२ मक्काबीजः
3:1 यदा पवित्रनगरे शान्तिः निवसति स्म, नियमाः च आसन्
अतीव सुष्ठु रक्षितः, ओनियासस्य महायाजकस्य ईश्वरीयतायाः कारणात्, तथा च
तस्य दुष्टतायाः द्वेषः, २.
३:२ अभवत् यत् राजानः अपि तस्य स्थानस्य सम्मानं कृतवन्तः,...
तेषां उत्तमदानैः मन्दिरं वर्धयन्तु;
३:३ एतावत् एशियादेशस्य सेलुकसः स्वस्य राजस्वस्य सर्वान् व्ययम् अयच्छत्
यज्ञसेवायाम् ।
3:4 किन्तु बिन्यामीनगोत्रस्य एकः शिमोनः, यः राज्यपालः अभवत्
मन्दिरं, महापुरोहितेन सह नगरे अव्यवस्थाविषये विवादं कृतवान्।
3:5 यदा सः ओनियां जितुम् अशक्नोत्, तदा सः तं पुत्रस्य अपोलोनियसस्य समीपं गतः
थ्रेसियास् इत्यस्य, यः तदा सेलोसिरिया-फीनिस्-देशयोः राज्यपालः आसीत् ।
3:6 तस्मै अवदत् यत् यरुशलेमनगरस्य कोषः अनन्तराशिभिः पूर्णः अस्ति
धनं, येन तेषां धनस्य बहुलता, या न सम्बद्धा आसीत्
यज्ञानाम् विवरणं, असंख्यम् आसीत्, तत् सम्भवम् इति च
सर्वं राज्ञः हस्ते आनेतुं।
3:7 यदा अपोलोनियसः राज्ञः समीपम् आगत्य तस्मै धनं दर्शितवान्
यस्य विषये तस्मै कथितं, राजा हेलिओडोरं स्वस्य कोषाध्यक्षं चिनोति स्म, तथा च
पूर्वोक्तं धनं तस्मै आनेतुं आज्ञां कृत्वा प्रेषितवान्।
3:8 अतः तत्क्षणमेव हेलिओडोरसः स्वयात्राम् अकरोत्; भ्रमणस्य वर्णस्य अधः
सेलोसिरिया-फीनिस-नगराणि, किन्तु खलु राज्ञः पूर्तये
उद्देश्यम्u200c।
3:9 यदा सः यरुशलेमनगरम् आगत्य शिष्टतया स्वीकृतः
नगरस्य महापुरोहितं सः तस्मै अवदत् यत् किं बुद्धिः दत्ता इति
धनं, किमर्थं च आगत्य पृष्टवान् यत् एतानि वस्तूनि वा इति
एवम् आसीत् खलु।
3:10 तदा महायाजकः तस्मै अवदत् यत् एतादृशं धनं तस्य कृते निक्षिप्तम् अस्ति
विधवाणां पितृणां च उपशमनम् : १.
३:११ तस्य च किञ्चित् टोबियासपुत्रस्य हिर्कानुसस्य महान् पुरुषः इति
गौरवं, न तु यथा सः दुष्टः शिमोनः दुर्सूचितवान् आसीत्, तस्य योगः
सर्वेषु चतुःशतं रजतम्, द्विशतं सुवर्णं च आसीत्।
३ -१२ - तादृशान् अपराधान् कर्तव्यम् इति च सर्वथा असम्भवम् इति
तेभ्यः, ये तत् स्थानस्य पवित्रतायाः कृते समर्पितवन्तः, तेभ्यः च
मन्दिरस्य महिमा अभंगपवित्रता च, सर्वेषां उपरि सम्मानितः
विश्वम्u200c।
3:13 किन्तु हेलिओडोरसः राज्ञः आज्ञायाः कारणात् उक्तवान् यत्
सर्वथा राज्ञः कोषे आनेतव्यः।
3:14 अतः यस्मिन् दिने सः नियुक्तवान् तस्मिन् दिने सः एतत् विषयं आदेशयितुं प्रविष्टवान्।
अतः सम्पूर्णे नगरे अल्पं पीडा नासीत्।
3:15 किन्तु याजकाः वेद्याः पुरतः प्रणामं कृत्वा स्वस्य...
याजकवस्त्राणि, व्यवस्थां कृत्वा स्वर्गं आहूताः
दत्तवस्तूनाम् विषये सः रक्षति स्म यत् ते सुरक्षितरूपेण रक्षिताः भवेयुः
ये हि तान् पालयितुम् प्रतिबद्धाः आसन्।
3:16 ततः यः कश्चित् महायाजकस्य मुखं पश्यति स्म, सः क्षतम् अकरोत्
तस्य हृदयम्: तस्य मुखस्य वर्णपरिवर्तनस्य च कृते घोषितम्
तस्य मनसः अन्तः पीडा।
३:१७ हि पुरुषः शरीरस्य भयेन भयभयेन च एतावत् आवृतः आसीत् यत् सः
तं पश्यतां कृते प्रकटितम् आसीत् यत् तस्य इदानीं किं दुःखम् अस्ति
हृदयम्u200c।
3:18 अन्ये सामान्यानुरोधाय स्वगृहात् बहिः समुपस्थिताः।
यतः तत् स्थानं अवमाननायाम् आगन्तुं इव आसीत्।
3:19 ततः स्त्रियः स्तनयोः अधः बोटावस्त्रं धारयन्तः प्रचुराः आसन्
वीथिषु, कुमारिकाः च धावन्ति स्म, केचन द्वारेषु, तथा च
केचन भित्तिषु, केचन खिडकीभ्यः बहिः पश्यन्ति स्म।
3:20 सर्वे स्वर्गं प्रति हस्तौ कृत्वा याचनां कृतवन्तः।
३:२१ तदा जनसमूहस्य पतनं दृष्ट्वा मनुष्यस्य दयां स्यात्
सर्वविधं, महापुरोहितस्य च एतादृशे पीडितस्य भयम्।
३:२२ ततः ते सर्वशक्तिमान् भगवन्तं आहूय कृतानि वस्तूनि पालयितुम्
विश्वासः सुरक्षितः निश्चितः च येषां कृते तानि कृतानि आसन्।
३:२३ तथापि हेलिओडोरसः यत् निर्धारितं तत् निष्पादितवान् ।
3:24 यदा सः तत्र रक्षकेण सह कोषस्य परितः उपस्थितः आसीत्।
आत्मानाथः सर्वशक्तिराजकुमारः च महत् कारणं कृतवान्
apparition, यथा सर्वं यत् तेन सह आगन्तुं कल्पितं तत् आसीत्
ईश्वरस्य सामर्थ्येन विस्मिताः मूर्च्छिताः भूत्वा भयभीताः अभवन्।
3:25 यतः तेषां कृते एकः अश्वः घोरः सवारः आविर्भूतः।
अतीव सुन्दरेण आवरणेन च अलङ्कृतः, सः च उग्रतया धावित्वा, प्रहारं च कृतवान्
हेलिओडोरसः अग्रपादैः सह, इव च यः उपविष्टः
अश्वस्य सम्पूर्णं सुवर्णस्य हार्नेस् आसीत्।
३:२६ अपि च द्वे युवकौ तस्य पुरतः बलाविलक्षणौ आविर्भूतौ ।
उत्तमः सौन्दर्यः, सुन्दरः च वेषः, यः तस्य पार्श्वे उभयत्र स्थितवान्
पृष्ठभाग; तं नित्यं प्रहारं कृत्वा बहुधा प्रहारं दत्तवान्।
3:27 ततः हेलिओडोरसः सहसा भूमौ पतितः, तस्य परिवेष्टितः च अभवत्
महान् अन्धकारः, किन्तु तेन सह ये आसन्, ते तं उद्धृत्य निधाय
कूपं कृत्वा ।
३:२८ एवम् सः, सः अधुना महता रेलयानेन सह सर्वैः रक्षकैः सह आगतः
उक्तकोषे ते स्वस्य साहाय्यं कर्तुं असमर्थाः सन्तः निर्वहन्ति स्म
तस्य शस्त्रैः सह: स्पष्टतया च ते ईश्वरस्य सामर्थ्यं स्वीकृतवन्तः।
3:29 यतः सः ईश्वरस्य हस्तेन अधः पातितः, सर्वैः विना वाक् शयितः
जीवनस्य आशा ।
3:30 किन्तु ते भगवन्तं स्तुवन्ति स्म, यः चमत्कारिकरूपेण स्वस्थानस्य सम्मानं कृतवान्।
मन्दिरस्य कृते; यत् किञ्चित् पूर्वं भयक्लेशपूर्णम् आसीत्, यदा
सर्वशक्तिमान् प्रभुः प्रादुर्भूतः, आनन्देन, आनन्देन च परिपूर्णः अभवत्।
३:३१ ततः सद्यः हेलिओडोरसस्य केचन मित्राणि ओनियास् प्रार्थितवन्तः यत् सः
तस्य प्राणान् दातुं परमं आह्वयति स्म, यः सज्जः आसीत्
भूतं त्यजतु।
3:32 अतः महापुरोहितः शङ्कितः यत् राजा तत् दुर्विचारं करिष्यति इति
यहूदीभिः हेलिओडोरसस्य विषये कश्चन विश्वासघातः कृतः आसीत्, अर्पितः क
पुरुषस्य आरोग्यार्थं यज्ञः।
3:33 यदा महायाजकः प्रायश्चित्तं करोति स्म तदा ते एव युवकाः प्रायश्चित्तं कुर्वन्ति स्म
तदेव वस्त्रं प्रादुर्भूत्वा हेलिओडोरसस्य पार्श्वे स्थितवान्, ददातु इति
ओनिया महायाजकस्य महत् धन्यवादः, यथा तस्य कृते भगवतः
त्वां जीवनं दत्तवान्।
3:34 स्वर्गात् त्वं ताडितः इति दृष्ट्वा सर्वेभ्यः वद
मनुष्याः परमेश्वरस्य पराक्रमी शक्तिः। इदम् उक्त्वा च ते
न पुनः आविर्भूतः।
3:35 अतः हेलिओडोरसः भगवते बलिदानं कृत्वा कृत्वा
यः स्वप्राणान् रक्षितवान् तस्मै महतीं प्रतिज्ञां कृत्वा ओनियां नमस्कृत्य प्रत्यागतवान्
राजानं प्रति स्वगणेन सह।
3:36 ततः सः सर्वेभ्यः जनानां समक्षं महान् परमेश्वरस्य कार्याणि साक्ष्यं दत्तवान्
नेत्रेण दृष्टः।
३:३७ यदा च राजा हेलिओडोरसः, यः एकवारं प्रेषयितुं योग्यः पुरुषः भवेत्
पुनः यरुशलेमनगरं प्रति सः अवदत्।
3:38 यदि तव शत्रुः देशद्रोही वा अस्ति तर्हि तं तत्र प्रेषय त्वं करिष्यसि
तं सुप्रहारं गृहाण, यदि सः प्राणेन सह पलायते, यतः तस्मिन्
स्थानं न संशयः; ईश्वरस्य विशेषा शक्तिः अस्ति।
3:39 यतः स्वर्गे निवसति तस्य दृष्टिः तस्मिन् स्थाने भवति, रक्षणं च करोति
इदम्u200c; ये च तस्य क्षतिं कर्तुं आगच्छन्ति तान् ताडयति नाशयति च।
3:40 हेलिओडोरसस्य विषये च कोषस्य रक्षणं च।
एतादृशे पतितः।