२ पत्रुसः
1:1 शिमोन पत्रुसः येशुमसीहस्य सेवकः प्रेरितश्च, तेषां कृते
ईश्वरस्य धर्मेण अस्माभिः सह बहुमूल्यं विश्वासं इव प्राप्तम्
अस्माकं त्राता येशुमसीहः च।
1:2 परमेश् वरस् य ज्ञानेन युष् माकं कृते अनुग्रहः शान्तिः च वर्धिता भवतु,...
अस्माकं प्रभुना येशुना,
१:३ यथा तस्य दिव्यशक्तिः अस्मान् सर्वाणि वस्तूनि दत्तवती
आहूतस्य ज्ञानेन जीवनं भक्तिं च
अस्मान् वैभवं गुणं च प्रति:
1:4 येन अस्माकं कृते अतिशयेन महतीः बहुमूल्याः च प्रतिज्ञाः दीयन्ते, येन
एते यूयं दिव्यस्वभावभागिनः भवेयुः, पलायिताः
कामद्वारा जगति यः भ्रष्टाचारः अस्ति।
1:5 तदतिरिक्तं च सर्वान् परिश्रमं दत्त्वा भवतः विश्वासे गुणं योजयन्तु; इति च
गुण ज्ञान;
१:६ ज्ञानाय च संयमः; संयमार्थं च धैर्यं; धैर्यं च
ईश्वरीयता;
१:७ भक्तिं च भ्रातृकृपा; भ्रातृकृपां च दानं प्रति।
1:8 यतः यदि एतानि युष्मासु सन्ति, प्रचुराणि च सन्ति, तर्हि युष्माकं यथा कर्तव्यं तत् कुर्वन्ति
अस्माकं प्रभुं येशुं ज्ञात्वा न वन्ध्या न अफलाः
ख्रीष्टः।
1:9 किन्तु यस्य एतेषां अभावः अस्ति सः अन्धः, दूरं द्रष्टुं न शक्नोति,...
विस्मृतवान् यत् सः स्वस्य पुरातनपापात् शुद्धः अभवत्।
1:10 अतः हे भ्रातरः, भवतः आह्वानं कर्तुं प्रयत्नः करणीयः
निर्वाचनं निश्चितं यतः यदि यूयं एतानि कर्माणि कुर्वन्ति तर्हि कदापि न पतन्ति।
1:11 तथा हि भवतः प्रवेशद्वारं प्रचुरं सेवितं भविष्यति
अस्माकं प्रभुस्य उद्धारकस्य च येशुमसीहस्य अनन्तराज्यम्।
1:12 अतः अहं भवन्तं सर्वदा स्मरणं कर्तुं प्रमादं न करिष्यामि
एतानि वस्तूनि यद्यपि यूयं तान् ज्ञात्वा वर्तमानकाले स्थापिताः सन्ति
सत्यं।
1:13 आम्, अहं मन्ये यावत् अहम् अस्मिन् निवासस्थाने अस्मि तावत् युष्मान् प्रेरयितुं योग्यम्
त्वां स्मरणं कृत्वा;
1:14 ज्ञात्वा मया शीघ्रमेव एतत् मम निवासस्थानं त्यक्तव्यं यथा अस्माकं प्रभुः
येशुमसीहः मां दर्शितवान्।
1:15 अपि च मम मृत्योः अनन्तरं यूयं प्राप्तुं शक्नुथ इति अहं प्रयत्नेन करिष्यामि
एतानि सर्वदा स्मरणे।
1:16 यतः वयं यदा ज्ञापयामः तदा धूर्ततया कृतानि कथानि अनुसृताः
अस्माकं प्रभुः येशुमसीहस्य सामर्थ्यम् आगमनं च युष्मान् कृते, किन्तु आसन्
तस्य महामहिमस्य प्रत्यक्षदर्शिनः।
1:17 यतः सः पितुः परमेश्वरात् गौरवं महिमा च प्राप्तवान्
तादृशी वाणी तस्मै उत्तममहिमाना, एषः मम प्रियः पुत्रः, इ
यस्य अहं सुप्रसन्नः अस्मि।
1:18 स्वर्गात् आगतं वाणी वयं तस्य सह अन्तः आसन् तदा वयं श्रुतवन्तः
पवित्रं पर्वतम् ।
1:19 अस्माकं भविष्यद्वाणीवचनं अपि निश्चिततरं वर्तते; यस्मात् यूयं भद्रं कुर्वन्ति
अन्धकारस्थाने प्रकाशमानं प्रकाशं यावत् दिवसं यावत् सावधानाः भवन्तु
प्रदोषः, दिवसतारकं च युष्माकं हृदयेषु उत्पद्यते।
१:२० प्रथमं ज्ञात्वा यत् शास्त्रस्य भविष्यद्वाणी कस्यापि निजस्य नास्ति
व्याख्या ।
1:21 यतः पूर्वकाले मनुष्यस्य इच्छानुसारं भविष्यद्वाणी न आगता, किन्तु पवित्रजनाः
पवित्रात्मनः प्रेरिताः सन्तः परमेश्वरस्य विषये उक्तवन्तः।