२ शमूएलः
1:1 शाऊलस्य मृत्योः अनन्तरं दाऊदः पुनः आगतः
अमालेकीजनानाम् वधात् आरभ्य दाऊदः द्विदिनं यावत् वसति स्म
जिक्लाग्;
1:2 तृतीये दिने अपि एकः पुरुषः बहिः आगतः
शौलात् शिबिरं विदारितं वस्त्रं, तस्य शिरसि पृथिवी च
तथैव दाऊदस्य समीपम् आगत्य सः पृथिव्यां पतित्वा अकरोत्
नमो नमः।
1:3 दाऊदः तं अवदत्, “त्वं कुतः आगतः? स तमब्रवीत्।
अहं इस्राएलस्य शिबिरात् बहिः पलायितः अस्मि।
1:4 दाऊदः तं अवदत्, “कथं प्रकरणं गतम्? प्रार्थयामि त्वां कथयतु। तथा
सः प्रत्युवाच, यत् प्रजाः युद्धात् पलायिताः सन्ति, बहवः च
जनाः अपि पतिताः मृताः च सन्ति; शौलः तस्य पुत्रः योनातन च मृतौ
अपि।
1:5 दाऊदः तस्मै कथयन्तं युवकं अवदत्, “तत् कथं जानासि।”
शौलः तस्य पुत्रः योनातनः च मृतौ स्तः?
1:6 ततः सः युवकः अवदत्, यथा अहं पर्वते यदृच्छया अभवम्
गिल्बोआ, पश्य, शौलः शूलं अवलम्बितवान्; तथा, पश्य रथाः च
अश्ववाहकाः तस्य पश्चात् कठिनतया अनुसृताः आसन्।
1:7 यदा सः पृष्ठतः अवलोकितवान् तदा सः मां दृष्ट्वा मां आहूतवान्। अहं च
प्रत्युवाच, अत्र अहम्।
1:8 सः मां अवदत्, त्वं कोऽसि? अहं च तस्मै प्रत्युवाच, अहं एकः अस्मि
अमालेकाइट् ।
1:9 सः पुनः मां अवदत्, मयि स्थित्वा मां हन्तु, यतः
दुःखं मयि आगतं यतः मम जीवनं मयि अद्यापि सम्पूर्णम् अस्ति।
1:10 अतः अहं तस्य उपरि स्थित्वा तं मारितवान् यतः अहं निश्चयं कृतवान् यत् सः न शक्नोति
तस्य पतितः अनन्तरं जीवतु, अहं च तस्य उपरि स्थितं मुकुटं गृहीतवान्
शिरः, तस्य बाहौ यत् कङ्कणं आसीत्, तत् च तान् अत्र आनीतवान्
मम प्रभुं प्रति।
1:11 ततः दाऊदः स्ववस्त्राणि गृहीत्वा विदारितवान्। तथा च सर्वे
ये पुरुषाः तस्य समीपे आसन्।
1:12 ते शोचन्ति स्म, रोदिति स्म, सायं यावत् उपवासं कुर्वन्ति स्म, शाऊलस्य कृते च
तस्य पुत्रः योनातनः, परमेश् वरस् य प्रजानां कृते, गृहस्य च कृते
इजरायल्; यतः ते खड्गेन पतिताः आसन्।
1:13 तदा दाऊदः तस्मै कथयन्तं युवकं अवदत्, “त्वं कुतः असि? स च
प्रत्युवाच, अहं परदेशीयस्य अमालेकीयाः पुत्रः अस्मि।
1:14 दाऊदः तं अवदत्, “कथं त्वं तव प्रसारयितुं न भीतः
भगवतः अभिषिक्तस्य नाशार्थं हस्तः?
1:15 तदा दाऊदः एकं युवकं आहूय अवदत्, “समीपं गत्वा पततु।”
तस्य। स च तं प्रहारं कृतवान् यत् सः मृतः।
1:16 दाऊदः तं अवदत्, “तव रक्तं तव शिरसि भवतु; तव मुखं हि अस्ति
तव विरुद्धं साक्ष्यं दत्तवान्, अहं परमेश् वरस् य अभिषिक्तं हतः।
1:17 दाऊदः शाऊलस्य, तस्य योनातनस्य च विषये एतेन शोकेन शोचति स्म
पुत्रः : १.
१:१८ (सः तान् यहूदासन्ततिभ्यः धनुःप्रयोगं शिक्षितुं आज्ञापितवान्।
पश्यन्तु, याशेरग्रन्थे लिखितम् अस्ति।)
1:19 तव उच्चस्थानेषु इस्राएलस्य सौन्दर्यं हतं, कथं पराक्रमिणः
पतितः !
1:20 गाथनगरे मा कथयतु, अस्कलोनस्य वीथिषु मा प्रकाशयतु। मा भूत्
पलिष्टीनां कन्याः आनन्दं कुर्वन्ति, मा भूत् पलिष्टीनां कन्याः
अखतने विजयः ।
1:21 हे गिल्बोआ पर्वताः, ओसः न भवतु, वर्षा न भवतु।
युष्माकं उपरि न हवनक्षेत्राणि, यतः तत्र महाबलानाम् कवचम् अस्ति
नीचतया क्षिप्तं, शौलस्य कवचम्, यथा सः अ अभिषिक्तः
तैलेन सह ।
1:22 हतानां रक्तात्, मेदः च महाबलानाम्, धनुषः
योनातनः न पश्चात्तापं कृतवान्, शौलस्य खड्गः च न शून्यः प्रत्यागतवान्।
1:23 शाऊलः योनातनः च स्वजीवने, तेषां जीवने च प्रियाः प्रियाः च आसन्
मृत्यु ते न विभक्ताः: ते गरुडात् द्रुततराः आसन्, ते आसन्
सिंहाणाम् अपेक्षया बलवन्तः ।
1:24 हे इस्राएल-कन्याः, शौलस्य विषये रोदन्तु, यः युष्मान् रक्तवस्त्रं धारयति स्म
अन्ये आनन्दाः, ये भवतः वस्त्रे सुवर्णस्य अलङ्कारं धारयन्ति।
1:25 कथं युद्धमध्ये पतिताः महाबलाः! हे जोनाथन्, त्वं
तव उच्चस्थानेषु हतः आसीत्।
1:26 अहं भवतः कृते दुःखितः अस्मि, मम भ्राता जोनाथन्, भवतः अतीव प्रियः असि
मम समीपं गतः, तव मयि प्रेम अद्भुतः आसीत्, स्त्रियाः प्रेमं अतिक्रान्तवान्।
1:27 कथं पतिताः महाबलाः, युद्धशस्त्राणि च नष्टानि!