२ शमूएलः
3:1 शाऊलस्य वंशस्य दाऊदस्य च वंशस्य मध्ये दीर्घकालं यावत् युद्धम् अभवत्।
किन्तु दाऊदः अधिकाधिकं बलिष्ठः अभवत्, शाऊलस्य गृहं च वर्धमानम् अभवत्
दुर्बलतरं दुर्बलतरं च ।
3:2 दाऊदस्य हेब्रोन्नगरे पुत्राः जाताः, तस्य प्रथमः पुत्रः अम्नोन्, 1990 वर्षस्य
अहिनोआम यज्रेलीया;
3:3 तस्य द्वितीयः किलीआबः अबीगैलस्य कार्मेलीया नाबालस्य पत्नीयाः; तथा
तृतीयः माकापुत्रः अबसालोमः तलमाइराजस्य पुत्री
गेशुर;
3:4 चतुर्थः हग्गीथस्य पुत्रः अदोनिया; पञ्चमी च शेफतिया
अबितालस्य पुत्रः;
3:5 षष्ठं च एग्ला दाऊदस्य भार्यायाः इत्रेमम्। एते दाऊदस्य जातः
हेब्रोन् इत्यत्र ।
3:6 यदा शाऊलस्य वंशस्य युद्धं भवति स्म तदा...
दाऊदस्य वंशस्य, यस्य अब्नेरः स्वं गृहस्य कृते बलवान् अकरोत्
शाऊलः ।
3:7 शाऊलस्य एकः उपपत्नी आसीत्, यस्याः नाम रिस्पा आसीत्, सा अयायाः पुत्री आसीत्।
इश्बोशेतः अब्नेरम् अवदत्, “किमर्थं त्वं मम समीपं गतः।”
पितुः उपपत्नी?
3:8 तदा अब्नेरः इश्बोशेतस्य वचनस्य विषये अतीव क्रुद्धः अभवत्, सः अवदत्, “किं अहं क
श्वः शिरः, यः यहूदाविरुद्धं अद्य गृहे दयां करोति
तव पितुः शाऊलस्य भ्रातृभ्यः मित्रेभ्यः च न प्राप्ताः
त्वां दाऊदस्य हस्ते समर्पितवान् यत् त्वं अद्य मां आज्ञापयसि
अस्याः स्त्रियाः विषये दोषः?
3:9 यथा परमेश् वरः शपथं कृतवान् तथा परमेश् वरः अब्नेरस् य अपि अधिकं कुरु
दाऊद, अपि अहं तस्मै करोमि;
3:10 शाऊलस्य गृहात् राज्यस्य अनुवादं कर्तुं, स्थापनार्थं च
इस्राएलस्य यहूदायाश्च उपरि दाऊदस्य सिंहासनं दानतः बेर्शेबापर्यन्तं।
3:11 ततः सः अब्नेर् इत्यस्य भयात् पुनः एकं वचनं अपि उत्तरितुं न शक्तवान्।
3:12 अब्नेरः तस्य कृते दाऊदस्य समीपं दूतान् प्रेषितवान् यत्, “कस्य अस्ति
भूः? इदमपि वदन्, “मया सह तव सङ्गठनं कुरु, पश्य मम हस्तः भविष्यति।”
सर्व्व इस्राएलं तव समीपं आनेतुं त्वया सह भव।
३:१३ सः अवदत्, साधु; अहं त्वया सह लीगं करिष्यामि, किन्तु एकं वस्तु अहम्
त्वां प्रार्थयतु अर्थात् त्वं मम मुखं न द्रक्ष्यसि, केवलं त्वं प्रथमं विना
यदा त्वं मम मुखं द्रष्टुं आगच्छसि तदा शौलस्य पुत्रीं मीकलम् आनयतु।”
3:14 ततः दाऊदः शाऊलस्य पुत्रस्य इश्बोशेतस्य समीपं दूतान् प्रेषितवान् यत्, “माम् उद्धारय।”
मम भार्या मिचालः, या मया मम कृते शतस्य अग्रचर्मस्य कृते विवाहिता
पलिष्टियाः।
3:15 इश्बोशेथः प्रेष्य तां भर्तुः फाल्तिएलतः हृतवान्
लैशस्य पुत्रः ।
3:16 तस्याः पतिः तया सह रुदन् बहुरीम्नगरं गतः। तदा
अब्नेरः तम् अवदत्, “गच्छ, प्रत्यागच्छ।” स च प्रत्यागतवान्।
3:17 अब्नेरः इस्राएलस्य प्राचीनैः सह संवादं कृतवान् यत्, “यूयं अन्विषथ।”
यतः पूर्वकाले दाऊदः युष्माकं राजा भवेत्।
3:18 तर्हि तत् कुरु यतः परमेश् वरः दाऊदस्य विषये उक्तवान् यत्, “हस्तेन।”
मम सेवकस्य दाऊदस्य अहं मम प्रजा इस्राएलस्य हस्तात् उद्धारयिष्यामि
पलिष्टीनां सर्वेषां शत्रुणां हस्तात् च।
3:19 अब्नेर् अपि बिन्यामीनस्य कर्णेषु उक्तवान्, अब्नेरः अपि गतः
हेब्रोन्नगरे दाऊदस्य कर्णेषु वदन्तु यत् इस्राएलस्य कृते यत् किमपि हितं दृश्यते स्म, तथा च
तत् समग्रस्य बेन्जामिनस्य गृहस्य कृते उत्तमं प्रतीयते स्म।
3:20 ततः अब्नेरः विंशतिभिः पुरुषैः सह दाऊदस्य समीपं हेब्रोन्नगरम् आगतः। दाऊदश्च
अब्नेरेण सह स्थितान् पुरुषान् च भोज्यम् अकरोत्।
3:21 अब्नेरः दाऊदं अवदत्, अहं उत्थाय गमिष्यामि, सर्वान् च सङ्गृहीष्यामि
इस्राएलः मम प्रभुं राजानं प्रति, यत् ते त्वया सह सङ्गठनं कुर्वन्ति, तथा च
यथा तव हृदयस्य इष्टं सर्वं राज्यं करोषि। दाऊदश्च
अब्नेरं प्रेषितवान्; सः च शान्ततया अगच्छत्।
3:22 ततः दाऊदयोः योआबयोः सेवकाः सैन्यदलस्य अनुसरणं कुर्वन्तौ आगतवन्तौ।
तेषां सह महतीं लुण्ठनं आनयत्, किन्तु अब्नेरः दाऊदस्य समीपे नासीत्
हेब्रोन्; यतः सः तं प्रेषितवान्, सः शान्तिपूर्वकं गतः।
3:23 यदा योआबः तस्य सह स्थितः सर्वः सेना च आगत्य योआबं न्यवेदयत्।
“नेरस्य पुत्रः अबनेरः राज्ञः समीपम् आगत्य सः तं प्रेषितवान्।”
दूरं, सः च शान्ततया गतः।
3:24 ततः योआबः राज्ञः समीपम् आगत्य अवदत्, त्वया किं कृतम्? पश्य अब्नेर्
त्वां समीपम् आगतः; किमर्थं त्वया तं प्रेषितः सः च निश्चलः
गतः?
3:25 त्वं नेरपुत्रं अबनेरं जानासि यत् सः त्वां वञ्चयितुं आगतः
तव निर्गमनं प्रवेशं च ज्ञात्वा यत् किमपि करोषि तत् सर्वं ज्ञातव्यम्।
3:26 यदा योआबः दाऊदात् बहिः आगतः, तदा सः अब्नेरस्य पश्चात् दूतान् प्रेषितवान्।
येन तं सिराकूपात् पुनः आनयत्, किन्तु दाऊदः तत् न जानाति स्म।
3:27 यदा अबनेरः हेब्रोन्नगरं प्रत्यागतवान् तदा योआबः तं द्वारे पार्श्वे नीतवान्
शान्ततया तेन सह वक्तुं, तत्र पञ्चमपृष्ठपार्श्वस्य अधः तं प्रहृत्य, तत्
सः मृतः, भ्रातुः असहेलस्य रक्तस्य कृते।
3:28 ततः परं दाऊदः तत् श्रुत्वा अवदत्, “अहं मम राज्यं च स्मः।”
अब्नेरस्य पुत्रस्य रक्तात् सदा परमेश् वरस् य समक्षं निर्दोषः
नेर्: १.
3:29 योआबस्य शिरसि तस्य पितुः सर्वेषु गृहेषु च तिष्ठतु। अस्तु च
तत्र योआबस्य वंशात् कश्चित् विफलः न भवति, अर्थात् वा
कुष्ठरोगी दण्डाश्रितो वा खड्गे पतति वा
यत् रोटिकायाः अभावः अस्ति।
3:30 ततः योआबः अबीशै च तस्य भ्राता अब्नेरं मारितवान् यतः सः तेषां वधं कृतवान्
भ्राता असहेल् युद्धे गिबोननगरे।
3:31 ततः दाऊदः योआबं तस्य सह स्थितान् सर्वान् जनान् च अवदत्, “विदारयतु।”
वस्त्राणि धारय, अब्नेरस्य पुरतः शोचय च। तथा
राजा दाऊदः स्वयमेव तस्य मण्डपस्य अनुसरणं कृतवान्।
3:32 ततः ते अबनेरं हेब्रोन्नगरे अन्त्येष्टवन्तः, राजा च स्वरं उत्थाप्य...
अबनेरस्य चितायां रोदिति स्म; सर्वे जनाः रोदितवन्तः।
3:33 राजा अब्नेरस्य विषये शोचन् अवदत्, अब्नेरः मूर्खः इव मृतः?
3:34 तव हस्ताः न बद्धाः, न च तव पादौ बन्धनेषु स्थापिताः, यथा मनुष्यः
दुष्टानां पुरतः पतति, तथा त्वं पतितः। सर्वे जनाः च रोदितवन्तः
पुनः तस्य उपरि।
3:35 यदा सर्वे जनाः दाऊदस्य मांसं खादितुम् आगतवन्तः
दिने दाऊदः शपथं कृतवान् यत्, “यदि अहं स्वादनं करोमि तर्हि परमेश्वरः मम अपि तथैव कुरु।”
रोटिका, अन्यत् वा यावत् सूर्यः अस्तं भवति।
3:36 सर्वे जनाः तत् अवलोक्य तेषां प्रीतिम् अकरोत् यथा यथा
राजा सर्वान् जनान् प्रसन्नं कृतवान्।
3:37 यतः सर्वे जनाः सर्वे इस्राएलः च तस्मिन् दिने अवगच्छन् यत् एतत् दिनं न अस्ति
राजा नेर्पुत्रस्य अबनेरस्य वधार्थं।
3:38 तदा राजा स्वभृत्यान् अवदत्, यूयं न जानथ यत् राजपुत्रः अस्ति
अद्य इस्राएलदेशे कश्चन महान् पुरुषः पतितः?
3:39 अहम् अद्य अभिषिक्तः राजा अपि दुर्बलः अस्मि; एते च पुत्राः
जरुया मम कृते अतिकठिनं भवतु, परमेश् वरः दुष्कृतं प्रति फलं दास्यति
तस्य दुष्टतायाः अनुसारम्।