२ शमूएलः
6:1 पुनः दाऊदः इस्राएलस्य सर्वान् चयनितान् त्रिंशत् पुरुषान् एकत्रितवान्
सहस्रं।
6:2 ततः दाऊदः उत्थाय सर्वैः जनानां सह गतः
यहूदादेशस्य बाले, ततः परमेश्वरस्य सन्दूकं, यस्य नाम अस्ति, तस्य उपरि आनेतुं
मध्ये निवसन्तं सेनानां परमेश्वरस्य नाम्ना आहूतः
करुबः ।
6:3 ते परमेश्वरस्य सन्दूकं नूतनशकटस्य उपरि स्थापयित्वा ततः बहिः आनयन्ति स्म
गिबियानगरे स्थितस्य अबिनादाबस्य गृहं, उज्जा अहियो च पुत्राः
अबिनादब, नवशकटं चालयतु।
6:4 ततः ते तत् गिब्यानगरे स्थिता अबीनादाबस्य गृहात् बहिः आनयन्ति स्म।
परमेश्u200dवरस्u200dय सन्दूकेन सह अहियो सन्दूकस्य पुरतः अगच्छत्।
6:5 दाऊदः सर्वे इस्राएलवंशजः च सर्वेषु परमेश् वरस् य समक्षं क्रीडितवन्तः
फरकाष्ठनिर्मितानि यन्त्राणि वीणासु अपि च
स्तोत्रेषु, टिम्बरेषु च, कूर्चेषु, झङ्कारेषु च।
6:6 यदा ते नचोनस्य मण्डनगृहं प्राप्तवन्तः तदा उज्जा स्वहस्तं प्रसारितवान्
परमेश् वरस् य सन्दूकं समीपं गृहीतवान्; वृषा हि तं कम्पयन्ति स्म।
6:7 ततः परमेश् वरस्य क्रोधः उज्जायाः विरुद्धं प्रज्वलितः। ईश्वरः च तं प्रहारं कृतवान्
तत्र तस्य दोषाय; तत्रैव सः परमेश्वरस्य सन्दूकेन मृतः।
6:8 तदा दाऊदः अप्रसन्नः अभवत् यतः परमेश् वरः उज्जायाः उपरि भङ्गं कृतवान् ।
अद्यपर्यन्तं तस्य स्थानस्य नाम पेरेजुस्सा इति आह्वयति स्म।
6:9 तस्मिन् दिने दाऊदः परमेश्वरात् भीतः भूत्वा अवदत्, “सन्दूकः कथं भविष्यति।”
भगवतः मम समीपम् आगच्छतु?
6:10 अतः दाऊदः परमेश् वरस्य सन्दूकं स्वस्य समीपं नगरे न हर्तुं इच्छति स्म
दाऊदः किन्तु दाऊदः तत् ओबेदेदोमस्य गृहे पार्श्वे नीतवान्
गित्तिते ।
6:11 ततः परमेश् वरस् य सन्दूकः गित्तीयाः ओबेदेदोमस्य गृहे एव आसीत्
मासत्रयं यावत् परमेश् वरः ओबेदेदोम्, तस्य सर्वान् गृहान् च आशीर्वादं दत्तवान्।
6:12 ततः राजा दाऊदः कथितः यत्, “प्रभुः 1999 तमस्य वर्षस्य गृहं आशीर्वादं दत्तवान्
ईश्वरस्य सन्दूकस्य कारणात् आज्ञापालनं तस्य सर्व्वं च।
ततः दाऊदः गत्वा ओबेदेदोमगृहात् परमेश् वरस् य सन्दूकम् आनयत्
आनन्देन दाऊदस्य नगरं प्रविष्टवान्।
6:13 यदा परमेश् वरस् य सन्दूकं वहन् जनाः षट् गताः आसन्
पदानि, सः वृषान् मेदः च यजति स्म।
6:14 ततः दाऊदः सर्वशक्त्या परमेश् वरस् य समक्षं नृत्यति स्म। दाऊदः च आसीत्
सनीफलेन कटिबद्धः।
6:15 ततः दाऊदः सर्वैः इस्राएलवंशैः सह परमेश् वरस्य सन्दूकम् आनयत्
उद्घोषयन्, तुरहीनादेन च।
6:16 यथा परमेश् वरस् य सन्दूकः दाऊदस्य नगरम् आगतः, तथैव मीकल शाऊलस्य
कन्या खिडक्याः माध्यमेन दृष्ट्वा राजा दाऊदः प्लवमानं नृत्यन्तं च दृष्टवती
भगवतः पुरतः; सा च तं हृदये अवहेलयति स्म।
6:17 ततः ते परमेश् वरस् य सन्दूकम् आनयन् स् व स्थाने स्थापितं च
दाऊदः यत् निवासस्थानं तस्य कृते स्थापितवान् तस्य मध्ये दाऊदः अर्पणं कृतवान्
होमबलिः शान्तिबलिश्च परमेश् वरस् य समक्षे।
6:18 दाऊदः होमबलिदानस्य समाप्तिमात्रेण च...
शान्तिबलिदानं कृत्वा सः सेनापतिनाम्ना जनान् आशीर्वादं दत्तवान्।
6:19 सः सर्वेषां जनानां मध्ये, सर्वेषां जनानां मध्ये अपि व्यवहारं कृतवान्
इस्राएलः, स्त्रियः पुरुषाः इव, प्रत्येकं रोटिकायाः पिष्टकं, क
सुमांसखण्डः, मद्यस्य च ध्वजः। अतः सर्वे जनाः प्रस्थिताः
प्रत्येकं स्वगृहं प्रति।
6:20 ततः दाऊदः स्वगृहस्य आशीर्वादं दातुं प्रत्यागतवान्। मिचालः च पुत्री
शाऊलः दाऊदं मिलितुं निर्गत्य अवदत्, “कियत् महिमामयः आसीत्।”
अद्य इस्राएलः, यः अद्य दासीनां दृष्टौ आत्मानं विवृतवान्
तस्य दासानाम्, यथा व्यर्थजनानाम् एकः निर्लज्जतया उद्घाटयति
स्वयं !
6:21 तदा दाऊदः मीकलं अवदत्, “एतत् परमेश् वरस् य समक्षम् एव मां चिनोति
पितुः पुरतः तस्य सर्वस्य गृहस्य च पुरतः मां शासकं नियुक्तुं
परमेश् वरस् य प्रजाः, इस्राएलस् य उपरि, अतः अहं तस्य पुरतः क्रीडयिष्यामि
विधाता।
6:22 अहम् अपि एतस्मात् अपि नीचतरः भविष्यामि, स्वस्य विषये च नीचः भविष्यामि
sight: तेषां दासीनां च त्वया उक्तं, तेषां विषये
अहं सम्मानेन भवितुं शक्नोमि।
6:23 अतः शौलस्य कन्यायाः मीकलस्य तस्याः दिवसपर्यन्तं अपत्यः नासीत्
मृत्यु।