२ मक्काबीजः
६:१ अचिरेण अनन्तरं राजा एथेन्सनगरस्य एकं वृद्धं प्रेषितवान् यत् सः बाध्यं कर्तुं
यहूदिनः स्वपितृनियमान् त्यक्त्वा न जीवितुं
ईश्वरस्य नियमाः : १.
6:2 यरुशलेमनगरस्य मन्दिरम् अपि दूषितं कृत्वा मन्दिरम् इति वक्तुं
बृहस्पति ओलम्पियसस्य; तथा च गारिजिम् इत्यत्र बृहस्पतिस्य रक्षकस्य
परदेशिनः, यथा ते इच्छन्ति स्म यत् स्थाने निवसन्ति स्म।
6:3 अस्य दुष्टस्य आगमनं जनानां कृते दुःखदं दुःखदं च आसीत्।
6:4 यतः मन्दिरं अन्यजातीयैः दङ्गैः आनन्देन च परिपूर्णम् आसीत्, ये...
वेश्याभिः सह dallied, and had to do with women within the circuit of the
तीर्थस्थानानि, तदतिरिक्तानि च अविधिवस्तूनि आनयन्ति स्म।
6:5 वेदी अपि अशुद्धवस्तूनाम् पूरिता आसीत्, यत् नियमेन निषिद्धम्।
6:6 न च मनुष्यस्य विश्रामदिनानि, प्राचीनोपवासं वा कर्तुं न युक्तम्।
अथवा सर्वथा यहूदी इति स्वं स्वीकुर्वन्।
6:7 राज्ञः जन्मदिने च प्रतिमासं ते आनीताः आसन्
यज्ञानाम् खादितुम् कटु बाध्यता; यदा च बक्चसस्य उपवासः
स्थापितः, यहूदिनः शोभायात्रायां बक्चस्-नगरं गन्तुं बाध्यन्ते स्म,
इव वहन् ।
6:8 अपि च विदेशीयानां समीपस्थनगरेभ्यः एकः नियमः निर्गतः।
टोलेमी इत्यस्य सुझावेन यहूदीविरुद्धं यत् ते कर्तव्यम् इति
समानविधिं पालनं कुरुत, तेषां यज्ञेषु भागं भवन्तु।
6:9 ये च अन्यजातीयानां शिष्टाचारं न स्वीकुर्वन्ति
वधः कर्तव्यः। तदा कदाचित् पुरुषः वर्तमानं दुःखं दृष्टवान् स्यात्।
6:10 यतः द्वौ स्त्रियः आनीताः, ये स्वसन्ततिषु खतनां कृतवन्तः।
यं यदा ते नगरं परितः मुक्ततया नीत्वा शिशवः हस्तं दत्तवन्तः
स्तनौ, भित्तितः शिरः कृत्वा अधः पातयन्ति।
6:11 अन्ये च ये समीपस्थेषु गुहासु धावितवन्तः, तेषां रक्षणार्थं
विश्रामदिवसः गुप्तरूपेण फिलिप् इत्यनेन आविष्कृताः सर्वे दग्धाः
एकत्र, यतः ते स्वस्य साहाय्यार्थं अन्तःकरणं कृतवन्तः
पवित्रतमदिनस्य सम्मानः।
6:12 इदानीं ये एतत् पुस्तकं पठन्ति तेभ्यः प्रार्थयामि यत् ते निरुत्साहिताः न भवेयुः
एतेषां विपत्तिनां कृते किन्तु तान् दण्डान् न इति न्याययन्ति इति
विनाशाय, किन्तु अस्माकं राष्ट्रस्य दण्डाय।
6:13 तस्य हि महत्सद्भावस्य चिह्नं यदा दुष्टाः न सन्ति
दीर्घकालं यावत् दुःखं प्राप्नोत्, परन्तु तत्क्षणमेव दण्डितः।
6:14 न हि अन्यराष्ट्राणां इव, येषां भगवता धैर्यपूर्वकं क्षमते
दण्डय, यावत् ते पापपूर्णतां न प्राप्नुवन्ति, तथा सः करोति
अस्माभिः सह, २.
6:15 मा भूत् पापस्य ऊर्ध्वतां प्राप्य पश्चात् गृह्णीयात्
अस्माकं प्रतिशोधः ।
6:16 अतः सः अस्मात् कदापि स्वस्य दयां न निवर्तयति, यद्यपि सः
दुःखेन दण्डं ददाति तथापि सः स्वजनं कदापि न त्यजति।
6:17 किन्तु अस्माभिः यत् उक्तं तत् अस्माकं कृते चेतावनीरूपेण भवतु। अधुना च करिष्यामः
कतिपयेषु शब्देषु प्रकरणस्य घोषणां प्रति आगच्छन्तु।
6:18 एलियाजरः प्रमुखः शास्त्रज्ञः वृद्धः कूपस्य च
अनुकूलवदनं, मुखं उद्घाटयितुं, खादितुं च बाध्यः आसीत्
शूकरमांसम् ।
6:19 किन्तु सः महिमापूर्वकं मृतः, कलङ्कितः जीवितुं न इच्छति
तादृशं घृणितम्, तत् थूकितवान्, स्वेच्छया च आगतः
यातना, २.
6:20 यथा तेषां आगन्तुं युक्तम्, ये तादृशानां विरुद्धं विशिष्टाः भवितुम् अर्हन्ति
यथा जीवनप्रेमस्य स्वादनं न युक्तम्।
6:21 किन्तु ये तस्य दुष्टभोजनस्य प्रभारं धारयन्ति स्म, ते वृद्धानां कृते
तेषां तस्य पुरुषस्य परिचयः, तं पार्श्वे नीत्वा, तं प्रार्थितवान्
स्वस्य प्रबन्धस्य मांसं आनयतु, यथा तस्य प्रयोगः न्याय्यः आसीत्, तथा च
आज्ञापितं यज्ञात् गृहीतं मांसं खादितमिव कुरु
राजा;
6:22 यथा एवं कृत्वा सः मृत्युतः मुक्तः भवेत्, वृद्धानां च कृते
तेषां सह मैत्री अनुग्रहं प्राप्नोति।
6:23 किन्तु सः विवेकपूर्वकं विचारयितुं आरब्धवान्, यथा च तस्य वयः अभवत्, तथा च
प्राचीनवर्षस्य उत्कृष्टता, तस्य धूसरशिरस्य च गौरवम्,
यस्मिन् आगतं, तस्य च अत्यन्तं प्रामाणिकशिक्षा बालात्, अथवा
ईश्वरेण निर्मितं दत्तं च पवित्रं व्यवस्थां, अतः सः तदनुसारेण उत्तरं दत्तवान्।
तं चितायां प्रेषयितुं च तान् सद्यः इच्छितवान्।
6:24 न हि अस्माकं युगं भवति इति सः कथञ्चित् विडम्बनं यस्मात्
बहवः युवानः मन्यन्ते यत् एलियाजरः चत्वारिंशत् वर्षीयः सन्
दश च, इदानीं विचित्रधर्मं गतवन्तः;
6:25 तथा ते मम पाखण्डेन किञ्चित्कालं जीवितुं इच्छन्ति च
क्षणं अधिकं, मया वञ्चितव्यं, मम वृद्धस्य कलङ्कं प्राप्नोमि
वयः, घृणितम् च कुरु।
6:26 यद्यपि हि वर्तमानकालात् अहं मोचनीयः
मनुष्याणां दण्डः, तथापि अहं सर्वशक्तिमान् हस्तात् न मुक्तः भवेयम्।
न जीवितं न मृतम्।
6:27 अतः इदानीं पौरुषेण एतत् जीवनं परिवर्तयन् अहं तादृशं दर्शयिष्यामि
एकं यथा मम वयः अपेक्षते,
6:28 तथा च तादृशानां कृते उल्लेखनीयं उदाहरणं त्यजन्तु यथा स्वेच्छया मृत्यवे युवानः भवेयुः च
साहसेन गौरवपूर्णानां पवित्राणां च नियमानाम् कृते। यदा च उक्तवान्
एतानि वचनानि सद्यः यातनाम् अगच्छत्।
6:29 ये तं सद्भावं परिवर्तयितुं नेतवन्तः ते तं किञ्चित् पूर्वं जनयन्ति स्म
द्वेषे, यतः पूर्वोक्तवाक्यानि यथा चिन्तितानि प्रस्थितानि।
निराशचित्तात् ।
6:30 यदा सः प्रहारैः मृत्यवे सज्जः अभवत् तदा सः निःश्वसन् अवदत्, “अस्ति।”
प्रकटं भगवते यत् पवित्रं ज्ञानं वर्तते, यत् अहं
मृत्योः मुक्तः स्यात्, अधुना शरीरे वेदनाः सहन्ते
ताडितः सन् आत्मानं तु एतानि दुःखानि भोक्तुं सन्तुष्टः अस्मि।
यतः अहं तस्मात् भयभीतः अस्मि।
6:31 एवं च एषः पुरुषः आर्यस्य उदाहरणार्थं स्वस्य मृत्युं त्यक्त्वा मृतः
साहसं, गुणस्य स्मारकं च, न केवलं युवकानां कृते, अपितु सर्वेषां कृते
तस्य राष्ट्रम् ।