२ मक्काबीजः
8:1 ततः यहूदा मक्काबसः तस्य सह ये च आसन्, ते गुप्तरूपेण देशं गतवन्तः
नगराणि, तेषां ज्ञातिजनानाम् आहूय तादृशान् सर्वान् गृहीतवन्तः
यथा यहूदीधर्मे प्रचलति स्म, प्रायः षट्सहस्राणि च समागताः
पुरुषाः ।
8:2 ते च भगवन्तं आह्वयन्ति स्म यत् सः तान् जनान् पश्यति यत्...
सर्वेभ्यः पदाति स्म; अभक्तानाम् अपवित्रं मन्दिरं च दयां
पुरुषाः;
8:3 सः च नगरं प्रति दयां करिष्यति इति, वेदनायुक्तं, सज्जं च
भूमौ अपि करणीयम्; तं क्रन्दन्तं रक्तं शृणुत।
८:४ अहानिकारकशिशुनां दुष्टवधं च स्मर्यताम्, तथा च
तस्य नामविरुद्धानि निन्दाः; तस्य च दर्शयिष्यति इति
दुष्टानां विरुद्धं द्वेषः।
8:5 यदा मक्काबियसः स्वसङ्गठनं कृतवान् तदा सः सहितुं न शक्तवान्
अन्यजातीयैः, यतः भगवतः क्रोधः दयारूपेण परिणतः।
8:6 अतः सः अप्रमत्तः आगत्य नगराणि नगराणि च दग्धवान्, प्राप्तवान् च
हस्तेषु अत्यन्तं युक्तानि स्थानानि, अतिक्रम्य स्थापितानि च
तस्य शत्रून् न अल्पसंख्याकाः पलायन्ते।
8:7 किन्तु विशेषतया सः तादृशानां गुप्तप्रयासानां कृते रात्रौ लाभं गृहीतवान्।
यथा तस्य पवित्रतायाः फलं सर्वत्र प्रसारितम्।
8:8 तदा फिलिप्पः दृष्टवान् यत् अयं मनुष्यः अल्पेन अल्पेन वर्धमानः अभवत्, तथा च
तस्य समीपे अधिकाधिकं सम्पन्नं भवति इति सः लिखितवान्
सेलोसिरिया-फीनिस्-देशयोः राज्यपालः टोलेमियसः अधिकं साहाय्यं दातुं...
राज्ञः कार्याणि ।
८:९ ततः सद्यः एव तस्य विशेषेषु अन्यतमं पट्रोक्लस्पुत्रं निकानोरं चित्वा
मित्राणि, सः तं सर्वेषां राष्ट्रानां विंशतिसहस्रात् न्यूनं न कृत्वा प्रेषितवान्
तस्य अधीनं यहूदीनां समग्रं वंशं मूलं पातुं; तेन सह च सः
गोर्गियास् अपि कप्तानः सम्मिलितः, यस्य युद्धविषयेषु महत् आसीत्
अनुभवः।
8:10 अतः निकानोरः बद्धयहूदीनां एतावत् धनं प्राप्तुं प्रवृत्तः यथा...
द्विसहस्रप्रतिभाकरं वहति स्म, यत् राज्ञः कर्तव्यः आसीत्
रोमन्-जनानाम् कृते दातव्यम्।
8:11 अतः सद्यः समुद्रतीरे स्थितान् नगरान् प्रेषितवान्।
बद्धयहूदीनां विक्रयं घोषयन्, तेषां कर्तव्यम् इति प्रतिज्ञां च
एकस्य प्रतिभायाः कृते चतुःषष्टिदशशरीराणि सन्ति, न अपेक्षितानि
प्रतिशोधः यः सर्वशक्तिमान् ईश्वरात् तस्य अनुसरणं भवितव्यम् आसीत्।
8:12 यदा यहूदासः समीपं निकानोरस्य आगमनस्य विषये वचनं प्राप्तम्
तस्य समीपे येभ्यः आसन्, तेभ्यः सेना समीपम् अस्ति इति प्रदत्तम्।
8:13 ये भयभीताः परमेश्वरस्य न्याये अविश्वासं कृतवन्तः ते पलायिताः,...
दूरं प्रसारितवन्तः।
8:14 अन्ये सर्वं विक्रीय भगवन्तं प्रार्थितवन्तः
तान् मोचयतु, ये दुष्टेन निकानोरेन विक्रीताः, तेषां मिलनात् पूर्वं।
8:15 यदि च न तेषां कृते, तथापि तस्य सन्धिना सह
तेषां पितरः तस्य पवित्रस्य गौरवपूर्णस्य च नामस्य कृते, येन ते
आहूताः आसन्।
8:16 ततः मक्काबियसः स्वपुरुषान् षट्सहस्राणि आहूय।
तथा च तान् शत्रुभयेन न प्रहृताः भवेयुः, न च
तेषां विरुद्धं अन्यायपूर्वकं आगतानां विदेशीयानां महतीं जनसमूहं भयम् अनुभवतु;
किन्तु पौरुषेण युद्धं कर्तुं,
8:17 तेषां नेत्रयोः पुरतः स्थापयितुं च यत् क्षतिं तेषां अन्यायपूर्वकं कृतम्
तीर्थं, नगरस्य क्रूरं च संचालनं, यस्मात् ते क
उपहासः, तेषां शासनस्य अपहरणं च
पूर्वजाः : १.
8:18 ते हि स्वशस्त्रेषु साहसेषु च विश्वसन्ति इति सः अवदत्; परन्तु अस्माकं
विश्वासः सर्वशक्तिमान् यः एकस्मिन् समये ताभ्यां पातयितुं शक्नोति यत्
अस्माकं विरुद्धं आगच्छतु, अपि च सर्वं जगत्।
8:19 अपि च तेषां पूर्वजानां किं साहाय्यं प्राप्तम् इति सः तान् अवदत्।
सनाहेरिबस्य शतं चत्वारिंशत् अधीनं कथं प्रसवः अभवत्
पञ्च सहस्राणि च विनश्यन्ति स्म।
8:20 ततः सः तान् अवदत् यत् तेषां युद्धस्य विषये बाबिलोने तेषां सह
गलाती, कथं ते आगताः किन्तु अष्टसहस्राणि सर्वेषु व्यापाराय, सह
चतुःसहस्राणि मकिदुनियादेशीयाः, मकिदुनियादेशीयाः च भ्रान्ताः सन्तः, द
अष्टसहस्राणि नष्टानि शतं विंशतिसहस्राणि यतो हि
साहाय्यं यत् तेषां स्वर्गात् आसीत्, अतः महतीं लूटं प्राप्तवन्तः।
8:21 एवं यदा सः तान् एतैः वचनैः साहसिकं कृत्वा मृत्यवे सज्जं कृतवान्
विधिं देशं च, सः स्वसेनायाः चतुर्धा विभज्य;
8:22 सः स्वभ्रातृभिः सह मिलितवान्, प्रत्येकस्य समूहस्य नेतारः, अर्थात्
शिमोनः, योसेफः, योनातनः च प्रत्येकं पञ्चदशशतं पुरुषान् दत्त्वा।
8:23 सः एलिजारं पवित्रग्रन्थं पठितुं नियुक्तवान्, दत्त्वा च
तेभ्यः एषः प्रहरणशब्दः, ईश्वरस्य साहाय्यम्; स्वयं प्रथमसमूहस्य नेतृत्वं कुर्वन्,
8:24 ते च सर्वशक्तिमान् साहाय्येन नवसहस्राधिकं तेषां वधं कृतवन्तः
शत्रून्, निकानोरस्य गणस्य अधिकांशं च क्षतिग्रस्तं अपाङ्गं च कृतवन्तः, तथा च
सर्वान् उड्डयनार्थं स्थापयतु;
8:25 तेषां क्रेतुं आगतं तेषां धनं गृहीत्वा दूरं अनुसृत्य, किन्तु
समयस्य अभावेन ते प्रत्यागतवन्तः:
8:26 यतः विश्रामदिनात् पूर्वदिवसः आसीत्, अतः ते न इच्छन्ति स्म
दीर्घकालं यावत् तान् अनुसृत्य गच्छन्तु।
8:27 तदा ते स्वकवचं सङ्गृह्य तेषां लुण्ठितवन्तः
शत्रवः, ते विश्रामदिवसस्य विषये व्यस्ताः, अतिप्रसवम् अकुर्वन्
स्तुतिं धन्यवादं च भगवतः, यः तान् तावत्पर्यन्तं रक्षितवान्।
यत् तेषां उपरि आस्वादनस्य दयायाः आरम्भः आसीत्।
8:28 विश्रामदिनात् परं यदा ते लूटस्य भागं दत्तवन्तः
अपंगाः, विधवाः, अनाथाः च, अवशेषाः ते विभजन्ति स्म
स्वयमेव तेषां भृत्यानां च।
8:29 यदा एतत् कृतम्, तेषां साधारणं याचना कृता, तदा ते
दयालुं भगवन्तं भृत्यैः सह शाश्वतं सामञ्जस्यं कर्तुं प्रार्थितवान्।
8:30 अपि च ये तिमोथियसः बक्किदेसः च सह आसन्, ये युद्धं कृतवन्तः
तेषां विरुद्धं ते विंशतिसहस्राधिकं हत्वा अतीव सुलभतया उच्चं प्राप्तवन्तः
दुर्गाः च, परस्परं च विभक्ताः बहवः लूटाः अधिकानि, च
अपंगान् अनाथान् विधवान् आम् वृद्धान् अपि समं कृतवान्
स्वयमेव लूटयति।
8:31 ततः ते स्वकवचानि सङ्गृह्य सर्वाणि निक्षिप्तवन्तः
सावधानतया सुविधासु स्थानेषु, लूटस्य अवशिष्टाः च ते
यरुशलेमनगरं आनीतम्।
8:32 ते तिमोथियसेन सह स्थितं दुष्टं फिलार्केम् अपि मारितवन्तः।
यहूदीनां च बहुधा क्रोधं कृतवान् आसीत्।
८:३३ अपि च यस्मिन् काले ते विजयाय उत्सवम् आचरन्ति स्म
देशं ते कलिस्टेनस् दग्धवन्तः, या पवित्रद्वारेषु अग्निना प्रज्वलितवती।
यः किञ्चित् गृहं प्रति पलायितः आसीत्; तथा च सः पुरस्कारं मिलितवान् यस्य कृते
तस्य दुष्टता।
8:34 यथा सः अत्यन्तं अकृपा निकनोरः सहस्रम् आनयत्
यहूदीनां क्रेतुं वणिक्, .
8:35 सः भगवतः साहाय्येन तेषां अवतारितः, येषां सः
न्यूनतमं लेखान् कृतवान्; स्वस्य गौरवपूर्णं वस्त्रं च विहाय, च
सङ्गं निर्वहन् सः पलायितः सेवकः इव मार्गेण आगतः
मध्यभूमिं यावत् अन्ताकियापर्यन्तं बहु अपमानं कृत्वा तस्य सेना आसीत्
नष्टः ।
8:36 एवं सः, यः रोमन्-जनानाम् कृते तेषां करं भद्रं कर्तुं स्वं स्वीकृतवान्
यरुशलेमनगरे बन्दीनां साधनं, विदेशेषु कथितं यत् यहूदीनां परमेश्वरः आसीत्
तेषां कृते युद्धं कुर्वन्ति, अतः ते क्षतिं कर्तुं न शक्तवन्तः, यतः ते
तेभ्यः दत्तान् नियमान् अनुसृत्य।