२ मक्काबीजः
9:1 तस्मिन् काले अन्तिओकसः अपमानेन निर्गतवान्
फारसदेशः
9:2 यतः सः पर्सेपोलिसनामकं नगरं प्रविश्य नगरं लुण्ठितुं प्रवृत्तः आसीत्
मन्दिरं, नगरं धारयितुं च; ततः रक्षणार्थं धावन्तं जनसमूहः
स्वयं शस्त्रैः तान् पलायितवान्; तथा च अभवत्, .
यत् एण्टिओकस् निवासिनः पलायितः सन् सह प्रत्यागतवान्
लज्जा।
9:3 यदा सः एकबताने आगतः तदा तस्य कृते यत् घटितं तस्य वार्ता आनयिता
निकानोरं तिमोथीं च।
९ - ४ - ततः क्रोधेन शोफः । सः यहूदीनां प्रतिशोधं कर्तुं चिन्तितवान् the
ये तं पलायनं कृतवन्तः तेषां अपमानः कृतः। अतः आज्ञापितः
सः स्वस्य रथः अविरामं चालयितुं, यात्रां प्रेषयितुं च।
इदानीं तस्य अनुसरणं कुर्वन् परमेश्वरस्य न्यायः। अस्मिन् हि सः गर्वेण उक्तवान् आसीत्
sort, यत् सः यरुशलेमनगरम् आगत्य सामान्यं श्मशानस्थानं करिष्यति
यहूदीनां ।
9:5 किन्तु इस्राएलस्य ईश्वरः सर्वशक्तिमान् प्रभुः तं असाध्येन प्रहारं कृतवान्
अदृश्यं च व्याधिः: एतानि वचनानि उक्तमात्रेण वा दुःखस्य
आन्तराणि यानि उपायानि आसन्, तस्य उपरि आगताः, तस्य वेदनाः च पीडिताः
अन्तःभागाः;
9:6 तत् च न्याय्यम्, यतः सः अन्येषां आन्तराणि बहुभिः पीडितवान्
विचित्रं च यातनाः।
9:7 तथापि सः किमपि डींगं मारितुं न निवर्तत, किन्तु सः पूरितः अभवत्
गर्वेण यहूदीनां विरुद्धं क्रोधेन अग्निं निःश्वसन्, तथा च
यात्रां त्वरितम् आज्ञापयन् सः पतितः
तस्य रथात्, हिंसकतया वहतः; यथा वेदनापातं कृत्वा सर्वे
तस्य शरीरस्य अङ्गाः बहु दुःखिताः आसन्।
9:8 एवं च यः किञ्चित् पूर्वं चिन्तितवान् सः तरङ्गानाम् आज्ञां दातुं शक्नोति
समुद्रः, (एतावत् गर्वितः सः मनुष्यस्य अवस्थातः परः आसीत्) तौल्य च
उच्चैः पर्वताः तुलायां, इदानीं भूमौ निक्षिप्ताः, अन्तः नीताः च आसन्
अश्वचालकः, ईश्वरस्य सर्वेभ्यः प्रकटशक्तिं प्रदर्शयन्।
९:९ यथा अस्य दुष्टस्य शरीरात् कृमिः उत्थितः, कालं यावत्
सः दुःखेन दुःखेन च जीवति स्म, तस्य मांसं पतितं, मलिनता च
तस्य गन्धः सर्वसेनायाः कृते कोलाहलपूर्णः आसीत् ।
9:10 सः च पुरुषः, यः किञ्चित् पूर्वं चिन्तितवान् सः ताराणाम् उपरि गन्तुं शक्नोति
स्वर्गः, न कश्चित् मनुष्यः स्वस्य असह्यगन्धं वहितुं सहितुं शक्नोति स्म।
9:11 अतः अत्र पीडितः सन् स्वस्य महत् अभिमानं त्यक्तुं प्रवृत्तः।
ईश्वरस्य प्रकोपेण स्वस्य वेदनाया: आत्मनः ज्ञानं प्राप्तुं च
प्रतिक्षणं वर्धमानः।
।
ईश्वरस्य वशीकरणं योग्यं, मर्त्यः मनुष्यः कर्तव्यः इति
न गर्वेण आत्मनः चिन्तनं यदि सः ईश्वरः आसीत्।
9:13 अयं दुष्टः भगवन्तं प्रति अपि प्रतिज्ञां कृतवान्, यः इदानीं पुनः न इच्छति
अनुग्रहं कुरु इत्येवं वदन् ।
९ - १४ यत् पवित्रं नगरं (यस्मै सः तत् अपि स्थापयितुं त्वरया गच्छति स्म
भूमौ सह, सामान्यं श्मशानस्थानं कर्तुं च,) सः अत्र स्थापयति स्म
स्वतन्त्रता : १.
9:15 येहूदीनां विषये च, येषां विषये सः तावत् अयोग्यः इति न्यायितवान्
दफनः, किन्तु स्वसन्ततिभिः सह बहिः निष्कासिताः भक्षितुं
पक्षिणः वन्यपशवः च तान् सर्वान् नागरिकैः समं करिष्यति स्म
एथेन्सः : १.
9:16 पवित्रं मन्दिरं च यत् पूर्वं लुण्ठितवान् आसीत्, तत् सः अलङ्कारं करोति स्म
सद्दानानि, सर्वाणि पवित्रपात्राणि च बहुभिः सह पुनः स्थापयन्तु, बहिः च
स्वस्य राजस्वस्य यज्ञानाम् आरोपं पूरयति।
9:17 आम्, तदपि सः स्वयमेव यहूदी भूत्वा सर्वान् गमिष्यति स्म
यस्मिन् जगति निवसति स्म, ईश्वरस्य सामर्थ्यं च घोषयन्तु।
9:18 किन्तु एतत् सर्वं तस्य दुःखानि न निवर्तन्ते स्म, परमेश्वरस्य न्याय्यन्यायस्य कृते
तस्य उपरि आगतः, अतः तस्य आरोग्यस्य निराशः सन् सः लिखितवान्
यहूदिनः याचनारूपं युक्तं पत्रं लिखितम्।
एवं प्रकारेण अनन्तरम् : १.
9:19 अन्तिओकसः राजा राज्यपालः च सद्यहूदीनां कृते तस्य नागरिकाः बहु इच्छन्ति
आनन्दः, आरोग्यः, समृद्धिः च : १.
9:20 यदि युष्माकं भवतः बालकैः सह कुशलं भवति, भवतः कार्याणि च भवतः कृते भवन्ति
सन्तोषं कृत्वा स्वर्गे आशां कृत्वा ईश्वरं बहु धन्यवादं ददामि।
९:२१ अहं तु दुर्बलः आसम्, अन्यथा भवतः कृपया स्मरिष्यामि स्म
मानः सद्भावना च फारसात् बहिः प्रत्यागत्य, क
दुःखदः रोगः, सामान्यसुरक्षायाः परिचर्या आवश्यकी इति मया चिन्तितम्
सर्वेषां : १.
9:22 न मम स्वास्थ्ये अविश्वासं कृत्वा, किन्तु एतस्मात् पलायनस्य महती आशां कृत्वा
व्याधिः ।
9:23 किन्तु तत् मत्वा मम पिता अपि कस्मिन् समये सैन्यं नीतवान्
उच्चदेशाः । उत्तराधिकारी नियुक्तः, २.
९:२४ अन्तपर्यन्तं यत् यदि किमपि वस्तु अपेक्षितविरुद्धं पतितम्, यदि वा
यत्किमपि वार्ताम् आनयितम् आसीत् यत् दुःखदं भवति, ते देशस्य ते ज्ञात्वा
यस्मै राज्यं अवशिष्टम् आसीत्, सः न व्याकुलः भवेत्।
९ - २५ - पुनः कथं इति विचार्य राजपुत्राः ये सीमान्ताः च
मम राज्यस्य प्रतिवेशिनः अवसरान् प्रतीक्षन्ते, किं भविष्यति इति अपेक्षन्ते
घटना भवतु। मया मम पुत्रः अन्तिओकसः राजा नियुक्तः, यस्य अहं बहुधा राजानम् अभवम्
प्रतिबद्धः प्रशंसितः च युष्माकं बहवः यदा अहं उच्चस्थानं गतः
प्रान्ताः; यस्मै मया यथा लिखितम्।
9:26 अतः प्रार्थयामि प्रार्थयामि च यत् मम ये लाभाः सन्ति तान् स्मर्तुं
कृतं भवद्भ्यः सामान्यतया, विशेषतया च, प्रत्येकं पुरुषः भविष्यति इति च
अद्यापि मम पुत्रस्य च निष्ठावान्।
9:27 मम मनः अवगत्य सः अनुकूलतया च...
कृपापूर्वकं स्वकामान् नमतु।
९:२८ एवं घातकः निन्दकः च अत्यन्तं दुःखं प्राप्य यथा सः
अन्येषां पुरुषाणां कृते प्रार्थितवान्, अतः सः परे देशे दुःखदः मृत्युः अभवत्
पर्वतेषु ।
9:29 तस्य सह पालितः फिलिपः स्वशरीरं नीतवान्, यः...
अन्तिओकसस्य पुत्रः अपि भयभीतः भूत्वा टोलेमियसस्य समीपं मिस्रदेशं गतः
फिलोमेटर ।