२ मक्काबीजः
15:1 किन्तु निकानोरः यहूदाः तस्य सङ्घः च बलवन्तः इति श्रुत्वा
सामरियाविषये स्थानानि, तेषु उपरि स्थापयितुं किमपि संकटं विना संकल्पिताः
विश्रामदिनम्।
15:2 तथापि ये यहूदिनः तेन सह गन्तुं बाध्यन्ते ते अवदन्, हे नाशय
न तावत् क्रूरतया बर्बरतया च, किन्तु तस्य दिवसस्य सम्मानं ददातु, यत् सः,
यः सर्व्वं पश्यति, सः सर्वेभ्यः दिनेभ्यः अपि पवित्रतायाः आदरं कृतवान्।
15:3 तदा अत्यन्तं अकृपालुः कृपणः आग्रहं कृतवान् यत् यदि कश्चन पराक्रमी अस्ति
स्वर्गः, यः विश्रामदिवसस्य पालनम् आज्ञापितवान् आसीत्।
15:4 यदा ते अवदन् स्वर्गे जीवः प्रभुः पराक्रमी च यः
सप्तमदिनं पालयितुम् आज्ञापितवान्।
15:5 ततः परः अवदत्, अहं च पृथिव्यां पराक्रमी अस्मि, अहं च आज्ञापयामि
बाहून् गृहीत्वा, राज्ञः व्यापारं कर्तुं च। तथापि सः न भवितुं प्राप्तवान्
तस्य दुष्टाः कृताः भविष्यन्ति।
15:6 अतः निकानोर् अतिदर्पेण दम्भेन च क स्थापनं कर्तुं निश्चितः
यहूदास्य उपरि तस्य विजयस्य सार्वजनिकं स्मारकं तस्य सह ये च आसन्।
15:7 किन्तु मक्काबियसस्य नित्यं विश्वासः आसीत् यत् प्रभुः तस्य साहाय्यं करिष्यति।
15:8 अतः सः स्वजनानाम् आग्रहं कृतवान् यत् ते अन्यजातीयानां आगमनात् न भयं कुर्वन्तु
तेषां विरुद्धं, किन्तु पूर्वकाले यत् साहाय्यं आसीत् तत् स्मर्तुं
स्वर्गात् प्राप्तः, अधुना च विजयं साहाय्यं च अपेक्षितुं, यत्...
तेषां समीपं विभुतः आगच्छेत्।
15:9 तथा च तान् व्यवस्थातः भविष्यद्वादिभ्यः च सान्त्वयन्
पूर्वं जितानां युद्धानां मनसि स्थापयित्वा सः तान् कृतवान्
अधिकं प्रसन्नः।
15:10 तेषां मनः उत्तेजयित्वा तेषां आज्ञां दत्तवान्।
तेन तान् दर्शयन् विधर्मीणां मिथ्यात्वं भङ्गं च
शपथानां ।
15:11 एवं सः तान् प्रत्येकं सशस्त्रं कृतवान्, न तावत् कवचरक्षणेन च
शूलानि यथा सुखदसद्वचनानि: तदतिरिक्तं च अवदत्
तेषां विश्वासयोग्यः स्वप्नः, यथा खलु एवम् आसीत्, यः
न किञ्चित् तान् आनन्दितवान्।
15:12 तस्य दर्शनम् एतत् आसीत् यत् ओनिया महायाजकः क
गुणवान् सत्पुरुषः सम्भाषणे पूज्यः सौम्यः अवस्थाः ।
सुभाषितं च बालात् सर्वेषु गुणेषु प्रयुक्तम्।
हस्तौ उत्थाप्य यहूदीनां सर्वं शरीरं प्रार्थितवान्।
15:13 एतत् कृत्वा तथैव एकः धूसरकेशः पुरुषः आविर्भूतः, च
अतिमहिम्नः, यः अद्भुतस्य उत्तमस्य च महिमाम् आसीत्।
15:14 ततः ओनियासः अवदत्, “अयं भ्रातृप्रेमी अस्ति, यः
जनानां कृते पवित्रनगरस्य च कृते बहु प्रार्थयति, यथा यिर्मयाहः
ईश्वरस्य भविष्यद्वादिः।
15:15 ततः यिर्मयाहः दक्षिणहस्तं प्रसारयन् यहूदाय खड्गं दत्तवान्
सुवर्णं च दत्त्वा एवम् उक्तवान्।
15:16 एतत् पवित्रं खड्गं गृहाण, यत् ईश्वरस्य दानम् अस्ति, येन त्वं व्रणं करिष्यसि
प्रतिद्वन्द्विनः ।
15:17 एवं यहूदास्य वचनेन सुसान्त्वितः सन्।
तथा शौर्यं प्रेरयितुं समर्थाः, हृदयं चोदयितुं च समर्थाः
युवकाः, ते शिबिरं न स्थापयितुं, अपितु साहसेन सेट् कर्तुं निश्चितवन्तः
तेषां उपरि, पौरुषेण च विग्रहेण प्रकरणस्य परीक्षणं कर्तुं, यतः नगरं
पवित्रस्थानं च मन्दिरं च संकटग्रस्तम् आसीत्।
15:18 यतः ते स्वपत्नीनां, स्वसन्ततिनां च यत् परिचर्याम् अकरोत्, तत् तेषां...
भ्रातरः जनाः च तेषां समीपे न्यूनतया एव गण्यन्ते स्म, किन्तु महत्तमाः
मुख्यं च भयं पवित्रमन्दिरस्य कृते आसीत्।
15:19 नगरे ये जनाः आसन् ते अपि व्याकुलाः सन्तः किञ्चित् अपि चिन्तां न कृतवन्तः
विदेशेषु विग्रहस्य कृते।
15:20 इदानीं च यदा सर्वे पश्यन्ति स्म किं परीक्षा भवितुमर्हति, शत्रवः च
पूर्वमेव समीपं गतवन्तः, सेना च पशवः च सङ्गृहीताः आसन्
सुलभतया स्थापिताः, अश्वाः च पक्षेषु स्थापिताः,
15:21 मक्काबसः जनसमूहस्य आगमनं दृष्ट्वा गोताखोराणां च
कवचसज्जता, पशूनां च उग्रता, प्रसारिता
स्वर्गं प्रति हस्तौ आहूय चमत्कारं कुर्वन्तं प्रभुम्।
विजयः न बाहुभिः, किन्तु यथा हितं दृश्यते तथा आगच्छति इति ज्ञात्वा
तस्मै योग्येभ्यः ददाति।
15:22 अतः सः प्रार्थनायां एवं उक्तवान्; हे भगवन् त्वं कृतवान्
यहूदियाराजस्य इजकियसस्य काले तव दूतं प्रेषय, सः च हतवान्
सन्नहेरिबस्य गणः शतं चत्वारिंशत् पञ्चसहस्राणि।
15:23 अतः इदानीं अपि स्वर्गेश्वर, अस्माकं पुरतः एकं सद्दूतं प्रेषयतु यत् क
भयं भयं च तेषां कृते;
15:24 तव बाहुबलेन च भयभीताः भवन्तु।
ये तव पवित्रजनानाम् विरुद्धं निन्दां कर्तुं आगच्छन्ति। स च एवं समाप्तवान्।
15:25 ततः निकानोरः तस्य सह स्थिताः च तुरहीभिः सह अग्रे आगतवन्तः
गीतानि ।
15:26 किन्तु यहूदाः तस्य सङ्घः च शत्रून् आह्वानेन च...
प्रार्थना।
15:27 अतः तेषां हस्तेन युद्धं कुर्वन्तः, तेषां हस्तेन परमेश्वरं प्रार्थयन्तः च
हृदयं, ते पञ्चत्रिंशत्सहस्राणि न न्यूनानि न मारितवन्तः: यतः माध्यमेन
ईश्वरस्य प्रादुर्भावं ते बहु प्रसन्नाः अभवन्।
15:28 युद्धं कृत्वा पुनः आनन्देन प्रत्यागत्य तत् ज्ञातवन्तः
निकानोर् स्वस्य हार्ने मृतः शयितः आसीत् ।
15:29 ततः ते महतीं उद्घोषं कोलाहलं च कृत्वा सर्वशक्तिमान् स्व...
स्वभाषा ।
15:30 यहूदाः च यः नित्यं नागरानाम् उभयोः शरीरे मुख्यरक्षकः आसीत्
मनश्च, यः च आजीवनं स्वदेशवासिनां प्रति प्रेमं कृतवान्,
निकानोरस्य शिरः, स्कन्धेन च हस्तं च प्रहरितुं आज्ञापितवान्।
तान् यरुशलेमनगरं आनयतु।
15:31 तदा सः तत्र स्थित्वा स्वराष्ट्रस्य तान् आहूय प्रस्थितवान्
वेद्याः पुरतः याजकान् सः गोपुरस्थान् आहूय प्रेषितवान्।
15:32 नीकानोरस्य शिरः तस्य निन्दकस्य हस्तं च तान् दर्शितवान्।
यत् सः गर्वेण डींगमानाभिः पवित्रमन्दिरस्य विरुद्धं प्रसारितवान् आसीत्
सर्वशक्तिमान् ।
15:33 तस्य अभक्तस्य निकानोरस्य जिह्वाम् छित्त्वा सः आज्ञापितवान्
यत् ते तत् खण्डखण्डं पक्षिभ्यः दत्त्वा लम्बयन्तु
मन्दिरस्य पुरतः तस्य उन्मादस्य फलम्।
15:34 अतः प्रत्येकं जनः स्वर्गं प्रति महिमानं भगवन्तं स्तुवति स्म।
यः स्वस्थानं निर्मलं रक्षति सः धन्यः भवतु।
१५:३५ सः निकानोरस्य शिरः अपि गोपुरे लम्बितवान्, स्पष्टं स्पष्टं च
भगवतः साहाय्यस्य सर्वेषां कृते चिह्नं कुरुत।
15:36 ते च सर्वान् साधारणेन नियमेन नियुक्तवन्तः यत् कदापि तत् दिवसं न त्यक्तव्यम्
गम्भीरतापूर्वकं गच्छन्तु, किन्तु त्रिंशत्दिनम् आयोजयितुं
द्वादशमासः यः सिरियाभाषायां अदारः इति पूर्वदिने
मार्दोचियसस्य दिवसः ।
15:37 एवं निकानोरेण सह गतः ततः परं हिब्रूजनानाम्
तेषां सामर्थ्ये नगरम्। अत्र च अन्त्यं करिष्यामि।
15:38 यदि च मया सुकृतं यथा च कथानुरूपं तत् यत् अहम्
इष्टः- किन्तु यदि सुकुमारः नीचः च तर्हि तत् एव मया प्राप्तुं शक्यते स्म
to.
15:39 यथा हि मद्यं जलं वा केवलं पिबितुं क्षतिकरं भवति; यथा च मद्यं मिश्रितम्
जलेन सह प्रियं, रसं च आनन्दयति, तथा च सूक्ष्मतया वाक्
framed इति कथापठकानां कर्णान् आनन्दयति। अत्र च करिष्यति
अन्त्यः भवतु।