२ मक्काबीजः
14:1 वर्षत्रयानन्तरं यहूदाः सूचितः यत् देमेत्रियुः पुत्रः
सेल्युकसः त्रिपोलिसस्य आश्रयेण महाशक्त्या प्रविश्य च...
नौसेना, ९.
१४:२ देशं गृहीत्वा अन्तिओकस्, तस्य रक्षकं लिसियां च मारितवान्।
14:3 एकः अल्सिमसः महापुरोहितः आसीत्, आत्मनः अपवित्रः अभवत्
इच्छया तेषां अन्यजातीयैः सह सम्मिलनकाले तत् दृष्ट्वा
न कथञ्चित् सः आत्मानं तारयितुं शक्नोति स्म, न च पवित्रस्य अधिकं प्रवेशं प्राप्नुयात्
वेदी, ९.
14:4 शतैकपञ्चाशमे वर्षे राजा देमेत्रियुसः समीपम् आगतः।
तस्मै सुवर्णमुकुटं तालं च शाखानां च समर्प्य
ये मन्दिरे गम्भीररूपेण प्रयुक्ताः आसन्, अतः सः तस्मिन् दिने स्वस्य धारितवान्
शान्तिः।
१४:५ तथापि स्वस्य मूर्खस्य उद्यमस्य अग्रे सारयितुं अवसरं प्राप्य, च...
देमेत्रियुसः परामर्शाय आहूय यहूदिनः कथं स्थिताः इति पृष्टः
प्रभावितः, तेषां किमभिप्रायः च, सः तस्मै प्रत्युवाच।
14:6 ये यहूदिनः ये सः अस्सियान् इति आह्वयति स्म, येषां सेनापतिः यहूदा अस्ति
मक्काबसः युद्धं पोषयन्ति विद्रोहिणः च शेषं न भवेयुः
शान्तितः ।
14:7 अतः अहं पूर्वजानां गौरवात् वंचितः सन् उच्चम् अभिप्रेतवान्
पुरोहितत्वं, अधुना अत्र आगतः:
१४:८ प्रथमं खलु मम अविचलितप्रयतानां विषये
राजा; द्वितीयं च तदर्थमपि स्वस्य हितं अभिप्रायं करोमि
countrymen: यतः अस्माकं सर्वं राष्ट्रं न लघु दुःखे अस्ति मार्गेण
तेषां पूर्वोक्तस्य अप्रयुक्तव्यवहारः।
14:9 अत: एतानि सर्वाणि ज्ञात्वा राजन् सावधानाः भव
देशः, अस्माकं राष्ट्रं च, यत् सर्वतः निपीडितं भवति, तदनुसारम्
यत् कृपां त्वं सर्वेभ्यः सहजतया प्रदर्शयसि।
१४:१० यावत् हि यहूदाः जीवति तावत् न सम्भवति यत् अवस्था भवेत्
शांतिम्।
14:11 एतत् तस्य विषये न शीघ्रमेव उक्तं किन्तु अन्येषां राज्ञः मित्राणां विषये।
यहूदाविरुद्धं दुर्भावनापूर्वकं स्थापितः सन् देमेत्रियुसं अधिकं धूपं कृतवान्।
14:12 सद्यः च गजानां स्वामी आसीत् निकानोरम् आहूय च
तं यहूदियादेशस्य राज्यपालं कृत्वा प्रेषितवान्।
14:13 यहूदां हन्तुं, तस्य सह स्थितान् विकीर्णं कर्तुं च तस्मै आज्ञां दत्तवान्।
अल्सिमस् महामन्दिरस्य महापुरोहितं च कर्तुं।
14:14 ततः यहूदयादेशात् यहूदादेशात् पलायिताः अन्यजातयः निकानोरनगरं आगतवन्तः
यूथैः, यहूदीनां हानिं विपत्तिं च तेषां इति मत्वा
कल्याणं।
14:15 यदा यहूदिनः निकानोरस्य आगमनं श्रुत्वा अन्यजातीयाः आसन्
तेषां विरुद्धं पृथिवीं शिरसि निक्षिप्य याचनां कृतवन्तः
यस्मै स्वजनं नित्यं स्थापयति स्म, यः सर्वदा साहाय्यं करोति च
तस्य सान्निध्यस्य प्रकटीकरणेन सह तस्य भागः।
14:16 अतः कप्तानस्य आज्ञानुसारं ते सद्यः अपसारिताः
ततः देसौ-नगरे तेषां समीपं गतः।
14:17 यहूदास्य भ्राता शिमोनः निकनोरेण सह युद्धं कृतवान्, किन्तु सः अभवत्
शत्रुणां सहसा मौनेन किञ्चित् विक्षिप्तः।
14:18 तथापि निकानोरः तेषां सह स्थितानां पौरुषं श्रुत्वा
यहूदाः, तेषां स्वदेशस्य कृते युद्धं कर्तुं यत् साहसं आसीत्, तत् च ।
न साहसं खड्गेन प्रकरणस्य प्रयासं कर्तुं।
१४:१९ अतः सः पोसिडोनियस्, थियोडोटस्, मत्तथियसं च निर्मातुं प्रेषितवान्
शान्तिः।
14:20 तदा ते दीर्घकालं यावत् उपदेशं स्वीकृतवन्तः, कप्तानः च
जनसमूहं तेन परिचितं कृतवान्, ते च आसन् इति भासते स्म
सर्वे एकचित्ताः, ते सन्धिं स्वीकृतवन्तः,
14:21 एकदिनं च नियतं यत् ते स्वयमेव मिलितुं शक्नुवन्ति, यदा च दिवसः
आगत्य तयोः एकस्य अपि मलः स्थापितः।
14:22 लुदासः सज्जान् सशस्त्रान् सज्जान् स्थापयति स्म, मा भूत् किमपि विश्वासघातः
शत्रुभिः सहसा अभ्यासः कर्तव्यः- अतः ते शान्तं कृतवन्तः
परिषद।
14:23 निकनोरः यरुशलेमनगरे निवसन् किमपि क्षतिं न कृतवान् किन्तु प्रेषितवान्
ये जनाः तस्य समीपं समागच्छन्ति स्म।
14:24 सः यहूदां स्वदृष्टौ न त्यक्तुं इच्छति, यतः सः प्रेम्णा...
मनुष्यः हृदयात्
14:25 सः तं भार्यां ग्रहणं कर्तुं, सन्तानं च प्रार्थितवान्, अतः सः विवाहं कृतवान्।
शान्तः आसीत्, अस्य जीवनस्य भागं च गृहीतवान्।
14:26 किन्तु अल्सिमुसः तेषां मध्ये यत् प्रेम आसीत् तत् ज्ञात्वा विचारयति स्म
ये सन्धिः कृताः, ते दमेत्रियुसः समीपम् आगत्य तस्मै तत् कथितवन्तः
निकानोर् राज्यं प्रति सम्यक् प्रभावितः नासीत्; तदर्थं तेन नियुक्तः आसीत्
यहूदाः, स्वक्षेत्रस्य द्रोही, राज्ञः उत्तराधिकारी भवितुम्।
१४ - २७ - ततः क्रुद्धः सन् राजा अभियोगैः प्रचोदितः
अत्यन्तं दुष्टः पुरुषः, निकानोरं प्रति लिखितवान्, सः बहु इति सूचयति
सन्धिषु अप्रसन्नः प्रेषयितव्यमिति च आज्ञापयन्
मक्काबसः बन्दी त्वरया अन्ताकियानगरं गतः।
14:28 यदा एतत् निकानोरस्य श्रवणं प्राप्तम्, तदा सः आत्मनः बहु भ्रमितः अभवत्।
ये च लेखाः आसन् तान् शून्यान् कुर्यात् इति दुःखदं गृहीतवान्
अङ्गीकृतः, पुरुषः दोषरहितः सन्।
१४:२९ किन्तु राज्ञः विरुद्धं व्यवहारः नासीत् इति कारणतः सः स्वसमयं पश्यति स्म
नीतिद्वारा एतत् कार्यं साधयितुं।
१४:३० तथापि यदा मक्काबसः दृष्टवान् तदा निकानरः चर्लिस् भवितुं आरब्धवान्
तस्मै च यत् सः तं अभ्यस्तात् अधिकं रूक्षतया प्रार्थितवान्।
तादृशः अम्लः व्यवहारः न हितं आगतः इति ज्ञात्वा सः सङ्गृहीतवान्
एकत्र न कतिचन तस्य पुरुषाः, निकानोरतः च निवृत्तः।
१४:३१ अपरः तु यहूदानीत्या विशेषतया निवारितः इति ज्ञात्वा।
महतीं पवित्रं च मन्दिरं प्रविश्य याजकान् आज्ञापयत् यत्
तस्य पुरुषस्य मोचनाय स्वस्य सामान्यबलिदानं कुर्वन्ति स्म।
14:32 यदा ते शपथं कृतवन्तः यत् ते न ज्ञातुं शक्नुवन्ति यत् सः पुरुषः कः अस्ति
अन्विष्ट,
14:33 सः दक्षिणहस्तं मन्दिरं प्रति प्रसार्य शपथं कृतवान्
this manner: यदि यूयं मां यहूदां बन्दीरूपेण न मोचयिष्यथ तर्हि अहं शयनं करिष्यामि
इदं ईश्वरस्य मन्दिरं भूमौ अपि, अहं च भग्नं करिष्यामि
वेदीं स्थापयित्वा बक्कसस्य कृते उल्लेखनीयं मन्दिरं स्थापयन्तु।
१४ - ३४ - एतद्वचनानन्तरं सः प्रस्थितवान् । अथ पुरोहिताः हस्तौ उत्थापितवन्तः
स्वर्गं प्रति, तेषां नित्यं रक्षकं तं प्रार्थितवान्
राष्ट्र इति एवं वदन्;
14:35 त्वं सर्वेश्वर, यस्य किमपि आवश्यकता नास्ति, तत् प्रसन्नः अभवम्
तव निवासस्य मन्दिरं अस्माकं मध्ये भवेत्।
14:36 अतः इदानीं पवित्रे सर्वपवित्रेश्वर, एतत् गृहं नित्यं पालय
अशुद्धं, यत् अधुना शुद्धं जातम्, प्रत्येकं अधर्मं मुखं निवारयतु।
14:37 इदानीं निकानोरस्य उपरि एकः राजिसः अभियुक्तः आसीत्, यः अस्य वृद्धानां मध्ये एकः आसीत्
यरुशलेम, स्वदेशवासिनां प्रेमी, अतीव सुसमाचारस्य च पुरुषः, यः...
यतः तस्य अनुग्रहः यहूदीनां पिता इति उच्यते स्म।
14:38 पूर्वकाले हि यदा ते स्वं न मिश्रयन्ति स्म
अन्यजातीयः, सः यहूदीधर्मस्य आरोपितः आसीत्, साहसेन च स्वस्य संकटं कृतवान्
शरीरं जीवनं च यहूदीधर्मस्य कृते सर्वैः प्रचण्डतायाः सह।
14:39 अतः निकानोरः यहूदिनां प्रति यत् द्वेषं कृतवान् तत् वक्तुं इच्छन् प्रेषितवान्
पञ्चशताधिकं युद्धपुरुषान् तं ग्रहीतुं।
१४:४० यतः सः तं गृहीत्वा यहूदीनां बहु दुःखं कर्तुं चिन्तितवान्।
14:41 यदा जनसमूहः गोपुरं गृहीत्वा प्रचण्डतया भग्नः स्यात्
बाह्यद्वारे प्रविश्य अग्निम् आनेतव्यमिति आज्ञापयत् इति सः
सर्वतः गृहीतुं सज्जः सन् तस्य खड्गस्य उपरि पतितः;
14:42 पौरुषेण मृत्यवे वरं चिनोति, न तु तस्य हस्ते आगन्तुम्
दुष्टः, अन्यथा दुरुपयोगः भवितुं तस्य उदात्तजन्मम् इव आसीत्:
१४:४३ किन्तु त्वरया तस्य प्रहारं त्यक्त्वा अन्तः त्वरितम् अपि जनसमूहः
द्वाराणि, सः साहसेन भित्तिं प्रति धावित्वा, पौरुषेण अधः पातितवान्
तेषु स्थूलतमेषु ।
14:44 किन्तु ते शीघ्रं प्रतिदानं कृत्वा अन्तरिक्षं कृत्वा सः पतितः
शून्यस्थानस्य मध्ये ।
14:45 तथापि तस्य अन्तः श्वसनम् आसीत्, सः प्रज्वलितः सन्
क्रोधः, सः उत्थितः; यद्यपि तस्य रक्तं जलस्य नलिका इव निर्गतम्।
तस्य व्रणाः च तीव्राः आसन् तथापि सः मध्ये धावितवान्
जनसमूहः; तीक्ष्णशिलायाम् उपरि स्थित्वा च।
14:46 यदा तस्य रक्तं सम्यक् गतं तदा सः स्वस्य आन्तराणि उद्धृत्य...
तानि हस्तद्वये गृहीत्वा जनसमूहे निक्षिप्य आह्वानं कृतवान्
जीवनात्मनः प्रभुं पुनः तान् पुनः स्थापयितुं सः एवं
मृत।