२ पत्रुसः
3:1 प्रियजनाः, इदानीं युष्माकं कृते इदं द्वितीयं पत्रं लिखामि; उभयत्र येषु अहं क्षोभयामि
स्मरणरूपेण शुद्धचित्तान् उपस्थापयन्तु।
३:२ यत् पवित्रैः पूर्वं यत् वचनं उक्तं तत् भवन्तः मनसि भवन्तु
भविष्यद्वादिनां, अस्माकं भगवतः प्रेरितानां च आज्ञायाः च
त्राता : १.
3:3 प्रथमं ज्ञात्वा अन्तिमेषु दिनेषु उपहासकर्तारः आगमिष्यन्ति।
स्वकामानुसरणं कुर्वन्तः, २.
3:4 ततः परं तस्य आगमनस्य प्रतिज्ञा कुत्र अस्ति? पितृभ्यः हि यतः
निद्रां गतः, सर्वं यथा आसीत् तथा एव प्रचलति
सृष्टिः ।
3:5 यतः ते स्वेच्छया अज्ञानाः सन्ति यत् ईश्वरस्य वचनेन...
स्वर्गः पुरा आसीत्, जलाद् बहिः स्थिता पृथिवी च
जलम्u200c:
3:6 येन तदानीन्तनः संसारः जलेन आक्रान्तः सन् नष्टः अभवत्।
3:7 किन्तु द्यावापृथिवी ये इदानीं सन्ति, ते तेनैव वचनेन रक्षिताः
भण्डारे, न्यायस्य विनाशस्य च दिवसस्य विरुद्धं अग्निना आरक्षितः
अभक्तानाम्।
3:8 किन्तु प्रियजनाः, एकदिनस्य सह अस्ति इति एतस्य एकस्य विषयस्य विषये मा अज्ञाः भवन्तु
वर्षसहस्रवत् प्रभुः, वर्षसहस्रं च एकदिनवत्।
३:९ प्रभुः स्वप्रतिज्ञाविषये न शिथिलः यथा केचन जनाः गणयन्ति
शिथिलता; किन्तु अस्मान्-वार्डं प्रति दीर्घसहिष्णुः, न इच्छति यत् कोऽपि कर्तव्यः
विनश्यन्ति, किन्तु सर्वे पश्चात्तापं कुर्वन्तु इति।
3:10 किन्तु भगवतः दिवसः रात्रौ चोर इव आगमिष्यति; यस्मिन्
द्यौः महाकोलाहलेन गमिष्यन्ति तत्त्वानि च
उग्रतापेन द्रवन्ति, पृथिवी च तत्र यानि कार्याणि च
दग्धः भविष्यति।
3:11 तर्हि एतानि सर्वाणि विलीयन्ते इति दृष्ट्वा कीदृशम्
सर्व्वपवित्रसंवादेषु ईश्वरभक्तिषु च युष्माभिः व्यक्तिः भवितुमर्हति।
3:12 परमेश् वरस् य आगमनं प्रतीक्षमाणाः शीघ्रं च कुर्वन्तः, यस्मिन् दिने...
द्यावाग्निना प्रलीयते तत्त्वानि च द्रवन्ति
उग्रतापेन सह?
3:13 तथापि वयं तस्य प्रतिज्ञानुसारं नूतनं स्वर्गं क
नवीन पृथिवी यस्मिन् धर्मः निवसति।
3:14 अतः हे प्रियजनाः, यूयं तादृशानि वस्तूनि प्रतीक्षमाणाः प्रयत्नशीलाः भवन्तु
येन यूयं तस्य शान्तिपूर्वकं निर्मलं निर्दोषं च प्राप्नुथ।
3:15 अस्माकं प्रभुस्य दीर्घधैर्यं मोक्षः इति गणयन्तु; यथा अस्माकम् अपि
प्रियः भ्राता पौलुसः अपि यथा प्रज्ञां दत्तवान्
युष्माकं कृते लिखितम्;
3:16 यथा तस्य सर्वेषु पत्रेषु एतेषु विषयेषु कथयति। यस्मिन्
केचन दुर्बोधाः विषयाः सन्ति, ये ते ये अशिक्षिताः च
अस्थिर मल्लयुद्धं यथा अन्यशास्त्राणि अपि कुर्वन्ति, स्वस्य कृते
विनाशं।
3:17 अतः हे प्रियजनाः, यूयं पूर्वम् एतानि वस्तूनि ज्ञात्वा, सावधानाः भवन्तु
यूयं अपि दुष्टानां दोषेण नीताः भूत्वा स्वतः पतन्ति
स्थिरता ।
3:18 किन्तु अनुग्रहेण, अस्माकं प्रभुस्य त्रातायाश्च येशुना ज्ञाने च वर्धयन्तु
ख्रीष्टः। तस्य महिमा इदानीं नित्यं च भवतु। आमेन् ।