२ पत्रुसः
2:1 किन्तु जनानां मध्ये मिथ्याभविष्यद्वादिनोऽपि आसन्, यथा भविष्यन्ति
युष्माकं मध्ये मिथ्यागुरुः भवन्तु, ये गुप्तरूपेण निन्दनीयं आनयिष्यन्ति
पाषण्डान्, तान् क्रीतवान् भगवन्तम् अपि अङ्गीकृत्य, उपरि आनयन्
स्वयं द्रुतविनाशः।
२:२ बहवः च तेषां विनाशकारीं मार्गं अनुसरिष्यन्ति; यस्मात् कारणात् मार्गः
सत्यस्य दुष्टं वक्तव्यं भविष्यति।
2:3 लोभेन च नकलीवचनैः व्यापारं करिष्यन्ति
युष्माकं, येषां न्यायः चिरकालात् न तिष्ठति, तेषां च
शापः न निद्राति।
2:4 यतः यदि परमेश् वरः पापं कुर्वन्तः स् वर्गदूतान् न क्षमति, किन् तु तान् पातयत्
नरकं, तान् अन्धकारशृङ्खलासु प्रयच्छन्, यत्र आरक्षिताः भवेयुः
न्यायः;
२:५ पुरातनं जगत् न क्षमितवान्, किन्तु नूहं अष्टमं पुरुषं तारितवान्, क
धर्मस्य प्रचारकः, जलप्लावनं जगतः उपरि आनयन्
अभक्तः;
2:6 सदोम-गमोरा-नगराणि भस्मरूपेण परिणमयित्वा तान् निन्दितवान्
उपक्षेपेण सह, तान् उदाहरणं कृत्वा येषां पश्चात् कर्तव्यम्
अभक्तं जीवन्तु;
2:7 ततः मलिनवार्तालापेन व्याकुलः लूटं न्याय्यम् अयच्छत्
दुष्ट:
२:८ (सः हि तेषां मध्ये निवसन् धर्मात्मा पश्यन् श्रुत्वा च।
तेषां धर्मात्मानं दिने दिने तेषां अवैधकर्मभिः पीडयति स्म;)
2:9 भगवता जानाति यत् कथं ईश्वरभक्तानाम् उद्धारः परीक्षाभ्यः, कथं च
अन्यायिनः न्यायदिनपर्यन्तं दण्डं दातुं रक्षन्तु।
2:10 किन्तु मुख्यतया ये अशुद्धकामेषु मांसानुसरणं कुर्वन्ति।
तथा सर्वकारं अवहेलयन्ति। अभिमानिनः ते स्वेच्छा न ते
गौरवानां दुष्टं वक्तुं भीतः।
२:११ यदा तु स्वर्गदूताः अधिकाः शक्तिः पराक्रमाः च न आनयन्ति
भगवतः समक्षं तेषां विरुद्धं आरोपः।
2:12 किन्तु एते प्रकृताः पशवः इव गृहीताः विनाशाः च कृताः।
यत् ते न अवगच्छन्ति तानि दुष्टानि वदन्तु; तथा सर्वथा करिष्यति
स्वस्य भ्रष्टतायां विनश्यन्ति;
2:13 अधर्मस्य फलं च प्राप्नुयुः यथा तत् गणकाः
दिवा काले दङ्गान् कर्तुं सुखम्। बिन्दवः ते च कलङ्काः, क्रीडन्तः
भवद्भिः सह भोजं कुर्वन्तः स्वस्य वञ्चनाभिः स्वयमेव;
2:14 व्यभिचारपूर्णाक्षिणः, पापं निवर्तयितुं न शक्नुवन्ति; मोहकम्
अस्थिरात्मना: लोभप्रथाभिः प्रयुक्तं हृदयं;
शापिताः बालकाः : १.
2:15 ये सम्यक् मार्गं त्यक्त्वा भ्रष्टाः अनुसृत्य
अधर्मस्य वेतनं प्रेम्णा बोसोरपुत्रस्य बिलामस्य मार्गः;
2:16 किन्तु तस्य अधर्मस्य कारणेन भर्त्सितः, मूकः गदः मनुष्यस्वरेण वदति
भविष्यद्वादिस्य उन्मादं निषिद्धवान्।
2:17 एते जलहीनाः कूपाः, मेघाः ये तूफानेन वहन्ति;
यस्मै अन्धकारकुहरः सदा आरक्षितः |
2:18 यदा ते व्यर्थवाक्यानि महतीं प्रफुल्लितानि वदन्ति तदा ते लोभयन्ति
मांसस्य कामाः, बहु आडम्बरेण, ये शुद्धाः आसन्
पलायितः तेभ्यः दोषजीविनः।
2:19 यदा तेभ्यः स्वतन्त्रतां प्रतिज्ञायन्ते तदा ते स्वयमेव तस्य सेवकाः सन्ति
corruption: यस्य हि मनुष्यः अभिभूतः, तस्यैव सः आनीतः
बन्धनम् ।
2:20 यतः यदि ते जगतः दूषणात् मुक्ताः अभवन्
प्रभुं त्रातारं च येशुमसीहस्य ज्ञानं, ते पुनः उलझन्ति
तत्र, पराभूतश्च, उत्तरान्तः तेषां सह दुष्टतरः अस्ति अपेक्षया
आरंभ।
2:21 यतः तेषां मार्गं न ज्ञात्वा श्रेयस्करम् आसीत्
धर्मः, अपेक्षया, ज्ञात्वा पवित्रात् निवर्तयितुं
आज्ञा तेभ्यः प्रदत्ता।
2:22 किन्तु तेषां सत्यसुभाषितानुसारं भवति, श्वः अस्ति
पुनः स्वस्य वमनं प्रति गतवान्; तस्याः कृते प्रक्षालितं च वृषभं
दलदले भ्रमन् ।