२ मक्काबीजः
२:१ अभिलेखेषु अपि दृश्यते यत् जेरेमी भविष्यद्वादिना तान् आज्ञापितवान्
ये अग्निम् अपहर्तुं नीताः आसन्, यथा सूचितम्।
2:2 कथं च भविष्यद्वादिना तेभ्यः व्यवस्थां दत्त्वा तेभ्यः न कर्तव्यम् इति आज्ञापितवान्
भगवतः आज्ञां विस्मरन्तु, न च भ्रष्टाः भवेयुः इति
तेषां मनः, यदा ते रजतसुवर्णप्रतिमाः पश्यन्ति, तेषां सह
अलङ्काराः ।
2:3 अन्यैः च तादृशैः वचनैः तान् आग्रहं कृतवान् यत् व्यवस्था न भवेत्
तेषां हृदयात् विरहन्तु।
२:४ तस्मिन् एव लेखने अपि समाहितम् आसीत् यत् भविष्यद्वादिः सन्
ईश्वरं चेतयति स्म, तंबूं सन्दूकं च स्वेन सह गन्तुं आज्ञापयति स्म, यथा
सः पर्वतं गत्वा यत्र मूसा आरुह्य दृष्टवान्
ईश्वरस्य धरोहरः।
2:5 यदा जेरेमी तत्र आगत्य एकं खोटं गुहाम् अवाप्तवान्, यस्मिन् सः शयनं कृतवान्
निवासस्थानं, सन्दूकं च, धूपवेदी च तथा निवारितम्
द्वारम् ।
2:6 तस्य अनुयायिनां केचन मार्गं चिह्नितुं आगतवन्तः, किन्तु ते शक्नुवन्ति स्म
न लभते।
2:7 तत् ज्ञात्वा येरेमी तान् निन्दितवान् यत्, “तत् स्थानं तु।
यावत् ईश्वरः पुनः स्वजनं सङ्गृह्णाति तावत् यावत् अज्ञातं भविष्यति
मिलित्वा तान् दयायाः कृते गृहाण।
2:8 तदा प्रभुः तान् एतानि वस्तूनि भगवतः महिमा च प्रदर्शयिष्यति
प्रकटितः भविष्यति, मेघः अपि यथा मूसायाः अधीनं दर्शितः, यथा च
यदा सोलोमनः इच्छति स्म यत् तत् स्थानं गौरवपूर्वकं पवित्रं भवतु।
२:९ उक्तं च यत् सः बुद्धिमान् सन् यज्ञं अर्पयति स्म
समर्पणस्य, मन्दिरस्य परिष्करणस्य च।
2:10 यदा मूसा भगवन्तं प्रार्थयति स्म तदा स्वर्गात् अग्निः अवतरत्।
यज्ञं च भक्षयत्, तथैव सोलोमनः अग्निः च प्रार्थितवान्
स्वर्गात् अवतीर्य होमहवनं भक्षितवान्।
2:11 तदा मूसा अवदत्, “यतो हि पापबलिः न भक्ष्यः आसीत्, तस्मात् अभवत्
उपभोक्तः ।
2:12 अतः सोलोमनः तानि अष्टदिनानि पालितवान्।
२:१३ इत्यस्य लेखनभाष्येषु अपि तानि एव निवेदितानि
नीमियाः ; तथा च कथं सः पुस्तकालयं स्थापयन् कृतानि एकत्र सङ्गृहीतवान्
राजानः, भविष्यद्वादिनां, दाऊदस्य च, राजानां पत्राणि च
पवित्रदानविषये।
2:14 तथैव यहूदाः अपि तानि सर्वाणि वस्तूनि सङ्गृहीतवान्
अस्माकं युद्धकारणात् नष्टाः, ते च अस्माभिः सह तिष्ठन्ति,
2:15 अतः यदि युष्माकं तस्य आवश्यकता अस्ति तर्हि केचन प्रेषयन्तु यत् ते तान् युष्मान् समीपं आनेतुं शक्नुवन्ति।
२:१६ यत्र वयं तदा शुद्धिम् आयोजयितुं प्रवृत्ताः स्मः, तत्र वयं लिखितवन्तः
युष्माकं कृते भद्रं करिष्यथ यदि तानि एव दिनानि पालयथ।
2:17 वयम् अपि आशास्महे यत् परमेश् वरः यः सर्वान् जनान् उद्धारयन् तान् दत्तवान् च
सर्वं धरोहरं राज्यं च याजकत्वं च पवित्रस्थानं च।
2:18 यथा सः व्यवस्थायां प्रतिज्ञातवान्, शीघ्रमेव अस्मान् दयां करिष्यति, समागमिष्यति च
वयं स्वर्गस्य अधः सर्व्वदेशात् पवित्रस्थानं प्रविशामः, यतः सः
अस्मान् महता क्लेशेभ्यः मुक्तवान्, स्थानं च शुद्धवान्।
2:19 यथा यहूदा मक्काबियसः तस्य भ्रातरः च
महामन्दिरस्य शुद्धिः, वेदीसमर्पणं च,
2:20 अन्तिओकस एपिफेनीसः तस्य पुत्रः यूपतोर् च विरुद्धं युद्धानि।
2:21 स्वर्गात् ये च प्रकटचिह्नानि आगतानि, तेषां कृते व्यवहारं कृतवन्तः
स्वयं पौरुषेण यहूदीधर्मस्य सम्मानाय: अतः, सन् किन्तु क
अल्पाः, ते समग्रं देशं जित्वा बर्बरजनसमूहान् अनुधावन्ति स्म।
2:22 पुनः पुनः प्राप्तं मन्दिरं सर्वं जगत् प्रसिद्धं, मुक्तं च
नगरं, अधः गच्छन्तं नियमं च समर्थयति स्म, भगवता
सर्वानुग्रहेण तेषां प्रति अनुग्रहं कुरु।
2:23 एतानि सर्वाणि वदामि, पञ्चसु कुरेननगरस्य यासोनेन घोषितानि
पुस्तकानि, एकस्मिन् खण्डे संक्षेपं कर्तुं परीक्षिष्यामः।
२ - २४ - अनन्तसङ्ख्यां विचार्य , कष्टं च याम् विन्दन्ति
यत् कथायाः आख्यानानि पश्यतु इच्छा, विविधतायाः कृते
प्रकरणम्, २.
2:25 वयं सावधानाः अस्मः यत् ये पठिष्यन्ति ते आनन्दं प्राप्नुयुः,...
यत् स्मृतिप्रतिबद्धा इच्छुकाः सहजतां प्राप्नुयुः, तथा च
यत् येषां हस्तेषु आगच्छति तेषां सर्वेषां लाभः भवेत्।
2:26 अतः अस्माकं कृते ये अस्माकं उपरि एतत् दुःखदं श्रमं गृहीतवन्तः
संक्षेपं कृत्वा, तत् सुलभं नासीत्, अपितु स्वेदस्य, प्रेक्षणस्य च विषयः आसीत्;
2:27 यथा भोजं सज्जीकरोति, अन्विषे च न सुकरं भवति
परोपकारः तथापि बहूनां प्रीत्यर्थं वयं उपक्रमिष्यामः
प्रसन्नतया एतत् महत् वेदनाम्;
2:28 प्रत्येकस्य विशेषस्य सम्यक् संचालनं लेखकाय त्यक्त्वा, च
संक्षेपस्य नियमानाम् अनुसरणं कर्तुं श्रमं कुर्वन्।
2:29 यथा हि नूतनगृहनिर्माता सर्वस्य परिचर्या कर्तव्या
भवनम्; किन्तु यः तत् प्रस्थापयितुं चित्रयितुं च प्रवृत्तः भवति, सः अन्वेष्टव्यः
तस्य अलङ्कारार्थं युक्तानि वस्तूनि, तथापि अस्माभिः सह अस्ति इति मन्ये।
2:30 प्रत्येकं बिन्दौ स्थित्वा, विस्तृतरूपेण विषयान् अतिक्रम्य, भवितुं च
विशेषेषु जिज्ञासुः कथायाः प्रथमलेखकस्य अस्ति।
२:३१ किन्तु संक्षिप्ततायाः प्रयोगः, कार्यस्य बहु परिश्रमं च परिहरति इति भवितव्यम्
तस्मै प्रदत्तं यत् संक्षेपं करिष्यति।
2:32 इह तर्हि कथाम् आरभेमः - केवलम् एवम् एवम् योजयित्वा यत्
उक्तं यत् दीर्घं प्रस्तावना करणीयम् इति मूर्खता, च
कथायामेव ह्रस्वः इति।