२ शमूएलः
5:1 ततः इस्राएलस्य सर्वे गोत्राः दाऊदस्य समीपं हेब्रोननगरं गत्वा उक्तवन्तः।
पश्य, वयं तव अस्थि तव मांसं च स्मः।
5:2 पूर्वं यदा शाऊलः अस्माकं राजा आसीत् तदा त्वमेव नेतृत्वकर्ता आसीत्
निर्गत्य इस्राएलदेशम् आनयत्, परमेश् वरः त्वां अवदत् , “त्वं पोषणं करिष्यसि।”
मम प्रजः इस्राएलः, त्वं इस्राएलस्य सेनापतिः भविष्यसि।
5:3 अतः इस्राएलस्य सर्वे प्राचीनाः हेब्रोन्नगरं राजानः समीपम् आगतवन्तः। राजा दाऊद च
हेब्रोन्नगरे तेषां सह परमेश् वरस् य समक्षं मेलनं कृतवन्तः, ते च अभिषेकं कृतवन्तः
इस्राएलस्य राजा दाऊदः।
5:4 दाऊदः यदा राज्यं कर्तुं आरब्धवान् तदा त्रिंशत् वर्षीयः आसीत्, सः चत्वारिंशत् वर्षीयः आसीत्
वर्षाः।
5:5 हेब्रोन्नगरे सः सप्तवर्षषड्मासान् यहूदादेशे राज्यं कृतवान्
यरुशलेमम् सः सर्वेषु इस्राएल-यहूदा-देशेषु त्रयस्त्रिंशत् वर्षाणि राज्यं कृतवान्।
5:6 ततः राजा स्वपुरुषैः सह यबूसीनां समीपं यरुशलेमनगरं गतवन्तः
देशवासिनः ये दाऊदं प्रति उक्तवन्तः, “त्वं विना।”
अन्धान् पङ्गुं च हरतु, त्वं अत्र न आगमिष्यसि।
चिन्तयन् दाऊदः अत्र प्रविष्टुं न शक्नोति।
5:7 तथापि दाऊदः सियोनस्य दुर्गं गृहीतवान्, तदेव नगरम् अस्ति
दाऊद।
5:8 तस्मिन् दिने दाऊदः अवदत्, “यः कोऽपि नालिकां प्रति उत्तिष्ठति,...
यबूसीनां पङ्गुनान्धान् च प्रहरति
दाऊदस्य आत्मा, सः प्रधानः, कप्तानः च भविष्यति। अतोऽब्रुवन् इति
अन्धाः पङ्गुश्च गृहं न आगमिष्यन्ति।
5:9 तदा दाऊदः दुर्गे निवसन् तत् दाऊदस्य नगरम् इति आह्वयत्। दाऊदश्च
मिलोतः परितः च अन्तः निर्मितम्।
5:10 दाऊदः गत्वा महान् अभवत्, सेनापतिः परमेश् वरः च सह आसीत्
तस्य।
5:11 ततः सोरराजः हीरामः दाऊदस्य समीपं दूतान्, देवदारवृक्षान्,...
काष्ठकाराः शिलाकाराः च दाऊदस्य गृहं निर्मितवन्तः।
5:12 तदा दाऊदः ज्ञातवान् यत् परमेश् वरः तं इस्राएल-देशस्य राजानम् अस्थापयत्।
सः स्वजनस्य इस्राएलस्य कृते स्वराज्यं उन्नतवान् इति च।
5:13 ततः परं दाऊदः यरुशलेमतः अधिकानि उपपत्नीः भार्याश्च नीतवान्
हेब्रोनतः आगतः, ततः पुत्राः कन्याः च जाताः
दाऊद।
5:14 येरुसलेमनगरे ये तस्य जन्म प्राप्नुवन् तेषां नामानि एतानि भवेयुः।
शम्मूहः शोबाबः नाथनः सोलोमनः च।
5:15 इब्बरः एलीशूः नेफेगः जाफिया च।
5:16 एलीशामा एलियादा एलीफालेट् च।
5:17 यदा पलिष्टियाः श्रुतवन्तः यत् ते दाऊदस्य राजा अभिषिक्तवन्तः
इस्राएलः सर्वे पलिष्टिनः दाऊदं अन्वेष्टुं आगतवन्तः; दाऊदः च श्रुतवान्
तत्, धारं प्रति च अधः गतः।
5:18 पलिष्टियाः अपि आगत्य द्रोणिकायां प्रसरन्ति स्म
रेफाइम् ।
5:19 तदा दाऊदः परमेश् वरं पृष्टवान्, “किं अहं गमिष्यामि
पलिष्टियाः? किं त्वं तान् मम हस्ते समर्पयिष्यसि? परमेश् वरः अवदत्
दाऊदं प्रति गच्छतु, यतः अहं न संशयः पलिष्टिनां प्रवेशं करिष्यामि
तव हस्तः।
5:20 दाऊदः बालपराजीमनगरं आगत्य तत्र दाऊदः तान् आहत्य अवदत्, “द
मम पुरतः परमेश् वरः शत्रून् विदारितवान्, यथा भङ्गः
जलम् । अतः सः तस्य स्थानस्य नाम बालपेराजिम् इति आह्वयत्।
5:21 तत्र ते स्वप्रतिमाः त्यक्त्वा दाऊदः तस्य पुरुषैः सह तानि दग्धवन्तः।
5:22 ततः पलिष्टियाः पुनः आगत्य प्रसृताः अभवन्
रेफाइमस्य उपत्यका।
5:23 यदा दाऊदः परमेश् वरं पृष्टवान् तदा सः अवदत् , “न गमिष्यसि; किन्तु
तेषां पृष्ठतः कम्पासम् आनयन्तु, तेषां उपरि आगच्छन्तु च
शहतूतवृक्षाः ।
५:२४ अस्तु, यदा त्वं गमनस्य शब्दं शृणोषि शिखरेषु
शहतूतवृक्षाः, यत् तदा त्वं आत्मानं चोदसि, तदा हि...
परमेश् वरः तव पुरतः निर्गच्छ, पलिश् तिस् य सेनायाः वधं कर्तुम्।
5:25 दाऊदः यथा परमेश् वरः आज्ञापितवान् तथा एवम् अकरोत्। तथा प्रहारं कृतवान्
गेबातः पलिष्टीनां यावत् त्वं गजेरनगरं न आगमिष्यसि।