द्वितीय शमूएल की रूपरेखा

I. हेब्रोन् १:१-४:१२ मध्ये दाऊदस्य शासनम्
उ. शाऊलस्य मृत्युः--द्वितीयः लेखः १:१-१६
ख. शाऊलस्य योनातनस्य च विषये दाऊदस्य शोकः १:१७-२७
ग. इस्राएलेन सह दाऊदस्य स्पर्धा २:१-४:१२

II. यरुशलेमनगरे दाऊदस्य शासनम् ५:१-१४:३३
उ. दाऊदस्य यरुशलेमस्य ग्रहणम् ५:१-२५
ख. दाऊदः जहाजस्य च आनयनम् ६:१-२३
ग. दाऊदस्य सन्धिः ७:१-२९
D. दाऊदस्य शासनस्य विस्तारः
प्रतिज्ञातदेशस्य सीमाः ८:१-१०:१९
ई. बतशेबा सह दाऊदस्य पापम् ११:१-१२:३१
च.अम्मोनस्य अबसालोमस्य च पापम् १३:१-१४:३३

III. दाऊदस्य पलायनं यरुशलेमनगरं प्रति प्रत्यागमनं च १५:१-१९:४३
उ. अबसालोमस्य हस्तग्रहणं दाऊदस्य पलायनं च १५:१-१७:२३
ख. गृहयुद्धम् १७:२४-१९:७
ग. दाऊदस्य यरुशलेमनगरं प्रति प्रत्यागमनम् १९:८-४३

IV. दाऊदस्य शासनस्य अन्तिमदिनानि
यरुशलेम २०:१-२४:२५
उ. शेबायाः अल्पायुषः विद्रोहः २०:१-२६
ख. दुर्भिक्षं गिबियोनि च प्रतिशोधं कुर्वन्ति
शाऊल २१:१-१४ इत्यस्य विषये
ग. दाऊदस्य पश्चात् युद्धानि विरुद्धं...
पलिष्टियों २१:१५-२२
D. दाऊदस्य मोक्षगीतं २२:१-५१
ई. दाऊदस्य अन्तिमसाक्ष्यं २३:१-७
च.दाऊदस्य पराक्रमिणः २३:८-२९
जी.जनसङ्ख्यायां दाऊदस्य पापं २४:१-२५