२ शमूएलः
4:1 यदा शौलस्य पुत्रः अब्नेर् हेब्रोन्नगरे मृतः इति श्रुत्वा तस्य हस्ताः अभवन्
दुर्बलाः सर्वे इस्राएलीजनाः व्याकुलाः अभवन्।
4:2 शौलस्य पुत्रस्य द्वौ पुरुषौ आस्ताम्, ये सङ्घस्य सेनापतिः आस्ताम्
एकः बाना, अपरस्य नाम रेकाबः, रिम्मोनस्य पुत्राः क
बिन्यामीनवंशजः बेरोथीयः (बेरोथः अपि गणितः आसीत्
बेन्जामिनं प्रति।
4:3 ततः बेरोथीजनाः गित्तैमनगरं पलायिताः, तत्र यावत् यावत् प्रवासिनः आसन्
अस्मिन् दिने।)
4:4 ततः शौलस्य पुत्रस्य योनाथनस्य एकः पुत्रः आसीत् यः पङ्गुः आसीत्। सः आसीत्
पञ्चवर्षीयः यदा शाऊलस्य योनातनस्य च समाचारः आगतः
यज्रेलः तस्य पालिका च तं उत्थाप्य पलायितवन्तः, यथा
सा त्वरया पलायनं कृतवती यत् सः पतितः पङ्गुः च अभवत्। तस्य च नाम आसीत्
मेफीबोशेथः ।
4:5 ततः बेरोथी रिम्मोनस्य पुत्राः रेकाबः बाना च गत्वा आगतवन्तः
दिनस्य उष्णतायाः विषये इश्बोशेतस्य गृहं प्रति शयने शयनं कृतवान्
मध्याह्ने।
4:6 ततः ते तत्र गृहस्य मध्ये आगतवन्तः यथा इच्छन्ति
गोधूमम् आनयन्ति स्म; ते तं पञ्चमपृष्ठभागस्य अधः प्रहारं कृतवन्तः, रेकाबं च
तस्य भ्राता बाना पलायितः।
4:7 यतः ते गृहं प्रविश्य सः स्वशय्यागृहे शयने शयितवान्।
ते तं प्रहृत्य हत्वा शिरः छित्त्वा शिरसा गृहीतवन्तः।
तान् सर्वाम् रात्रौ समतलमार्गेण दूरं गतः।
4:8 ते इश्बोशेतस्य शिरः दाऊदस्य समीपं हेब्रोन्नगरं आनयन् अवदन्
राजानं प्रति, पश्य तव शत्रुशौलस्य पुत्रस्य इश्बोशेतस्य शिरः।
यः तव प्राणान् अन्विषत्; परमेश् वरः मम स्वामी राजानम् एतत् प्रतिशोधं कृतवान्
शौलस्य, तस्य वंशस्य च दिवसः।
4:9 ततः दाऊदः रेकाबं तस्य भ्रातरं बानां च प्रत्युवाच रिम्मोनस्य पुत्रौ
बेरोथीयः तान् अवदत्, यथा परमेश् वरः जीवितः, यः मम मोचितवान्
सर्वेभ्यः दुःखेभ्यः आत्मा, २.
4:10 यदा कश्चित् मां अवदत्, पश्य शौलः आनयत् इति मृतः
शुभसमाचारः, अहं तं गृहीत्वा जिक्लाग्नगरे तं मारितवान्, यः चिन्तितवान्
यत् अहं तस्मै तस्य वार्तालापस्य पुरस्कारं दास्यामि स्म।
4:11 कियत् अधिकं यदा दुष्टाः स्वस्मिन् धर्मात्मा हतवन्तः
तस्य शय्यायाः उपरि गृहम्? अतः अहं भवतः तस्य रक्तं न प्रार्थयिष्यामि
हस्तं, त्वां च पृथिव्याः दूरं नेतुम्?
4:12 दाऊदः स्वयुवकान् आज्ञापयति स्म, ते तान् हत्वा तेषां
हस्तौ पादौ च हेब्रोननगरस्य कुण्डस्य उपरि लम्बितवान्। किन्तु
ते इश्बोशेतस्य शिरः आदाय तस्य समाधौ दफनवन्तः
हेब्रोन्नगरे अबनेर्।