२ मक्काबीजः
११:१ न चिरं पश्चात्, लीसिया राज्ञः रक्षकः मातुलः च, यः अपि
कार्याणि प्रबन्धयति स्म, ये वस्तूनि आसन् तेषां विषये वेदनाम् अप्रसन्नतां गृहीतवान्
कृतम्u200c।
11:2 ततः सः सर्वैः अश्ववाहकैः सह प्रायः चत्वारिंशत्सहस्राणि सङ्गृहीतवान्।
सः यहूदीनां विरुद्धं आगतः, नगरं निवासस्थानं कर्तुं चिन्तयन्
अन्यजातीय, २.
11:3 मन्दिरस्य च लाभं कर्तुं, यथा अन्येषां चैपल्-मन्दिराणां
विधर्मी, प्रतिवर्षं महायाजकत्वं विक्रयणार्थं च।
११:४ ईश्वरस्य सामर्थ्यं सर्वथा न विचार्य किन्तु तस्य दशभिः प्रफुल्लितः
सहस्राणि पदातिस्तस्य सहस्राणि अश्ववाहनानि च तस्य चत्वारिंशत्
गजाः ।
11:5 ततः सः यहूदियादेशम् आगत्य बेत्सुरानगरं समीपं गतः।
किन्तु यरुशलेमतः प्रायः पञ्चफुर्लाङ्गदूरे स्थित्वा सः घोरं व्याप्तवान्
तस्मै ।
11:6 यदा मक्काबियसः सङ्गठनानि आक्रान्ताः इति श्रुत्वा।
ते सर्वे जनाः शोचनाश्रुभिः भगवन्तं याचन्ते स्म
यत् सः इस्राएलस्य उद्धाराय सत् दूतं प्रेषयिष्यति।
11:7 ततः मक्काबसः स्वयमेव प्रथमं शस्त्राणि गृहीतवान्, परं प्रेरयन्
यत् ते तस्य सह मिलित्वा स्वस्य साहाय्यार्थं स्वं संकटं प्राप्नुयुः
भ्रातरः, अतः ते इच्छुकचित्तेन मिलित्वा निर्गतवन्तः।
11:8 यदा ते यरुशलेमनगरे आसन्, तदा तेषां पुरतः अश्ववाहनः प्रकटितः
एकः श्वेतवस्त्रधारी स्वर्णकवचं कम्पयन्।
11:9 ततः ते सर्वे मिलित्वा दयालुं परमेश्वरं स्तुवन्ति स्म, हृदयं च कृतवन्तः।
एतावत् यत् ते न केवलं मनुष्यैः सह युद्धं कर्तुं सज्जाः आसन्, अपितु अधिकांशैः सह युद्धं कर्तुं सज्जाः आसन्
क्रूरपशवः, लोहभित्तिं च भेदयितुम्।
11:10 एवं ते स्वर्गात् सहायकं गृहीत्वा स्वकवचेन अग्रे गतवन्तः।
यतः प्रभुः तेषां प्रति दयालुः आसीत्
11:11 सिंहवत् शत्रून् आक्षेपं दत्त्वा एकादश हतवन्तः
पदातिसहस्राणि, षोडशशतानि च अश्वाः, अन्ये सर्वे च स्थापयित्वा
पात।
11:12 तेषु बहवः अपि क्षतिग्रस्ताः सन्तः नग्नाः पलायिताः; लिसियाः स्वयम् पलायितवान्
दूरं लज्जया, तथा च पलायितः।
11:13 यः सः यथा बुद्धिमान् आसीत्, आत्मनः सह किं हानिं क्षिपन्
had had, and considering that हिब्रूजनाः अतिक्रान्ताः न भवेयुः, यतः
सर्वशक्तिमान् परमेश्वरः तान् साहाय्यं कृतवान्, सः तान् प्रेषितवान्।
11:14 तान् सर्वान् युक्तान् शर्ताननुमोदयन् प्रतिज्ञात च
यत् सः राजानं प्रत्यभिज्ञास्यति यत् तस्य मित्रं भवितुम् आवश्यकम्
ते।
11:15 ततः मक्काबसः सावधानः सन् लिसियासः यत् किमपि इच्छति स्म तत् सर्वं स्वीकृतवान्
सामान्यहितं; मक्काबसः लिसियां प्रति यत् किमपि लिखितवान्
यहूदिनः, राजा तत् अनुमोदितवान्।
11:16 यतः लिसियातः यहूदिनां कृते पत्राणि लिखितानि आसन्।
लिसिया यहूदीजनानाम् अभिवादनं प्रेषयति।
11:17 भवतः प्रेषितौ योहनः अबसोलोमः च याचनां मम कृते प्रदत्तवन्तौ
सदस्यतां स्वीकृत्य, सामग्रीनां निष्पादनार्थं अनुरोधं च कृतवान्
तस्य ।
11:18 अत: यत्किमपि वस्तु राज्ञा निवेदनीयं तत् अहं
तान् उक्तवान्, सः च यथाशक्ति प्रदत्तवान्।
11:19 ततः परं यदि यूयं राज्यनिष्ठां धारयथ
किं भवतः हिताय साधनं भवितुम् अहं प्रयत्नेन करिष्यामि।
११ - २० - विशेषाणां तु मया एतयोः अन्ययोः च आदेशः दत्तः
यत् मम आगतं, भवता सह संवादं कर्तुं।
11:21 भवतः कुशलं भवतु। शतं अष्टचत्वारिंशत् वर्षं चत्वारि च
मासस्य विंशतितमे दिने डियोस्कोरिन्थियस् ।
11:22 तदा राज्ञः पत्रे एतानि वचनानि आसन् - राजा अन्तिओकसः स्वस्य प्रति
भ्राता लिसियसः अभिवादनं प्रेषयति।
11:23 यतः अस्माकं पिता देवेभ्यः अनुवादितः अस्ति, अस्माकं इच्छा अस्ति यत् ते
अस्माकं क्षेत्रे ये सन्ति ते शान्ततया जीवन्ति, येन प्रत्येकं स्वस्य अनुसरणं कर्तुं शक्नोति
स्वकार्यम् ।
११:२४ वयम् अपि अवगच्छामः यत् यहूदिनः अस्माकं पितरं न अनुमन्यन्ते, यतः...
अन्यजातीयानां आचारं प्रति आनीताः, किन्तु तेषां पालनं कर्तुं वरम्
स्वस्य जीवनपद्धतिः, यस्मात् कारणात् ते अस्मात् अपेक्षन्ते, यत् वयं
तेषां स्वनियमानुसारं जीवितुं दुःखं दातव्यम्।
11:25 अतः अस्माकं मनः अस्ति यत् एतत् राष्ट्रं विश्रामं करिष्यति, अस्माकं च अस्ति
तेषां मन्दिरं पुनः स्थापयितुं निश्चिताः, यथा ते जीवितुं शक्नुवन्ति
पितृणां रीतिरितिः।
11:26 अतः त्वं तेषां समीपं प्रेषयित्वा शान्तिं प्रयच्छसि।
यथा ते अस्माकं मनः प्रमाणिताः सन्तः सुसन्धानाः भवेयुः।
नित्यं च स्वकार्येषु प्रसन्नतापूर्वकं गच्छन्ति।
11:27 यहूदीराष्ट्राय राज्ञः पत्रं तदनन्तरं आसीत्
manner: राजा एन्टिओकसः परिषदं शेषं च अभिवादनं प्रेषयति
यहूदीनां : १.
11:28 यदि युष्माकं कुशलं भवति तर्हि अस्माकं इच्छा अस्ति; वयम् अपि सुस्वास्थ्यं स्मः।
11:29 मेनेलसः अस्मान् अवदत् यत् भवतः इच्छा गृहं प्रति प्रत्यागन्तुं, गन्तुं च
स्वस्य व्यवसायस्य अनुसरणं कुर्वन्तु:
11:30 अतः ये प्रस्थास्यन्ति तेषां यावत् यावत् सुरक्षितं आचरणं भविष्यति
क्षैन्थिकसस्य त्रिंशत् दिनं सुरक्षासहितम्।
11:31 यहूदिनः पूर्ववत् स्वस्य प्रकारस्य मांसं नियमं च प्रयोक्ष्यन्ति। तथा
न तेषु कश्चन अपि प्रकारेण अज्ञानेन विषयेषु उत्पीडितः न भविष्यति
कृतम्u200c।
11:32 मया मेनेलौ अपि प्रेषितः यत् सः भवन्तं सान्त्वयति।
11:33 भवतः कुशलं भवतु। शतचत्वारिंशदष्टमे वर्षे पञ्चदशे च
मासस्य दिवसः Xanthicus.
11:34 रोमन् अपि तेभ्यः पत्रं प्रेषितवन्तः यस्मिन् एतानि वचनानि आसन् - क्विन्टस्
मेमियुस्, टाइटस् मन्लियस् च रोमनराजदूताः अभिवादनं प्रेषयन्ति
यहूदीनां जनाः।
11:35 यत्किमपि राज्ञः मातुलपुत्रेण लिसियासः दत्तवान्, तत् वयं अपि तत्सहिताः स्मः
सुप्रसन्नः ।
11:36 किन्तु तादृशानि वस्तूनि स्पृशन् यथा सः राज्ञः निर्दिष्टः इति मन्यते, पश्चात्
यूयं तत् उपदेशं दत्तवन्तः, सद्यः एकं प्रेषयन्तु, यथा वयं तथैव घोषयामः
युष्माकं कृते सुकरं यतः वयम् अधुना अन्ताकियानगरं गच्छामः।
11:37 अतः केचन वेगेन प्रेषयन्तु येन वयं ज्ञास्यामः यत् भवतः मनः किम् अस्ति।
११:३८ विदाई । अष्टाष्टचत्वारिंशत् वर्षमिदं पञ्चदशं दिने
मासः Xanthicus इति ।