२ मक्काबीजः
12:1 यदा एताः सन्धयः कृताः तदा लूसियाः यहूदिनः च राजानः समीपं गतः
तेषां कृषिविषये आसन्।
12:2 किन्तु अनेकस्थानानां राज्यपालानाम् तिमोथी अपोलोनियसः च
गेनेयसस्य पुत्रः, हिरोनिमसस्य, डेमोफोनस्य च, तेषां पार्श्वे निकानोरः च
साइप्रसस्य राज्यपालः, तान् शान्ताः भूत्वा निवासं कर्तुं न अनुमन्यते स्म
शान्तिः।
12:3 योप्पानगरस्य जनाः अपि एतादृशं अभक्तं कार्यं कृतवन्तः, ते यहूदिनः प्रार्थितवन्तः
ये तेषु निवसन्ति स्म यत् ते स्वपत्न्या बालकैः सह नौकासु गन्तुं शक्नुवन्ति स्म
यत् तेषां सज्जीकरणं कृतं यथा तेषां न क्षतिः इति अभिप्रेतम्।
12:4 यः तत् नगरसामान्यनियमानुसारेण स्वीकृतवान् इति
शान्तिपूर्वकं जीवितुं इच्छन्तः किमपि न शङ्कयन्ति, किन्तु यदा आसन्
गभीरं गत्वा तेषां द्विशतात् न्यूनं न मज्जितवन्तः।
12:5 यहूदाः स्वदेशवासिनां प्रति एतत् क्रूरतां श्रुत्वा आज्ञां दत्तवान्
ये तस्य समीपे आसन् तान् सज्जीकर्तुं।
12:6 धर्मात्मा न्यायाधीशं परमेश्वरं आह्वयन् तेषां विरुद्धं आगतः
भ्रातृहन्तारः रात्रौ आश्रयं दग्धाः, स्थापितवन्तः च
नौकाः प्रज्वलिताः, ये च तत्र पलायिताः तान् सः हतवान्।
12:7 यदा नगरं निरुद्धं जातं तदा सः पुनरागम्य इव पश्चात् गतः
योप्पानगरस्य सर्वान् उत्पाटयितुं।
12:8 यदा सः श्रुतवान् यत् जम्नीजनाः अपि तथैव कर्तुम् इच्छन्ति
तेषां मध्ये निवसतां यहूदिनां प्रति।
12:9 सः रात्रौ जम्नीनां उपरि अपि आगत्य आश्रयं अग्निम् अयच्छत्,...
नौसेना, येन यरुशलेमद्वये अग्निप्रकाशः दृष्टः
शतं चत्वारिंशत् फर्लाङ्गं दूरम्।
12:10 ततः यात्रायां नव फरलाङ्गं यावत् गता
तिमोथीं प्रति पञ्चसहस्रात् न्यूनाः पदातिभिः पञ्चभिः च
अरबानां शतं अश्ववाहकाः तस्य उपरि आरुह्य।
12:11 ततः परं अतीव दुःखदं युद्धम् अभवत्; किन्तु यहूदास्य पक्षस्य साहाय्येन
ईश्वरः विजयं प्राप्तवान्; यथा अरबदेशस्य परिव्राजकाः अभिभूताः सन्तः
यहूदां शान्तिं याचितवान्, तस्मै पशुं दास्यामि, दातुं च प्रतिज्ञां कृतवान्
अन्यथा तं प्रीणयतु।
12:12 ततः यहूदाः खलु चिन्तयन् यत् ते बहुषु लाभप्रदाः भविष्यन्ति
वस्तूनि, शान्तिं दत्तवन्तः, ततः ते हस्तं कृतवन्तः, तथा ते
तेषां तंबूषु प्रस्थिताः।
12:13 सः अपि कस्यचित् दृढस्य नगरस्य सेतुम् कर्तुं प्रवृत्तः, यत् आसीत्
भित्तिभिः वेष्टितं, गोताखोरदेशजनैः निवसितम्;
तस्य च नाम कास्पिस् आसीत् ।
12:14 किन्तु तस्मिन् ये आसन् ते भित्तिबलस्य उपरि एतादृशं विश्वासं कुर्वन्ति स्म
अन्नस्य च व्यवस्था, यत् ते अशिष्टं वर्तन्ते स्म
ये यहूदाया सह आसन्, तेषां निन्दां कुर्वन्तः, तादृशान् च वचनं कुर्वन्तः
वचनं यथा न वक्तव्यम् आसीत्।
12:15 अतः यहूदाः स्वसमूहेन सह महान् प्रभुं आहूय
जगत्, यः मेषान् युद्धयन्त्रान् वा विना यरीहोनगरं पातितवान्
यहोशूसमये भित्तिषु घोरं आक्रमणं कृतवान्,
12:16 परमेश् वरस् य इच्छया नगरं गृहीत्वा अकथनीयान् वधान् अकरोत्।
यथा तत्समीपस्थस्य समीपे द्वौ फर्लाङ्गविस्तृतं सरः, सन्
पूर्णः पूर्णः, रक्तेन धावन् दृष्टः।
12:17 ततः ते ततः सप्तशतपञ्चाशत् फरलोन् यावत् प्रस्थिताः
तुबिएनी इति यहूदीनां समीपं चराकानगरम् आगतः।
12:18 किन्तु तीमुथियुसः तं स्थानेषु न प्राप्नुवन्, यतः तस्य पूर्वम्
किमपि प्रेषितवान् आसीत्, सः ततः प्रस्थितः, अतीव
कस्मिन्चित् धारणायां दृढं सैन्यदलम्।
12:19 तथापि मक्काबसस्य कप्तानयोः मध्ये दोसिथियसः सोसिपाटरः च गतवन्तौ
अग्रे गत्वा तान् हतवान् यत् तिमोथियसः दुर्गे त्यक्तवान्, दशभ्यः उपरि
सहस्रं पुरुषाः ।
12:20 मक्काबियसः स्वसैन्यं पङ्क्तौ परिक्रम्य तान् समूहान् उपरि स्थापयित्वा...
तिमुथियुसस्य विरुद्धं गतः, यस्य समीपे शतं विंशतिसहस्राणि आसन्
पादचारिणः, द्विसहस्रपञ्चशतानि च अश्ववाहनानि।
12:21 यदा तीमुथियुसः यहूदास्य आगमनस्य विषये ज्ञातवान् तदा सः स्त्रियः प्रेषितवान्,...
बालकाः अन्ये च सामानं कार्निओन् नामकं दुर्गं प्रति: for the
नगरं कठिनं व्याप्तं, आगन्तुं च असहजं, कारणात्
सर्वेषां स्थानानां संकीर्णता।
12:22 किन्तु यदा यहूदा तस्य प्रथमः समूहः दृष्टः, तदा शत्रवः आहताः अभवन्
सर्व्वदर्शनस्य प्रादुर्भावेन भयेन भयेन च।
पलायितवान् अमेन्, एकः एवं धावन्, अन्यः तथैव, यथा ते
प्रायः स्वपुरुषैः आहताः, तेषां बिन्दुभिः च क्षतिग्रस्ताः आसन्
स्वस्य खड्गाः ।
12:23 यहूदा अपि तान् अनुसृत्य दुष्टान् मारयन् अतीव प्रयत्नशीलः आसीत्
कृपणाः, येषां सः प्रायः त्रिंशत् सहस्राणि पुरुषान् हतः।
12:24 अपि च तिमोथियसः स्वयं दोसिथियसस्य हस्ते पतितः,...
सोसिपतेर्, यं बहु शिल्पेन प्रार्थितवान् यत् सः तं प्राणेन सह विमोचयतु।
यतः तस्य बहवः यहूदीनां मातापितरौ, केषाञ्चन भ्रातरौ च आसन्
ये यदि तं मारयन्ति तर्हि न गणनीयाः।
12:25 अतः यदा सः तान् बहुभिः वचनैः आश्वासितवान् यत् सः तान् पुनः स्थापयिष्यति इति
अक्षतं विना सम्झौतेन ते तं सञ्चनाय गन्तुं मुक्तवन्तः
तेषां भ्रातृणां।
12:26 ततः मक्काबियसः कार्निओन्, अतरगतिस् मन्दिरं च प्रस्थितवान्।
तत्र च पञ्चविंशतिसहस्राणि जनान् हत्वा।
12:27 ततः परं सः पलायनं कृत्वा तान् नाशयित्वा यहूदाः...
एफ्रोन् प्रति गणः, एकं दृढं नगरं, यस्मिन् लुसिया निवसति स्म, महान् च
विविधाः राष्ट्राः, बलवन्तः युवकाः च भित्तिं रक्षन्ति स्म।
तान् च प्रबलतया रक्षति स्म, यस्मिन् इञ्जिनानाम् अपि महती व्यवस्था आसीत्
बाणश्च ।
12:28 किन्तु यदा यहूदाः तस्य सङ्गठनेन सह सर्वशक्तिमान् परमेश्वरं आहूतवान्, यः सह...
तस्य शक्तिः शत्रुणां बलं भङ्क्ते, ते नगरं जित्वा,
पञ्चविंशतिसहस्राणि हतवान् ।
12:29 ततः ते षट्शतं स्थितं सिथोपोलिसनगरं प्रस्थितवन्तः
यरुशलेमतः फरलाङ्ग् दूरे, २.
12:30 किन्तु यदा तत्र निवसन्तः यहूदिनः साक्ष्यं दत्तवन्तः यत् सिथोपोलिटनाः
तेषां सह प्रेम्णा व्यवहारं कृत्वा तेषां काले दयालुतया प्रार्थितवान्
प्रतिकूलता;
12:31 ते तान् धन्यवादं दत्तवन्तः, तेषां सख्यं भवितुं इच्छन्तः
अतः ते यरुशलेमनगरम् आगताः, सप्ताहोत्सवः समीपं गच्छति स्म।
12:32 पेन्टेकोस्ट् इति पर्वस्य अनन्तरं ते गोर्गियायस्य विरुद्धं निर्गतवन्तः
इदुमेयस्य राज्यपालः, २.
12:33 यः त्रिसहस्राणि पदातिभिः चतुःशतैः अश्वैः सह निर्गतवान्।
12:34 तदा तेषां युद्धे कतिपये यहूदिनः आसन्
हत इति ।
12:35 यस्मिन् काले बासेनोर्-सङ्घस्य एकः डोसिथेयस् अश्ववाहनः ।
एकः बलवान् च पुरुषः गोर्गियासस्य उपरि आसीत्, स्वस्य कोटं च गृहीत्वा आसीत्
तं बलात् आकर्षितवान्; यदा च तं शापितं पुरुषं जीवितं गृह्णीयात्, क
तस्य उपरि आगत्य थ्रेसियायाः अश्ववाहकः तस्य स्कन्धात् प्रहारं कृतवान्, येन
गोर्गियास् मारिसा इत्यस्याः समीपं पलायितवान् ।
12:36 गोर्गियासः सह ये जनाः दीर्घकालं यावत् युद्धं कृत्वा श्रान्ताः अभवन्।
यहूदाः प्रभुं आहूतवान् यत् सः स्वं तेषां इति दर्शयिष्यति
सहायकः युद्धस्य च नेता।
12:37 तेन सः स्वभाषायाम् आरब्धवान्, उच्चैः स्तोत्राणि च गायति स्म
स्वरं कृत्वा, गोर्गियासस्य पुरुषाणां उपरि अप्रमत्तः त्वरितवान्, सः तान् पलायितवान्।
12:38 ततः यहूदाः स्वसमूहं सङ्गृह्य ओडोल्लमनगरं प्रविष्टवान्, यदा च
सप्तमदिनम् आगत्य ते यथाविधि शुद्धाः अभवन्, च
तस्मिन् एव स्थाने विश्रामदिनं पालितवान्।
12:39 परदिने च यथाप्रयोगः, यहूदाः तस्य सङ्गतिः च
हतानां शवमादाय दफनार्थं च आगतवान्
पितृसमाधौ स्वजनैः सह।
12:40 हतस्य प्रत्येकस्य कोटस्य अधः ते वस्तूनि प्राप्नुवन्
जम्नीमूर्तयः अभिषिक्ताः, येन यहूदिनः निषिद्धाः सन्ति
विधिः । तदा प्रत्येकं जनः दृष्टवान् यत् एतत् कारणं यत् ते सन्ति
हत इति ।
12:41 अतः सर्वे जनाः उद्घाटितस्य धर्मात्मा न्यायाधीशस्य भगवन्तं स्तुवन्ति स्म
निगूढानि वस्तूनि, २.
12:42 प्रार्थनां कृत्वा पापं कृतं इति प्रार्थितवन्तः
सम्पूर्णतया स्मरणात् बहिः स्थापितं भवेत्। तदतिरिक्तं सः आर्यः यहूदाः
जनान् पापात् आत्मानं रक्षितुं आग्रहं कृतवान् यतः ते दृष्टवन्तः
तेषां पापानाम् कृते यत् किमपि घटितं तत् तेषां दृष्टेः पुरतः
तानि हतानि आसन्।
12:43 यदा सः सम्पूर्णे सङ्घे समागमं कृतवान्
रजतसहस्रद्वयं पापं दातुं यरुशलेमनगरं प्रेषितवान्
अर्पणं, तत्र अतीव सुष्ठु प्रामाणिकतया च कृत्वा, यत् सः मनःशीलः आसीत्
पुनरुत्थानस्य : १.
12:44 यदि सः न आशासितवान् स्यात् यत् हताः पुनरुत्थापिताः भवेयुः
पुनः मृतानां प्रार्थना अनावश्यकं व्यर्थं च आसीत् ।
12:45 तस्मिन् च सः अवगच्छत् यत् महती अनुग्रहः स्थापिता अस्ति
ये ईश्वरवत् मृताः, ते पवित्रः सद्विचारः आसीत्। अथ स
मृतानां कृते मेलनं कृतवान्, येन ते मोचिताः भवेयुः
पापम् ।