतः तत्र तत्र आसम्, सर्वान् च छिन्नवान्
तव शत्रून् तव दृष्ट्या बहिः कृत्वा त्वां महत् नाम कृतवान्, इव
पृथिव्यां ये महापुरुषाः सन्ति तेषां नाम्ना।
7:10 अपि च अहं मम प्रजा इस्राएलस्य कृते स्थानं निरूपयिष्यामि, रोपयिष्यामि च
तान् स्वस्थाने निवसन्ति, पुनः न चलन्ति;
न च दुष्टसन्तानाः तान् पुनः पीडयिष्यन्ति यथा
पूर्वं, २.
7:11 यथा च मया न्यायाधीशान् मम जनानां उपरि भवितुं आज्ञापितम्
इस्राएल, सर्वेभ्यः शत्रुभ्यः त्वां विश्रामं कृतवान्। अपि च
परमेश् वरः त्वां वदति यत् सः त्वां गृहं करिष्यति।
7:12 यदा तव दिवसाः पूर्णाः भविष्यन्ति, त्वं च पितृभिः सह निद्रां करिष्यसि, तदा अहं...
तव बीजं तव पश्चात् स्थापयिष्यति, यत् तव आन्तरात् निर्गमिष्यति।
अहं च तस्य राज्यं स्थापयिष्यामि।
7:13 सः मम नाम गृहं निर्मास्यति, अहं च तस्य सिंहासनं स्थापयिष्यामि
तस्य राज्यं सदा।
7:14 अहं तस्य पिता भविष्यामि सः च मम पुत्रः भविष्यति। यदि सः अधर्मं करोति, अहं
मनुष्यदण्डेन, पट्टिकाभिः च तं दण्डयिष्यति
मनुष्याणां सन्तानाः : १.
7:15 किन्तु मम दया तस्मात् न गमिष्यति यथा मया शाऊलात् हृता।
यं तव पुरतः निक्षिप्तवान्।
7:16 तव गृहं तव राज्यं च सदा पूर्वं स्थापितं भविष्यति
त्वं: तव सिंहासनं नित्यं स्थापितं भविष्यति।
7:17 एतेषां सर्वेषां वचनस्य अनुसारं सर्वस्य च दर्शनस्य अनुसारम् एवम् अभवत्
नाथनः दाऊदं प्रति वदतु।
7:18 ततः राजा दाऊदः प्रविश्य परमेश्वरस्य पुरतः उपविश्य अवदत्, “अहं कोऽस्मि।
हे भगवन् ईश्वर? किं च मम गृहं यत् त्वया मां इतः परं नीतवान्?
7:19 हे भगवन्, तव दृष्टौ एतत् अल्पं वस्तु आसीत्। त्वया तु अस्ति
तव भृत्यगृहस्य विषये अपि बहुकालं यावत् उक्तवान्। अस्ति च
एषः एव मनुष्यस्य प्रकारः, हे भगवन्?
7:20 दाऊदः भवन्तं किं अधिकं वक्तुं शक्नोति? त्वं हि भगवन् भगवन् तव जानासि
सेवकः ।
7:21 तव वचनस्य कृते स्वहृदयस्य अनुसारं च त्वया कृतम्
एतानि सर्वाणि महतीनि वस्तूनि तव दासः तान् ज्ञापयितुं।
7:22 अतः त्वं परमेश् वरः महान् असि, यतः त्वत् सदृशः कोऽपि नास्ति।
न च त्वदतिरिक्तः कोऽपि परमेश् वरः अस् माकं यथा वर्तते
अस्माकं कर्णैः श्रुतम्।
7:23 पृथिव्यां किं राष्ट्रं तव प्रजासदृशं इस्राएलसदृशम्।
यं परमेश्u200dवरः स्वस्य प्रजारूपेण मोचयितुम्, तस्य नामकरणं च कर्तुम् अगच्छत्।
भवतः कृते च महतीं घोरं च कर्तुं, भवतः भूमिः कृते, भवतः पुरतः
प्रजाः, ये त्वं मिस्रदेशात्, राष्ट्रेभ्यः, त्वां च मोचितवान्
तेषां देवाः?
7:24 यतः त्वं स्वप्रजाय इस्राएलस्य प्रजात्वेन स्वस्य कृते दृढीकरणं कृतवान्
त्वं सदा, त्वं च परमेश् वर, तेषां परमेश् वरः असि।
7:25 अधुना हे परमेश्वर परमेश्वर, यत् वचनं भवता स्वस्य विषये उक्तम्
दासः, तस्य गृहं च नित्यं स्थापयित्वा यथा त्वं कुरु
उक्तवान् अस्ति।
7:26 तव नाम नित्यं वर्धयन्तु यत्, सेनापतिः प्रभुः
इस्राएलस्य उपरि परमेश्वरः, तव सेवकस्य दाऊदस्य गृहं स्थापितं भवतु
तव पुरतः।
7:27 त्वं हि सेनापतिः, इस्राएलस्य परमेश्वरः, तव दासाय प्रकाशितवान्।
अहं त्वां गृहं निर्मास्यामि, अतः तव दासः तत्र लब्धः
तस्य हृदयं त्वां प्रति एतां प्रार्थनां प्रार्थयितुं।
7:28 अधुना च हे भगवन्, त्वं सः परमेश्वरः, तव वचनं सत्यं, त्वं च
तव दासाय एतत् सद्भावं प्रतिज्ञातवान्।
7:29 अतः इदानीं भवतः भृत्यस्य गृहे आशीर्वादं दातुं प्रसीदतु, यत्...
तव पुरतः अनन्तकालं यावत् तिष्ठेत्, यतः त्वं भगवन् परमेश्वर, उक्तवान्
it: तव आशीर्वादेन च तव सेवकस्य गृहं धन्यं भवतु
नित्यम्u200c।