२ मक्काबीजः
10:1 मक्काबसः तस्य सङ्घः च तेषां मार्गदर्शनं कुर्वन् प्रभुः पुनः प्राप्तवन्तः
मन्दिरं नगरं च : १.
10:2 किन्तु ये वेदीः मुक्तवीथिकायां विधर्मीभिः निर्मिताः आसन्, तथैव च
चैपल्, ते अधः आकर्षितवन्तः।
10:3 मन्दिरं शुद्ध्य ते अन्यं वेदीं कृत्वा प्रहारं कृतवन्तः
शिलाः तेभ्यः अग्निम् आदाय द्वयोः अनन्तरं बलिदानं कृतवन्तः
वर्षाणि, धूपं, ज्योतिः, शोभां च स्थापयति स्म।
10:4 तत् कृत्वा ते समतलं पतित्वा भगवन्तं प्रार्थितवन्तः यत् ते
न पुनः तादृशेषु क्लेशेषु आगमिष्यति; किन्तु यदि ते अधिकं पापं कृतवन्तः
तस्य विरुद्धं यत् सः स्वयमेव तान् दयापूर्वकं दण्डयिष्यति, तत् च
ते निन्दकबर्बरराष्ट्रेभ्यः न प्रदत्ताः भवेयुः।
10:5 यस्मिन् दिने परदेशिनः मन्दिरस्य अपवित्रं कृतवन्तः तस्मिन् दिने एव...
तस्मिन् एव दिने पुनः शुद्धं जातम्, पञ्चविंशतिदिने अपि
स एव मासः, यः कास्लेउ इति ।
10:6 अष्टदिनानि च हर्षेण आचरन्ति स्म, यथा पर्वस्य
निवासस्थानेषु, स्मरन् यत् अचिरेण पूर्वं तेषां उत्सवः कृतः आसीत्
निवासस्थानानि, यदा यथा ते पर्वतेषु गुहासु च भ्रमन्ति स्म इव
पशवः ।
10:7 अतः ते शाखाः, सुन्दराः शाखाः, तालानि च उद्धृत्य गायन्ति स्म
स्तोत्रं तस्मै स्वस्थानशुद्ध्यर्थं सुसफलतां दत्तवान्।
10:8 ते अपि सामान्येन विधानेन नियमेन च नियुक्तवन्तः यत् प्रतिवर्षं तानि
यहूदीनां समस्तराष्ट्रस्य दिवसाः रक्षिताः भवेयुः।
10:9 एपिफेनेस् नामकस्य अन्तिओकसस्य अन्तः एषः एव आसीत्।
10:10 अधुना वयं अन्तिओकस यूपोटरस्य कार्याणि वक्ष्यामः, यः 10:10 इत्यस्य पुत्रः आसीत्
अयं दुष्टः संक्षेपेण युद्धानां विपत्तिं सङ्गृह्य।
10:11 अतः सः मुकुटस्य समीपम् आगत्य एकं लूसियां तस्य कार्येषु नियुक्तवान्
स्वराज्यं, तं च सेलोसिरियादेशस्य मुख्यराज्यपालं नियुक्तवान् तथा च
फीनिस् ।
१०:१२ टोलेमियसस्य कृते सः मैक्रोन् इति उच्यते स्म, न्यायं कर्तुं अधिकं चिनोति स्म
यहूदीनां कृते यत् दुष्कृतं कृतं तस्य कृते प्रयत्नः कृतः
तेषां सह शान्तिं निरन्तरं कुर्वन्तु।
10:13 ततः यूपटरस्य पुरतः राज्ञः मित्रैः अभियुक्तः सन् आहूतः च
देशद्रोही प्रत्येकं वचने यतः सः साइप्रस् त्यक्तवान् आसीत्, यत् फिलोमेटरः आसीत्
तस्य समीपं दत्त्वा तत् दृष्ट्वा अन्तिओकस एपिफेनिसनगरं प्रस्थितवान्
सः कस्मिन् अपि गौरवस्थाने नासीत्, सः एतावत् निरुत्साहितः आसीत्, यत् सः विषं दत्तवान्
स्वयं च मृतः ।
10:14 किन्तु गोर्गियासः यदा मण्डलानां राज्यपालः आसीत् तदा सः सैनिकान् नियुक्तवान्,...
यहूदीभिः सह निरन्तरं युद्धं पोषयति स्म।
10:15 तेन च इदुमियाः सर्वाधिकहस्ते प्रविष्टाः
commodious holds, स्थापयति स्म यहूदीनां व्याप्तं, ये च आसन् तान् गृह्णाति स्म
यरुशलेमतः निर्वासिताः ते युद्धस्य पोषणं कर्तुं प्रवृत्ताः।
10:16 ततः मक्काबससहिताः याचनां कृत्वा ईश्वरं याचन्ते स्म
सः तेषां सहायकः भविष्यति इति; तथा च ते हिंसाया: उपरि धावितवन्तः
इदुमेयानां दृढधारणानि, २.
10:17 तान् च प्रबलतया आक्रम्य धाराणि जित्वा तत् सर्वं त्यक्तवन्तः
भित्तिषु युद्धं कृत्वा तेषां हस्तेषु पतितान् सर्वान् हत्वा
विंशतिसहस्रात् न्यूनं न मारितवान्।
१०:१८ यतः च केचन नवसहस्रात् न्यूनाः न आसन्, ते पलायिताः
एकत्र द्वौ अतिबलौ दुर्गौ सर्वविधौ
घेरणं स्थापयितुं सुलभं, २.
10:19 मक्काबियसः शिमोनं योसेफं च जक्कियं च त्यक्तवान्
तेन सह, ये तान् व्याप्तुं पर्याप्ताः आसन्, स्वयम् अपि गतः
तानि स्थानानि येषु तस्य साहाय्यस्य अधिका आवश्यकता आसीत्।
10:20 शिमोनेन सह ये जनाः आसन्, ते लोभेन नीताः अभवन्
दुर्गस्थानां केषाञ्चन माध्यमेन धनार्थं प्रत्यभिज्ञाताः।
सप्ततिः द्राक्मसहस्राणि गृहीत्वा केचन पलायिताः भवेयुः।
10:21 किन्तु यदा मक्काबसः कृतं तत् कथितं तदा सः राज्यपालानाम् आहूतवान्
जनान् मिलित्वा तान् पुरुषान् आरोपितवन्तः यत् ते स्वस्य विक्रीतवान्
भ्रातरः धनार्थं स्वशत्रून् तेषां विरुद्धं युद्धं कर्तुं मुक्ताः कुर्वन्तु।
10:22 अतः सः तान् द्रोहिणः हत्वा तत्क्षणमेव ताभ्यां गृहीतवान्
दुर्गाः ।
10:23 ततः सर्वेषु विषयेषु स्वशस्त्रैः सुसिद्धः अभवत् ।
सः द्वयोः धारयोः विंशतिसहस्राधिकान् मारितवान्।
10:24 ततः तिमोथियुसः यः पूर्वं यहूदिनः विजयं प्राप्तवन्तः, सः क
परदेशीयसैनिकाः बहुसंख्याकाः, एशियादेशात् बहिः अश्वाः च न अल्पाः।
शस्त्रबलेन यहूदीनां ग्रहणं करिष्यति इव आगतः।
10:25 किन्तु यदा सः समीपं गतः तदा मक्काबियसः सह आसन् ते स्वं परिवर्तयन्ति स्म
ईश्वरं प्रार्थयितुं तेषां शिरसि पृथिवीं सिञ्चित्वा तेषां कटिबन्धं कृत्वा
कटिः बोटवस्त्रेण सह, २.
10:26 ततः सः वेदीमूले पतित्वा दयां कर्तुं प्रार्थितवान्
तेषां शत्रुणां शत्रुत्वं तेषां प्रतिद्वन्द्वी च
प्रतिद्वन्द्वी यथा व्यवस्था कथयति।
10:27 अतः प्रार्थनायाः अनन्तरं ते स्वशस्त्राणि गृहीत्वा ततः परं गतवन्तः
नगरं: शत्रून् समीपं गत्वा च तत्रैव गच्छन्ति स्म
तस्मान्।
10:28 सूर्यः नवमुदितः सन् तौ द्वौ अपि संयोजितवन्तौ; एकः भागः
गुणैः सह शरणं कृत्वा भगवतः अपि क
तेषां सफलतायाः विजयस्य च प्रतिज्ञा: परः पक्षः तेषां क्रोधं कुर्वन्
तेषां युद्धस्य नेता
10:29 यदा तु युद्धं प्रबलं जातम्, तदा शत्रून् आविर्भूताः
स्वर्गः पञ्च सुन्दराः अश्वाः, सुवर्णलङ्घाः, द्वे च
ते यहूदिनां नेतवन्तः।
10:30 तयोः मध्ये मक्काबियसं गृहीत्वा सर्वतः शस्त्राणि आच्छादितवान्।
तं सुरक्षितं कृत्वा शत्रुणां विरुद्धं बाणविद्युत्प्रहारं कृतवान्।
यथा अन्धतायाः भ्रान्ताः, क्लेशपूर्णाः च आसन्
हता ।
10:31 पदातिभिः हता विंशतिसहस्राणि पञ्चशतानि च
षट्शतानि अश्ववाहनानि।
10:32 तिमोथियुसः तु गवरा इति अतीव दुर्गं गृहं प्रति पलायितवान्।
यत्र चेरेयस् राज्यपालः आसीत् ।
10:33 किन्तु मक्काबससहिताः दुर्गं व्याप्तवन्तः
साहसेन चतुर्दिनानि।
10:34 ये च अन्तर्गताः आसन्, ते स्थानस्य बलं विश्वसन्ति।
अतिशयेन निन्दितः, दुष्टवचनं च उक्तवान्।
१०:३५ तथापि पञ्चमे दिने प्रातःकाले विंशतिः मक्काबसस्य युवकाः'।
सङ्घः निन्दायाः कारणात् क्रोधेन प्रज्वलितः सन् आक्रमितवान्
भित्ति पौरुषः, उग्रसाहसः च यत् किमपि मिलितवान् तत् सर्वं मारितवान्।
10:36 अन्ये अपि तथैव तेषां पश्चात् आरुह्य तेषु व्यस्ताः आसन्
ये अन्तः आसन्, गोपुराणि दग्धवन्तः, प्रज्वलिताः अग्नयः च दहन्ति स्म
निन्दकाः जीविताः; अन्ये च द्वाराणि भित्त्वा, प्राप्य
शेषे सेनायाम्, पुरम् आदाय, .
10:37 ततः कस्मिंश्चित् गर्ते निगूढं तिमोथीं तस्य केरेयस् च मारितवान्
भ्राता, अपोलोफेनेस् इत्यनेन सह।
10:38 एतत् कृत्वा ते स्तोत्रैः धन्यवादेन च भगवन्तं स्तुवन्ति स्म।
ये इस्राएलस्य कृते एतावत् महत् कार्यं कृत्वा तेभ्यः विजयं दत्तवन्तः।