२ मक्काबीजः
7:1 सप्त भ्रातरः मातुः सह गृहीताः।
तथा राज्ञा नियमविरुद्धं शूकरमांसस्य स्वादनं कर्तुं बाध्यः, च
प्रकोपैः, चाबुकैः च पीडिताः आसन्।
7:2 किन्तु तेषु एकः प्रथमः उक्तवान्, “किं पृच्छसि वा
अस्माकं शिक्षन्तु? वयं मृत्यवे सज्जाः स्मः, न तु नियमानाम् उल्लङ्घनाय
अस्माकं पितरः।
७:३ अथ राजा क्रुद्धः सन् कणिकाः कपाटाः च कर्तव्याः इति आज्ञापयत्
उष्णः:
७:४ यत् तत्क्षणमेव तप्तः सन् तस्य जिह्वाम् छिन्दितुं आज्ञापितवान्
यत् प्रथमं उक्तवान्, तस्य शरीरस्य अन्तभागं च छिन्दितुं, शेषं च
भ्रातृणां मातुः च पश्यतः।
7:5 यदा सः एवं सर्वाङ्गेषु अपंगः अभवत्, तदा सः तं भवितुं आज्ञापितवान्
तथापि जीवति अग्निं प्रति आनेतुं, कड़ाहीयां च भर्जनीयम्: तथा च यथा
कड़ाहीयाः वाष्पः विकीर्णस्य सुस्थानस्य कृते आसीत् इति ते एकं आग्रहं कृतवन्तः
अन्यः मातुः सह पौरुषं मृत्यवे, एवं वदन्।
7:6 प्रभुः परमेश्वरः अस्मान् पश्यति, सत्यतः च अस्मासु सान्त्वनां ददाति, यथा मूसा
तेषां मुखसाक्षिणीं तस्य गीते, सः च इति उक्तवान्
तस्य सेवकेषु सान्त्वना भविष्यति।
7:7 अतः यदा प्रथमः अस्याः संख्यायाः अनन्तरं मृतः अभवत्, तदा ते द्वितीयं यावत् आनयन्ति स्म
तं उपहासात्मकं स्तम्भं कुरुत, यदा च ते तस्य त्वचां उद्धृतवन्तः
शिरः केशैः सह, ते तं पृष्टवन्तः, किं त्वं खादिष्यसि, भवतः भवितुं पूर्वं
तव शरीरस्य प्रत्येकं अङ्गं दण्डितः?
7:8 किन्तु सः स्वभाषायां प्रत्युवाच, न, अतः सः अपि
क्रमेण परं पीडनं प्राप्तवान् यथा पूर्वम्।
7:9 अन्तिमे श्वसनसमये सः अवदत्, त्वं अस्मान् क्रोधवत् गृह्णासि
अस्मात् जीवनात्, किन्तु जगतः राजा अस्मान् उत्थापयिष्यति।
ये तस्य नियमानाम् कारणात् अनन्तजीवनं प्रति मृताः।
7:10 तस्य पश्चात् तृतीयः उपहासः कृतवान्, यदा सः अपेक्षितः अभवत्।
सः जिह्वाम् प्रसारितवान्, तत् च शीघ्रमेव हस्तौ प्रसारयन्
पौरुषेण ।
7:11 ततः साहसेन उक्तवान्, एतानि मम स्वर्गात् प्राप्तानि; तस्य नियमानाम् कृते च I
तान् अवहेलयतु; तस्मात् पुनः तान् प्राप्नुयाम् इति आशासे।
7:12 यथा राजा तस्य सहस्थाः च विस्मिताः अभवन्
युवकस्य साहसं, तदर्थं सः किमपि दुःखानि न अवलोकयति स्म।
7:13 यदा अयं मनुष्यः अपि मृतः अभवत्, तदा ते चतुर्थं पीडयन्ति, विदारयन्ति च
तथैव ।
7:14 अतः सः मृत्यवे सज्जः सन् एवं अवदत्, हितं हितम्
मनुष्यैः ईश्वरतः आशां अन्वेष्टुं यत् तेन पुनः उत्थापितः भवेत्
त्वां जीवनाय पुनरुत्थानं न भविष्यति।
7:15 अनन्तरं ते पञ्चमम् अपि आनयन्तः तं विदारयन्ति स्म।
7:16 ततः सः राजानं दृष्ट्वा अवदत्, “भवतः मनुष्येषु अधिकारः अस्ति
क्षीणः असि, त्वं यत् इच्छसि तत् करोषि; तथापि मा चिन्तयतु यत् अस्माकं
राष्ट्रं ईश्वरेण परित्यक्तं भवति;
7:17 किन्तु किञ्चित्कालं तिष्ठ, तस्य महतीं शक्तिं पश्यतु, सः त्वां कथं पीडयिष्यति
तव बीजं च।
7:18 तदनन्तरं षष्ठं च आनयन्, सः मृत्यवे सज्जः सन् अवदत्, भवितुमर्हति
अनिमित्तं न वञ्चिताः, यतः वयं स्वयमेव एतानि दुःखानि प्राप्नुमः।
अस्माकं परमेश्वरस्य विरुद्धं पापं कृत्वा अतः आश्चर्यं क्रियमाणम्
वयम्u200c।
7:19 किन्तु त्वं ईश्वरविरुद्धं युद्धं कर्तुं हस्तं गृह्णासि इति मा मन्यसे यत् त्वं
अदण्डितः पलायते।
7:20 किन्तु माता सर्वेभ्यः अपि आश्चर्यचकिता, गौरवयोग्या च आसीत्
स्मृतिः- यदा हि सा एकान्तरे सप्तपुत्रान् हतान् दृष्टवती
दिने सा तत् साहसेन तत् उद्धृतवती, यतः तस्याः आशा आसीत्
भगवति ।
7:21 आम्, सा तान् प्रत्येकं स्वभाषायां पूरिता उपदिशति स्म
साहसी आत्मानः; स्त्रीविचारं च पौरुषेण संचोदयन्
उदरम् इति सा तान् अवदत्।
7:22 अहं वक्तुं न शक्नोमि यत् यूयं मम गर्भे कथं आगताः, यतः अहं भवद्भ्यः निःश्वासं न दत्तवान्
न च जीवनं, न च अहं युष्माकं प्रत्येकस्य अङ्गं निर्मितवान्;
7:23 न संशयः तु जगतः प्रजापतिः, यः जननं निर्मितवान्
मनुष्यः, सर्वेषां वस्तूनाम् आरम्भं ज्ञात्वा, स्वस्य अपि इच्छां करिष्यति
दया भवद्भ्यः पुनः निःश्वासं जीवनं च ददाति, यथा यूयं इदानीं स्वकीयान् न मन्यन्ते
स्वनियमानां कृते स्वयमेव।
7:24 अन्तिओकसः स्वं अवहेलितं मन्य क
निन्दनीयं वाक्यं कनिष्ठस्य जीवितस्य न केवलं
तं वचनेन उपदिशतु, परन्तु शपथैः अपि आश्वासितवान् यत् सः करिष्यति इति
सः धनिकः सुखी च पुरुषः, यदि सः स्वस्य नियमात् निवर्तयिष्यति
पितरः; स च तं मित्रत्वेन गृहीत्वा विश्वासं करिष्यति
प्रकरणैः सह ।
7:25 यदा तु युवकः तस्य वचनं न श्रोतुं न इच्छति स्म तदा राजा
मातरं आहूय तां युवकं उपदेशं दास्यति इति आग्रहं कृतवान्
तस्य प्राणान् रक्षितुं ।
7:26 ततः सः तां बहुवचनैः उपदिशति स्म, सा तस्मै प्रतिज्ञातवती यत् सा
स्वपुत्रं परामर्शं ददाति स्म।
7:27 किन्तु सा तं प्रति प्रणम्य क्रूरं अत्याचारिणः अवमाननाय हसति।
एवं प्रकारेण स्वदेशभाषायां उक्तवती; हे पुत्र दयां कुरु
अहं यः त्वां मम गर्भे नवमासान् जनयित्वा तादृशान् त्रीन् त्वां दत्तवान्
वर्षाणि, त्वां पोषयित्वा, त्वां च अस्मिन् युगे पालयित्वा, च
शिक्षायाः क्लेशान् सहितवान्।
7:28 अहं त्वां प्रार्थयामि पुत्र स्वर्गं पृथिवीं च तत्सर्वं च पश्यतु
तत्र अस्ति, परमेश् वरः तान् अभूत्-वस्तूनाम् एव निर्मितवान् इति मन्यताम्; तथा
तथा मानवजातिः अपि तथैव निर्मितवती।
7:29 अस्मात् पीडकात् मा भयं कुरु, किन्तु भ्रातृणां योग्यः सन् तव गृहाण
मृत्युं यथा अहं त्वां पुनः भ्रातृभिः सह अनुग्रहेण गृह्णामि।
7:30 सा एतानि वचनानि वदन्त्याः युवकः अवदत् कः प्रतीक्षत इति
यूयं हि? अहं राज्ञः आज्ञां न पालिष्यामि, किन्तु अहं तस्य आज्ञापालनं करिष्यामि
अस्माकं पितृभ्यः मूसाद्वारा दत्तस्य व्यवस्थायाः आज्ञा।
7:31 त्वं च, यः इब्रानीनां विरुद्धं सर्वान् दुष्कृतान् कृतवान्।
ईश्वरस्य हस्तात् न पलायते।
7:32 यतः वयं पापानाम् कारणेन दुःखं प्राप्नुमः।
7:33 यद्यपि च जीवितः प्रभुः अस्मान् किञ्चित्कालं यावत् अस्माकं कृते क्रुद्धः भवति
दण्डं संशोधं च, तथापि सः पुनः स्वस्य सह एकः भविष्यति
सेवकाः ।
7:34 त्वं तु अभक्तः अन्येषां सर्वेषां दुष्टानां च मा उत्थापितः भव
निमित्तं न च अनिश्चिताशाभिः प्रफुल्लितं हस्तं उत्थापयन्
ईश्वरस्य सेवकानां विरुद्धं।
7:35 यतः त्वं अद्यापि सर्वशक्तिमान् परमेश्वरस्य न्यायात् न मुक्तः
सर्वाणि वस्तूनि।
7:36 अस्माकं भ्रातरः ये इदानीं अल्पं दुःखं प्राप्नुवन्, ते अधः मृताः सन्ति
परमेश् वरस् य अनन् तजीवनस् य सन्धिः, त्वम् तु न्यायेन
ईश्वर, तव अभिमानस्य न्याय्यं दण्डं प्राप्स्यति।
7:37 अहं तु भ्रातरः इव अस्माकं नियमानाम् कृते स्वशरीरं प्राणं च समर्पयामि
पितरः ईश्वरं प्रार्थयन्तः यत् सः शीघ्रमेव अस्माकं प्रति दयालुः भवेत्
राष्ट्रम्; यत् च त्वं यातनाभिः व्याधिभिः च स्वीकुर्वसि यत् सः
एकः एव ईश्वरः अस्ति;
7:38 स च मयि मम भ्रातृषु च सर्वशक्तिमान् क्रोधः, यः
न्यायपूर्वकं अस्माकं राष्ट्रे आनीता, निवर्ततु।
7:39 ततः राजा' क्रुद्धः सन् सर्वेभ्यः अपि दुष्टतरं हस्तं दत्तवान्, च
सः उपहासितः इति दुःखदं गृहीतवान्।
7:40 अतः अयं मनुष्यः निर्मलः मृतः, भगवते सर्वं विश्वासं कृतवान्।
७ - ४१ अन्तिमे पुत्राणां अनन्तरं माता मृता ।
7:42 मूर्तिपूजकानाम् विषये इदानीं एतत् पर्याप्तं भवतु।
अत्यन्तं यातनाः च।