२ मक्काबीजः
५:१ तस्मिन् एव काले एण्टिओकसः मिस्रदेशं प्रति द्वितीययात्राम् अङ्गीकृतवान्।
५:२ ततः च अभवत् यत् सर्वेषु नगरेषु प्रायः अन्तरिक्षस्य कृते
चत्वारिंशत् दिवसाः, वायुना धावन्तः अश्वाः दृष्टाः, वस्त्रेषु
सुवर्णं शूलसमन्वितं च सैनिकदलवत् ।
५:३ अश्वसैनिकाः च सङ्गृहीताः, एकेन सह सम्मुखीभवन्तः धावन्तः च
अन्यः कवचकम्पनेन, पाईकबहुलेन, आकर्षणेन च
खड्गानि बाणनिक्षेपणं च सुवर्णालंकारस्फुरणं च
सर्वविधं हार्नेस् ।
5:4 अतः प्रत्येकं मनुष्यः प्रार्थितवान् यत् तत् प्रकटनं भद्रं भवतु।
5:5 अन्तिओकस इव मिथ्यावार्ता प्रसृता
मृतः अभवत्, जेसनः न्यूनातिन्यूनं सहस्रं पुरुषान् गृहीत्वा सहसा एकं...
नगरस्य उपरि आक्रमणं; भित्तिषु ये च आसन्, ते पुनः स्थापिताः।
नगरं च दीर्घकालं यावत् गृहीत्वा मेनेलसः दुर्गं प्रति पलायितवान्।
५:६ किन्तु जेसनः स्वनागरिकान् अदया हतवान्, तत् न मत्वा
प्राप्तुं स्वराष्ट्रस्य तेषां दिवसः अत्यन्तं दुःखदः दिवसः स्यात् कृते
तस्य; किन्तु ते तस्य शत्रवः आसन्, न तु तस्य देशवासिनः इति मत्वा।
यं सः जितवान्।
५:७ तथापि एतत्सर्वं न प्रधानतां प्राप्तवान्, किन्तु अन्ते
देशद्रोहस्य फलार्थं लज्जां प्राप्य पुनः पलायितवान्
अम्मोनीयानां देशः।
५:८ अन्ते अतः पूर्वं अभियुक्तः सन् तस्य दुःखदः पुनरागमनम् अभवत्
अरेतस् अरबराजः नगरात् नगरं पलायमानः अनुसृत्य
सर्वे मनुष्याः, नियमपरित्यागिनः इव द्वेष्टाः, घृणितरूपेण च भवन्ति
स्वदेशस्य देशवासिनां च मुक्तशत्रुत्वेन सः बहिः क्षिप्तः
मिस्रदेशः ।
5:9 एवं यः बहवः स्वदेशात् बहिः निष्कासितवान् सः विचित्ररूपेण नष्टः अभवत्
भूमिः, लेसिडेमोनियनानाम् निवृत्तः, तत्र साहाय्यं प्राप्तुं च चिन्तयन्
तस्य बन्धुजनकारणात् : १.
5:10 यः बहून् अदफनान् बहिः निष्कासितवान्, तस्य शोकं कर्तुं कोऽपि नासीत्, न च
किमपि गम्भीरं अन्त्येष्टिः सर्वथा, न च पितृभिः सह समाधिः।
5:11 इदानीं यदा एतत् कृतं राज्ञः यानस्य समीपम् आगतं तदा सः तत् चिन्तितवान्
यहूदियादेशः विद्रोहं कृतवान् आसीत्, ततः क्रुद्धेन मनसा मिस्रदेशात् बहिः गतः।
बाहुबलेन पुरं गृहीतवान्, २.
5:12 तस्य युद्धपुरुषान् आज्ञापयत् यत् ये जनाः मिलन्ति तान् न क्षमन्तु, हन्तुं च
यथा गृहेषु उपरि गतवन्तः।
5:13 एवं युवानां वृद्धानां च वधः अभवत्, पुरुषान्, स्त्रीणां च, अपहरणं च
बालकाः, कुमारीणां शिशुनां च वधः।
5:14 त्रयः पूर्णदिनान्तरे चत्वारिंशत् नष्टाः अभवन्
सहस्रं, यस्य चत्वारिंशत् सहस्राणि विग्रहे हतानि; तथा न
हतानां अपेक्षया न्यूनाः विक्रीताः।
5:15 तथापि सः एतेन सन्तुष्टः नासीत्, किन्तु पवित्रतमस्थानं गन्तुं कल्पितवान्
सर्वेषां जगतः मन्दिरम्; मेनेलसः, सः नियमद्रोहिणः, तस्य च
स्वदेशः, तस्य मार्गदर्शकः भूत्वा : १.
5:16 दूषितहस्तैः अपवित्रहस्तैः च पवित्रपात्राणि गृहीत्वा
अन्यैः राजानैः समर्पितानि वस्तूनि अधः आकृष्य
परिवर्धनं च वैभवं च गौरवं च, तान् दत्तवान्।
५:१७ अन्तिओकसः मनसि एतावत् अभिमानी आसीत् यत् सः न मन्यते स्म यत्...
नगरनिवासिनां पापानां कृते प्रभुः किञ्चित्कालं क्रुद्धः अभवत्।
अतः तस्य दृष्टिः तस्मिन् स्थाने नासीत्।
5:18 यदि हि ते पूर्वं बहुभिः पापैः न वेष्टिताः आसन्, अयं मनुष्यः शीघ्रमेव
यथा सः आगतः, तत्क्षणमेव ताडितः, स्वतः पुनः स्थापितः च
अनुमानं, यथा हेलिओडोरसः आसीत्, यस्य सेल्युकस् राजा प्रेषितवान् द्रष्टुं
कोषः ।
5:19 तथापि ईश्वरः स्थानस्य कृते जनान् न चिनोति स्म, किन्तु...
दूरं जनार्थं स्थापयतु।
५:२० अतः तेषां सह भागं गृहीतं स्थानं स्वयम्
प्रतिकूलता यत् राष्ट्रे घटितं, पश्चात् संवादं कृतवान्
भगवतः प्रेषिताः लाभाः यथा च क्रोधेन त्यक्तम्
विभुः तथा पुनः महाभगः सम्मिलितः सन् स्थापितः
सर्व महिमा।
5:21 तदा अन्तिओकसः मन्दिरात् अष्टसहस्रं बहिः कृतवान्
शतप्रतिशतं कृत्वा सः शीघ्रं अन्ताकियादेशं प्रति प्रस्थितवान्
भूमिं नौकायानयोग्यं कर्तुं, समुद्रं च पदातिगम्यं कर्तुं गर्वः: तादृशः आसीत्
तस्य मनसः अभिमानः।
5:22 सः राष्ट्रं व्याकुलं कर्तुं राज्यपालान् त्यक्तवान्, यरुशलेमनगरे फिलिप् स्वस्य कृते
देशः फ्रीगियनः, यः तं स्थापयति तस्मात् अधिकं बर्बरः शिष्टाचारैः च
तत्र;
५:२३ गारिजिम् इत्यत्र च आन्द्रोनिकः; तदतिरिक्तं च मेनेलसः, यः सर्वेभ्यः दुष्टतरः
शेषाः नागरिकेषु गुरुहस्तं धारयन्ति स्म, दुर्भावनायुक्ताः
स्वदेशवासिनां यहूदीनां विरुद्धं।
५:२४ तम् अपि घृणितम् अपोलोनियसम् अपि द्वयोः सेनायाः सह प्रेषितवान्
विंशतिः सहस्राणि च तेषां सर्वेषां वधं कर्तुं आज्ञापयन्
उत्तमं वयः, स्त्रियः कनिष्ठाः च विक्रेतुं च।
5:25 सः यरुशलेमनगरम् आगत्य शान्तिं कृत्वा पवित्रस्थानपर्यन्तं त्यक्तवान्
विश्रामदिवसस्य दिने यहूदिनः पवित्रदिनं पालयितुम् आज्ञापितवान्
तस्य पुरुषाः शस्त्रं कर्तुं।
5:26 अतः सः सर्वान् हतवान् ये जनाः उत्सवं कर्तुं गतवन्तः
विश्रामदिवसं, शस्त्रैः सह नगरं धावन् च महत् मारितवान्
बहुलम् ।
5:27 किन्तु यहूदा मक्काबियसः अन्यैः नवभिः सह वा तत्समीपं वा निवृत्तः
प्रान्तरे प्रविश्य पर्वतेषु यथाविधौ निवसति स्म
पशवः, तस्य सङ्गमेन सह, ये नित्यं ओषधीः खादन्ति स्म, मा भूत्
प्रदूषणस्य भागिनः भवन्तु।