२ राजानः
25:1 तस्य राज्यस्य नवमे वर्षे दशमे मासे।
मासस्य दशमे दिने बाबिलोनराजः नबूकदनेस्सरः आगतः।
सः सर्वैः सेनाभिः सह यरुशलेमविरुद्धं तस्य विरुद्धं युद्धं कृतवान्; तथा
ते तस्य विरुद्धं परितः दुर्गाणि निर्मितवन्तः।
25:2 ततः परं सिदकियाराजस्य एकादशवर्षपर्यन्तं नगरं व्याप्तम् आसीत्।
२५:३ चतुर्थमासस्य नवम्यां च दुर्भिक्षः प्रबलः अभवत्
नगरं, तत्र देशस्य जनानां कृते रोटिका नासीत्।
25:4 ततः नगरं भग्नम् अभवत्, सर्वे युद्धपुरुषाः रात्रौ पलायिताः
द्वयोः भित्तियोः मध्ये द्वारस्य मार्गः, यः राज्ञः उद्यानस्य समीपे अस्ति: (अधुना
कल्दीयः परितः नगरस्य विरुद्धं आसन्:) राजा च गतः
समतलं प्रति मार्गः ।
25:5 ततः कल्दीसैनिकाः राजानं अनुसृत्य तं आक्रान्तवन्तः
यरीहो-नगरस्य समतलं, तस्य सर्वा सैन्यं तस्मात् विकीर्णम् अभवत्।
25:6 अतः ते राजानं गृहीत्वा बाबिलोनराजस्य समीपं नीत्वा...
रिब्लः; ते च तस्य विषये न्यायं कृतवन्तः।
25:7 ते सिदकियाहस्य पुत्रान् तस्य दृष्टेः पुरतः हत्वा नेत्राणि निष्कासितवन्तः
सिदकीयायाः तं पीतलकबन्धनैः बद्ध्वा तं समीपं नीतवान्
बेबिलोन।
25:8 पञ्चमे च मासस्य सप्तमे दिने यत्...
बेबिलोनराजस्य नबूकदनेस्सरस्य राजानस्य नवदशवर्षम्, आगतं
रक्षकसेनापतिः नबूजरादनः बाबिलोनराजस्य सेवकः।
यरुशलेमनगरं प्रति।
25:9 सः परमेश् वरस् य गृहं राज्ञः गृहं च सर्वान् च दग्धवान्
यरुशलेमस्य गृहाणि, प्रत्येकस्य महापुरुषस्य गृहं च अग्निना दग्धम्।
25:10 कल्दीनां सेना सर्वा ये सेनापतिना सह आसन्
रक्षन्तु, यरुशलेमस्य भित्तिं परितः भग्नं कुर्वन्तु।
25:11 शेषाः जनाः ये नगरे अवशिष्टाः आसन्, पलायिताः च
यत् बाबिलोनराजस्य समीपं पतितम्, शेषैः सह
जनसमूहः, किं नबूजरादनः रक्षकस्य कप्तानः नीतवान्।
25:12 किन्तु रक्षकसेनापतिः देशस्य दरिद्रान् भवितुं त्यक्तवान्
द्राक्षापालकाः कृषकाः च।
25:13 परमेश्वरस्य गृहे ये पीतले स्तम्भाः आसन्, ते च...
आधाराणि, पीतलसमुद्रः च यः परमेश् वरस् य गृहे आसीत्
कल्दीयः खण्डाः भग्नाः, तेषां पीतलं बाबुलं प्रति नीतवन्तः।
25:14 तथा च घटाः, फाल्तुः च, चम्मचः च चम्मचाः च सर्वे च
पीतले पात्राणि येन ते सेवन्ते स्म, तानि तान् अपहृतवन्तः।
25:15 अग्निकुण्डानि च कटोराश्च सुवर्णानि च तादृशानि च
सुवर्णं रजतस्य च रजते रक्षकस्य कप्तानः अपहृतवान्।
25:16 द्वौ स्तम्भौ, एकः समुद्रः, आधाराः च ये सुलेमानः निर्मितवान्
भगवतः गृहम्; एतेषां सर्वेषां पात्राणां पीतलकं भारहीनम् आसीत्।
25:17 एकस्य स्तम्भस्य ऊर्ध्वता अष्टादशहस्तं, तस्य उपरि अध्यायः च आसीत्
तत् पीतलम् आसीत्, अध्यायस्य ऊर्ध्वता त्रिहस्तम् आसीत्; तथा
माल्याकारं कार्यं, दाडिमानि च परितः अध्यायस्य उपरि, सर्वेषां
पीतलम्, एतेषां सदृशः द्वितीयस्तम्भः मालाकारेण सह आसीत्।
25:18 ततः रक्षकसेनापतिः सेरायाहं मुख्यपुरोहितं गृहीत्वा...
सफनिया द्वितीयः याजकः, द्वारपालाः त्रयः च।
25:19 ततः सः नगरात् बहिः एकं अधिकारीं युद्धपुरुषाणां उपरि आदाय आदाय।
राज्ञः सन्निधौ ये जनाः आसन्, तेषां पञ्च पुरुषाः प्राप्ताः
नगरे, गणस्य च प्रधानलेखकः, यः सङ्गृहीतवान्
भूमिजनाः, षष्टयजनाः च भूमिजनाः यत्
नगरे प्राप्ताः आसन् : १.
25:20 ततः रक्षकसेनापतिः नबूजरादनः एतान् गृहीत्वा तस्य समीपं नीतवान्
बाबिलोनस्य राजा रिब्लापर्यन्तं:
25:21 ततः बाबिलोनराजः तान् आहत्य देशे रिब्लानगरे तान् मारितवान्
हमथस्य । अतः यहूदा तेषां देशात् बहिः नीतः।
25:22 ये च यहूदादेशे अवशिष्टाः जनाः ये
बेबिलोनस्य राजा नबूकदनेस्सरः त्यक्तवान् आसीत्, तेषां उपरि अपि गेदलियां कृतवान्
अहिकमस्य पुत्रः शाफनस्य पुत्रः शासकः।
25:23 यदा सर्वे सेनापतिभिः तेषां पुरुषैः सह तत् श्रुतम्
बेबिलोनराजः गेदलियां राज्यपालं कृतवान्, तत्र गेदलियाम् आगतः
मिस्पानगरं नथनियापुत्रः इस्माइलः, पुत्रः योहाननः च
करिया, तन्हुमेतस्य पुत्रः सेरायः नतोफातीयः, जाजनिया च
माचथीयस्य पुत्रः, ते तेषां पुरुषाः च।
25:24 ततः गेदलिया तान् तेषां पुरुषान् च शपथं कृत्वा तान् अवदत्, भयम्
न कल्दीनां सेवकाः भवेयुः, देशे निवसन्तु, सेवां च कुर्वन्तु
बेबिलोनस्य राजा; तव च भद्रं भविष्यति।
25:25 किन्तु सप्तमे मासे इस्माइलः पुत्रः...
राजवंशस्य एलीशामायाः पुत्रः नथनियाः दशपुरुषैः सह आगतः
तेन सह, गेदलियां च प्रहृत्य सः मृतः, यहूदिनः च
कल्दीयः ये तस्य समीपे मिस्पानगरे आसन्।
25:26 सर्वे जनाः लघु-बृहत्, सेनापतिः च
सेनाः उत्थाय मिस्रदेशम् आगताः यतः ते कल्दीभ्यः भीताः आसन्।
25:27 ततः सप्तत्रिंशत् वर्षे बन्धनस्य...
यहूदाराज यहोयाकीन द्वादशमासे सप्तदिनेषु च
मासस्य विंशतितमे दिने, यत् एविल्मेरोदक् राजा बेबिलोनस्य...
यस्मिन् वर्षे सः राज्यं कर्तुं आरब्धवान् तस्मिन् वर्षे यहोयाकिनस्य राजानं शिरः उत्थापितवान्
यहूदा कारागारात् बहिः;
25:28 ततः सः तं दयालुतया उक्तवान्, तस्य सिंहासनस्य उपरि स्वसिंहासनं स्थापितवान् च
ये राजानः बाबिलोने तेन सह आसन्;
25:29 कारागारवस्त्रं परिवर्त्य पूर्वं नित्यं रोटिकां खादति स्म
तं जीवनस्य सर्वाणि दिवसानि।
25:30 तस्य भत्ता च राज्ञः दत्तः नित्यं भत्ता आसीत्, क
प्रतिदिनं, तस्य जीवनस्य सर्वेषां दिवसानां कृते दैनिकं दरम्।