२ मक्काबीजः
13:1 शतचत्वारिंशत् वर्षे यहूदाः कथितं यत्, अन्तिओकसः
यूपतोर् महतीं सामर्थ्येन यहूदियादेशं प्रति आगच्छति स्म।
13:2 तस्य सह तस्य रक्षकः, तस्य कार्यशासकः च लुसियाः
तेषु वा ग्रीकपदातिशक्तिः, शतं दशसहस्राणि,
अश्ववाहाश्च पञ्चसहस्राणि त्रिशतानि गजानि च द्वे च
विंशतिः, त्रिशतं च रथाः हुकसमन्विताः |
13:3 मेनेलसः अपि तेषां सह संयोजितवान्, महता विडम्बनेन च
अन्तिओकसः चोदयति स्म, न तु देशस्य रक्षणार्थं, अपितु यतः
सः राज्यपालः कृतः इति चिन्तितवान्।
13:4 किन्तु राजराजः अस्य दुष्टस्य कृपणस्य विरुद्धं अन्तिओकसस्य मनः प्रेरितवान्।
लिसियासः च राजानं ज्ञापयति स्म यत् अयं मनुष्यः सर्वेषां कारणम् अस्ति
दुष्टता, येन राजा तं बेरियानगरं आनयितुं, स्थापयितुं च आज्ञापितवान्
तं मृत्युपर्यन्तं यथा तस्मिन् स्थाने प्रकारः।
13:5 तस्मिन् स्थाने पञ्चाशत् हस्तौ ऊर्ध्वं भस्मपूर्णं गोपुरम् आसीत्।
तस्य च गोलयन्त्रम् आसीत् यत् सर्वतः अधः लम्बते स्म
भस्म ।
13:6 यश्च यज्ञस्य निन्दितः, अन्यं वा कृतवान्
गम्भीरः अपराधः, तत्र सर्वे जनाः तं मृत्युपर्यन्तं क्षिप्तवन्तः।
13:7 तादृशं मृत्युः अभवत् यत् दुष्टः मनुष्यः मृतः, न तावत्
पृथिव्यां दफनम्; तच्च अत्यन्तं न्याय्यतया : १.
13:8 यथावत् सः वेदीविषये बहु पापं कृतवान् यस्य अग्निः
भस्म च पवित्रम् आसीत्, भस्म एव मृत्युं प्राप्तवान्।
13:9 इदानीं राजा बर्बरं अभिमानी मनसा दूरं दुष्टतरं कर्तुं आगतः
यहूदीनां, यत् तस्य पितुः काले कृतम् आसीत्।
13:10 यहूदाः तान् ज्ञात्वा जनसमूहं आह्वयितुं आज्ञापितवान्
भगवतः रात्रौ दिवा, यत् यदि कदापि अन्यस्मिन् समये, सः करिष्यति
इदानीं तेषां साहाय्यं अपि कुर्वन्तु, तेषां नियमात्, स्थापनीयस्थाने स्थित्वा
स्वदेशात् पवित्रमन्दिरात् च।
13:11 सः च जनान् न दास्यति यत् इदानीं अपि केवलं क
अल्पं स्फूर्तिः, निन्दकराष्ट्रानां वशीकरणं कर्तुं।
13:12 तदा ते सर्वे मिलित्वा एतत् कृत्वा दयालुं भगवन्तं प्रार्थितवन्तः
रोदनं उपवासं च त्रिदिनं च भूमौ समतलं शयनम्
दीर्घं यहूदाः तान् उपदिश्य क
तत्परता ।
13:13 यहूदाः प्राचीनैः सह पृथक् सन् राज्ञः पुरतः निश्चयं कृतवान्
गणः यहूदियादेशं प्रविश्य नगरं प्राप्नुयात्, बहिः गत्वा परीक्षितुं
द्रव्यं युद्धे भगवतः साहाय्येन।
13:14 तदा सः सर्वान् जगतः सृष्टिकर्त्रे समर्प्य उपदिशति स्म
तस्य सैनिकाः पौरुषेण युद्धं कर्तुं, मृत्युपर्यन्तं, नियमानाम् कृते, the
मन्दिरं, नगरं, देशं, राष्ट्रमण्डलं च, सः मोदीनेन शिबिरं कृतवान्:
13:15 तस्य परितः ये आसन् तेभ्यः प्रहरणवचनं दत्त्वा विजयः एव
ईश्वरस्य; वीरतमैः चयनितयुवकैः सह सः प्रविष्टवान्
राज्ञः तंबूं रात्रौ, शिबिरे च प्रायः चतुःसहस्राणि पुरुषान् मारितवान्, च
गजानां मुख्यं सर्वैः सह यत् तस्य उपरि आसीत्।
13:16 अन्ते ते भयेन कोलाहलेन च शिबिरं पूरयित्वा प्रस्थिताः
साधु सफलता।
१३ - १७ - दिनविरामसमये एतत् कृतम् यतः रक्षणम्
भगवान् तस्य साहाय्यं कृतवान् एव।
13:18 यदा राजा यहूदीनां पौरुषस्य स्वादनं कृतवान् तदा सः
नीतिना धाराणि ग्रहीतुं प्रवृत्तः,
13:19 ततः सः बेत्सुरानगरं प्रति गतः, यत् यहूदीनां दुर्गं आसीत्, किन्तु सः
पलायितः, असफलः, स्वपुरुषाणां नष्टः च अभवत्।
13:20 यतः यहूदाः तस्मिन् ये जनाः आसन्, तेभ्यः तादृशानि वस्तूनि सम्प्रेषितवान् आसीत्
आवश्यकम्u200c।
13:21 किन्तु रोडोकसः यहूदीसमूहे आसीत्, सः तस्य रहस्यं प्रकटितवान्
शत्रून्; अतः सः अन्विष्यमाणः, ते तं प्राप्य ते
तं कारागारे स्थापयति स्म।
13:22 राजा द्वितीयवारं बेत्सुमनगरे तेषां सह चिकित्सां कृत्वा हस्तं दत्तवान्।
तेषां गृहीतवान्, गतः, यहूदाया सह युद्धं कृतवान्, पराजितः अभवत्;
13:23 अन्ताकियानगरे कार्येषु अवशिष्टः फिलिपः इति श्रुतवान्
निराशः नतः, भ्रान्तः, यहूदिनां प्रार्थितवान्, वशीकृतः, च
सर्वसमस्थितिषु शपथं कृत्वा सम्मतः बलिदानं च कृतवान् ।
मन्दिरस्य सम्मानं कृत्वा, तत्स्थानं च दयालुतां कृतवान्,
13:24 मक्काबियसस्य सुस्वीकृत्य तं मुख्यराज्यपालं कृतवान्
टोलेमैस् गेर्रेनियनं प्रति;
13:25 टोलेमैस्नगरम् आगतः, तत्रत्याः जनाः सन्धिविषये दुःखिताः अभवन्; कृते
ते स्वसन्धिं शून्यं करिष्यन्ति इति कारणतः आक्रमणं कृतवन्तः।
13:26 लिसिया न्यायपीठं प्रति गतवान्, रक्षणार्थं यथाशक्ति उक्तवान्
कारणस्य, अनुनयन्, शान्तं, सुप्रभावितं कृत्वा, प्रत्यागतवान्
अन्ताकिया। एवं राज्ञः आगमनं गमनं च स्पृशन् जगाम |