२ मक्काबीजः
1:1 येरुसलेमनगरे यहूदियादेशे च ये यहूदिनः सन्ति, ते भ्रातरः।
भ्रातृभ्यः, ये यहूदिनः सम्पूर्णे मिस्रदेशे सन्ति, तेषां स्वास्थ्यं च कामयतु
शान्तिः:
1:2 ईश्वरः युष्माकं प्रति अनुग्रहं कुरु, तस्य सन्धिं च स्मर्यताम्
अब्राहमः, इसहाकः, याकूबः च तस्य विश्वासपात्रसेवकाः;
1:3 युष्मान् सर्वेभ्यः तस्य सेवां कर्तुं तस्य इच्छां च सद्भावेन हृदयं ददातु
साहसं, इच्छुकं मनः च;
1:4 तस्य नियमाज्ञासु च हृदयं उद्घाट्य शान्तिं प्रेषयन्तु।
1:5 भवतः प्रार्थनाः शृणुत, भवद्भिः सह एकः भवतु, त्वां कदापि न त्यजन्तु
क्लेशकालः ।
१:६ अधुना च वयम् अत्र भवतः कृते प्रार्थयन्तः स्मः।
1:7 कस्मिन् समये यथा देमेत्रियुः राज्यं कृतवान्, शतेषु नवमे
वर्षे वयं यहूदिनः आगतस्य क्लेशस्य अत्यन्तसमये युष्माकं कृते लिखितवन्तः
अस्माकं उपरि तेषु वर्षेषु, यदा जेसनः तस्य सङ्गतिः च
पुण्यभूमिं राज्यं च विद्रोहं कृतवान्,
1:8 ततः वयं ओसारां दह्य निर्दोषं रक्तं पातयामः, ततः वयं प्रार्थयामः
भगवन्, श्रूयते च; वयं बलिदानं च सूक्ष्मपिष्टं च अर्पितवन्तः, तथा च
दीपान् प्रज्वाल्य रोटिकान् प्रस्थापयत्।
1:9 अधुना पश्यन्तु यत् यूयं कास्लेउ मासे निवासोत्सवं आचरन्ति।
1:10 शतचतुःषष्टमे वर्षे ये जनाः आसन्
यरुशलेमः यहूदिया च, परिषदः, यहूदाः च अभिवादनं प्रेषितवन्तः च
स्वास्थ्यं अरिस्टोबुलसस्य, राजा टोलेमियसस्य स्वामी, यः स्तम्भस्य आसीत्
अभिषिक्ताः याजकाः मिस्रदेशे ये यहूदिनः आसन्, तेभ्यः च।
1:11 यथा ईश्वरः अस्मान् महता संकटात् मुक्तवान्, तथा वयं तस्मै धन्यवादं दद्मः
उच्चैः, यथा राज्ञः विरुद्धं युद्धे आसीत्।
1:12 यतः पवित्रनगरस्य अन्तः युद्धं कुर्वन्तः तान् बहिः निष्कासितवान्।
1:13 यतः यदा नेता फारसदेशम् आगतः, तस्य सह सेना च तत्
दुर्जेयः इव आसन्, ते ननेया मन्दिरे वञ्चनेन हताः
नानेया याजकानाम् ।
1:14 यतः अन्तिओकसः तां विवाहयितुम् इव तत्र आगत्य...
तस्य मित्राणि ये तस्य समीपे आसन्, दहेजस्य नामधेयेन धनं प्राप्तुं।
1:15 यत् यदा नानेया याजकाः प्रस्थिताः, सः च क
लघु सङ्घः मन्दिरस्य कम्पासं प्रति, ते मन्दिरं यथा निरुद्धवन्तः
यदा शीघ्रमेव अन्तिओकसः प्रविष्टः।
1:16 छतस्य एकं गुप्तद्वारं उद्घाट्य ते शिलाः इव क्षिप्तवन्तः
वज्रपाताः, कप्तानं च प्रहृत्य, तान् खण्डान् कृत्वा, प्रहारं कृतवन्तः
तेषां शिरः विहाय बहिः स्थितानां कृते क्षिपन्तु।
1:17 सर्वेषु विषयेषु अस्माकं परमेश्वरः धन्यः भवतु, यः अभक्तानाम् समर्पणं कृतवान्।
1:18 अतः यत्र वयं इदानीं शुद्धिं स्थापयितुं उद्दिष्टाः स्मः
मन्दिरं मासस्य पञ्चविंशतिदिने कास्लेउ इति वयं चिन्तितवन्तः
तस्य प्रमाणीकरणं आवश्यकं यत् यूयं अपि तत् पालयितुम् यथा...
निवासस्थानानां उत्सवः, अग्निः च, यः अस्मान् यदा दत्तः
नीमियासः बलिदानं कृतवान्, तदनन्तरं सः मन्दिरस्य निर्माणं कृतवान्,...
वेदी ।
1:19 यदा अस्माकं पूर्वजाः तदानीन्तनः याजकाः फारसदेशं नीताः आसन्
भक्तः वेदीवह्निं गुप्तरूपेण गृहीत्वा खोटे स्थाने निगूढवान्
जलहीनस्य गर्तस्य, यत्र ते तत् निश्चयं कृतवन्तः, यथा तत् स्थानम् आसीत्
सर्वेषां मनुष्याणां अज्ञातम्।
1:20 बहुवर्षेभ्यः अनन्तरं यदा ईश्वरः प्रसन्नः अभवत्, तदा नीमियाः प्रेषितः
फारसराजः, तेषां याजकानाम् वंशजं प्रेषितवान् ये निगूढाः आसन्
तत् अग्निं प्रति, किन्तु यदा ते अस्मान् अवदन् तदा ते अग्निम् न प्राप्नुवन्, किन्तु स्थूलम्
जलम्u200c;
1:21 ततः सः तान् आज्ञापयत् यत् ते तत् उद्धृत्य आनयन्तु। यदा च
यज्ञः स्थापितः, नीमियाः याजकान् आज्ञापयत् यत् ते सिञ्चन्तु
काष्ठानि च तत्र निहितानि वस्तूनि जलेन सह।
१:२२ यदा एतत् कृतम्, तदा सूर्यः प्रकाशमानः समयः आगतः, यः पूर्वम्
मेघे निगूढः आसीत्, तत्र महान् अग्निः प्रज्वलितः, येन प्रत्येकं मनुष्यः
विस्मितः ।
1:23 यज्ञस्य भक्षयमाणे च याजकाः प्रार्थनां कृतवन्तः, अहं वदामि।
याजकौ, शेषाः च सर्वे, योनातनः आरम्भः, शेषः च
तस्य उत्तरं दत्त्वा यथा नीमियाः अकरोत्।
1:24 प्रार्थना च एतादृशी आसीत्; हे भगवन्, भगवन् देव, सर्वेषां प्रजापति
वस्तूनि, ये भयभीताः बलवन्तः च धर्मिणः दयालुः च
केवलं अनुग्रही च राजा, २.
१:२५ सर्वस्य एकमात्रः दाता, एकमात्रः न्याय्यः, सर्वशक्तिमान्, शाश्वतः च।
त्वं यः इस्राएलं सर्वक्लेशात् मोचयसि, चिनोषि च
पितरं पवित्रं कुरुत।
1:26 तव समग्रजनस्य इस्राएलस्य कृते बलिदानं गृहाण, स्वस्य च रक्षणं कुरु
स्वभागं, तत् पवित्रं च कुरुत।
1:27 अस्मात् विकीर्णान् सङ्गृह्य तान् मोचय ये
अन्यजातीयेषु सेवां कुरु, अवहेलनान् घृणितान् च पश्यतु।
अस् माकं परमेश् वरः अस् ति, विजातयः ज्ञापयन्तु।
1:28 ये अस्मान् पीडयन्ति तेषां दण्डं ददातु, गर्वेण च अस्मान् दुष्कृतं कुरु।
1:29 यथा मूसा उक्तवान् तथा पुनः स्वप्रजां तीर्थस्थाने रोपय।
१:३० याजकाः च धन्यवादस्य स्तोत्राणि गायन्ति स्म।
1:31 इदानीं यदा यज्ञः भक्षितः तदा नीमियाः जलं आज्ञापयत् यत्
महान् शिलासु पातयितुं अवशिष्टः आसीत्।
१:३२ यदा एतत् कृतम् तदा ज्वाला प्रज्वलितः किन्तु सा भक्षिता
वेदीतः यत् प्रकाशं प्रकाशितम् आसीत्।
१:३३ अतः यदा एषः विषयः ज्ञातः तदा फारसराजाय उक्तः यत् इ
यत्र नीताः याजकाः अग्निं निगूढवन्तः, तत्रैव
जलं प्रादुर्भूतं, नीमियाः तेन यज्ञं शुद्धं कृतवान् इति।
1:34 अथ राजा तत्स्थानं समावृत्य पवित्रं कृतवान्, परीक्षिते
विषयः।
1:35 राजा च बहूनि दानानि आदाय येभ्यः दत्तवान्
प्रसादयति स्म।
१:३६ नीमिया च एतत् वस्तु नफ्थार् इति आह्वयत्, यत् यावत् वक्तुं शक्यते, क
शुद्धिः, किन्तु बहवः जनाः तत् नीफी इति वदन्ति।