२ राजानः
24:1 तस्य काले बेबिलोनस्य राजा नबूकदनेस्सरः आगतः, यहोयाकीमः च अभवत्
तस्य सेवकः वर्षत्रयं ततः सः व्यावृत्तः तस्य विरुद्धं विद्रोहं कृतवान्।
24:2 ततः परमेश् वरः तस्य विरुद्धं कल्दीनां समूहान् प्रेषितवान्
सीरियादेशीयाः, मोआबीयानां च समूहाः, अम्मोनानां च समूहाः।
तेन यहूदादेशस्य विनाशार्थं तान् प्रेषितवान्, यथा तेषां वचनम्
परमेश् वरः, यत् सः स्वसेवकैः भविष्यद्वादिभिः उक्तवान्।
24:3 ननु परमेश् वरस् य आज्ञानुसारं यहूदायाः उपरि एतत् अपसारयितुं आगतः
तत्सर्वं मनश्शे पापानाम् कृते तस्य दृष्ट्या बहिः
सः अकरोत्;
24:4 सः यत् निर्दोषं रक्तं पातितवान् तदर्थं च, यतः सः यरुशलेमम् पूरितवान्
निर्दोषरक्तेन सह; यत् परमेश् वरः क्षमाम् अकरोत्।
24:5 यहोयाकीमस्य शेषाणि कार्याणि तस्य सर्वाणि कृतानि च किं न सन्ति
यहूदाराजानाम् इतिहासग्रन्थे लिखितम्?
24:6 ततः यहोयाकीमः स्वपितृभिः सह निद्रां गतः, तस्य पुत्रः यहोयाकीनः राज्यं कृतवान्
तस्य स्थाने ।
24:7 मिस्रदेशस्य राजा पुनः स्वदेशात् बहिः न आगतः यतः...
बेबिलोनराजः मिस्रनद्याः नदीं प्रति नीतवान् आसीत्
यूफ्रेटिसः यत् किमपि मिस्रदेशस्य राजानः विषये आसीत्।
24:8 यदा यहोयाखिनः राज्यं कर्तुं आरब्धवान् तदा अष्टादशवर्षीयः आसीत्, सः राज्यं कृतवान्
यरुशलेमनगरे मासत्रयं यावत्। तस्य मातुः च नाम नेहुष्टा, द...
यरुशलेमनगरस्य एलनाथनस्य पुत्री।
24:9 सः परमेश् वरस् य दृष्टौ दुष् टम् अकरोत्, यथा
सर्वं यत् तस्य पित्रा कृतम् आसीत्।
24:10 तस्मिन् समये बेबिलोनराजस्य नबूकदनेस्सरस्य सेवकाः उपरि आगतवन्तः
यरुशलेमविरुद्धं नगरं व्याप्तम्।
24:11 ततः बेबिलोनस्य राजा नबूकदनेस्सरः तस्य नगरस्य विरुद्धं आगतः
भृत्याः तत् व्याप्तवन्तः एव।
24:12 यहूदाराजः यहोयाकीनः बाबिलोनराजस्य समीपं निर्गतवान्।
तस्य माता, तस्य दासाः, तस्य राजपुत्राः, तस्य अधिकारिणः च
बाबिलोनराजः तस्य शासनस्य अष्टमे वर्षे तं गृहीतवान्।
24:13 ततः सः परमेश् वरस् य गृहस्य सर्वाणि निधयः बहिः आनयत् ।
राज्ञः गृहनिधिं च सर्वपात्राणि खण्डयित्वा
सुवर्णस्य यत् इस्राएलराजः सुलेमानः परमेश् वरस् य मन् दिरे निर्मितवान् ।
यथा परमेश् वरः अवदत्।
24:14 ततः सः सर्वं यरुशलेमम्, सर्वान् राजपुत्रान्, सर्वान् च
वीर्यवान् वीर्यवान् दशसहस्राणि अपि बद्धाः सर्वे शिल्पिनः |
तथा लोहाराः: कोऽपि न अवशिष्टः, केवलं दरिद्रतमप्रकारस्य जनानां विहाय
भूः।
24:15 ततः सः यहोयाकिनं बाबिलोननगरं नीतवान्, राज्ञः मातरं च...
राज्ञः भार्याः, तस्य अधिकारिणः, भूमिस्य च महाबलाः, ताः
यरुशलेमतः बेबिलोननगरं प्रति बन्धने नीतवान्।
24:16 सर्वे च पराक्रमिणः सप्तसहस्राणि शिल्पिनः लोहाराः च
सहस्रं, ये सर्वे बलवन्तः युद्धाय योग्याः, तेषां अपि राजा
बेबिलोनः बेबिलोनदेशं बद्धः आनयत्।
24:17 ततः बेबिलोनस्य राजा मत्तनियां स्वपितुः भ्रातरं स्वस्य राजानं कृतवान्
तस्य स्थाने स्वनाम सिदकिय्याह इति परिवर्तयति स्म।
24:18 सिदकियः एकविंशतिवर्षीयः आसीत् यदा सः राज्यं कर्तुं आरब्धवान्, सः
यरुशलेमनगरे एकादशवर्षं यावत् राज्यं कृतवान्। तस्य मातुः नाम हमुतालः आसीत् ।
लिब्नानगरस्य यिर्मयाहस्य पुत्री।
24:19 सः परमेश् वरस् य दृष्टौ दुष् टम् अकरोत्
यहोयाकीमः यत् किमपि कृतवान् तत् सर्वं।
24:20 यतः परमेश्वरस्य क्रोधेन यरुशलेमनगरे,...
यहूदा, यावत् सः तान् स्वसमीपात् बहिः न निष्कासितवान्, सः सिदकियः
बेबिलोनराजस्य विरुद्धं विद्रोहं कृतवान्।