२ राजानः
23:1 ततः राजा प्रेषितवान्, ते च यहूदादेशस्य सर्वान् प्राचीनान् तस्य समीपं सङ्गृहीतवन्तः
यरुशलेमस्य च।
23:2 ततः राजा सर्वैः पुरुषैः सह भगवतः गृहं गतः
यहूदा येरुसलेमनिवासिनः सर्वेऽपि याजकाः च।
भविष्यद्वादिनाश्च सर्वे जनाः लघुमहानौ च पठितवान्
तेषां कर्णेषु सन्धिग्रन्थस्य सर्वाणि वचनानि प्राप्तानि
भगवतः गृहे।
23:3 राजा स्तम्भस्य समीपे स्थित्वा परमेश्वरस्य समक्षं सन्धिं कृतवान् यत्...
भगवतः अनुसरणं कुर्वन्तु, तस्य आज्ञां तस्य साक्ष्यं च पालन्तु
तस्य विधानं च सर्वहृदयेन सर्वात्मना च, करणाय
अस्य सन्धिस्य वचनं यत् अस्मिन् ग्रन्थे लिखितम् आसीत्। सर्वे च
जनाः सन्धिं प्रति स्थितवन्तः।
23:4 राजा हिल्किया महापुरोहितं, तस्य याजकान् च आज्ञापयत्
द्वितीयः क्रमः, द्वारपालाः च, बहिः आनेतुं
भगवतः मन्दिरं सर्वाणि पात्राणि बालस्य कृते निर्मिताः
वने, स्वर्गस्य सर्वेषां गणानां कृते च, सः तान् बहिः दग्धवान्
यरुशलेम किद्रोनक्षेत्रेषु तेषां भस्मं च नीतवान्
बेथेल्।
23:5 सः मूर्तिपूजकपुरोहितान् निपातितवान्, ये यहूदाराजानाम् आसन्
यहूदानगरेषु उच्चस्थानेषु धूपदाहार्थं नियुक्तः, तथा च
यरुशलेमस्य परितः स्थानेषु; तान् अपि धूपं दहन्ति स्म
बालं सूर्याय चन्द्राय च ग्रहेभ्यः सर्वेभ्यः च
स्वर्गस्य गणः ।
23:6 सः परमेश् वरस् य गृहात् बहिः वने बहिः आनयत्
यरुशलेम, किद्रोन-नद्याः यावत्, किद्रोन-नद्याः तत् दग्धवान्,...
लघु चूर्णं कृत्वा तस्य चूर्णं चितासु क्षिप्तवान्
प्रजानां सन्तानानां ।
23:7 ततः सः सदोमीनां गृहाणि भग्नवान्, ये गृहस्य समीपे आसन्
यत्र स्त्रियः वने लम्बनानि बुनन्ति स्म, तत्र परमेश् वरः।
23:8 सः सर्वान् याजकान् यहूदानगरेभ्यः बहिः आनय दूषितवान्
उच्चस्थानानि यत्र याजकाः धूपं दहन्ति स्म, गेबातः...
बेर्शेबा, द्वारेषु ये उच्चस्थानानि आसन्, तान् भङ्क्तु
नगरस्य राज्यपालस्य यहोशूद्वारात् प्रविश्य ये आसन्
नगरस्य द्वारे कस्यचित् पुरुषस्य वामहस्ते।
23:9 तथापि उच्चस्थानानां याजकाः वेदीं न आगतवन्तः
यरुशलेमनगरे परमेश् वरः, किन्तु ते अखमीरीं रोटिकां खादितवन्तः
तेषां भ्रातरः।
23:10 ततः सः तोफेथं दूषितवान् यत् तस्य सन्तानस्य उपत्यकायां वर्तते
हिन्नोम, यत् कोऽपि पुरुषः स्वपुत्रं वा स्वपुत्रीं वा गन्तुं न अर्हति
अग्निः मोलेकं प्रति।
23:11 ततः सः अश्वान् अपहृतवान् ये यहूदाराजैः दत्ताः
सूर्यः, भगवतः गृहस्य प्रवेशे, कक्षेण
नाथनमेलेकः कक्षपालः, यः उपनगरेषु आसीत्, सः च दग्धवान्
सूर्यस्य रथाः अग्निना सह |
23:12 अहाजस्य ऊर्ध्वकक्षस्य उपरि ये वेदीः आसन्, ये च...
यहूदाराजाः मनश्शेन येषु वेदीषु निर्मिताः आसन्
भगवतः गृहस्य प्राङ्गणद्वयं राजा ताडितवान्,...
ततः तान् विच्छिद्य तेषां रजः च नद्यः क्षिपतु
किद्रोन् ।
23:13 यरुशलेमस्य पुरतः ये उच्चस्थानानि दक्षिणतः आसन्
भ्रष्टाचारपर्वतस्य हस्तः, यः इस्राएलराजस्य सोलोमनस्य आसीत्
अष्टोरेथस्य कृते सिदोनीयानां घृणितस्य केमोशस्य च कृते निर्मितवान्
मोआबीनां घृणितम्, मिलकोमस्य च घृणितम्
अम्मोनस्य सन्तानं राजा दूषितं कृतवान्।
23:14 ततः सः प्रतिमाः खण्डयित्वा वनेः छित्त्वा पूरितवान्
तेषां स्थानानि मनुष्याणां अस्थिभिः सह।
23:15 बेथेलनगरे या वेदी आसीत्, यारोबामस्य उच्चस्थानं च
नबातस्य पुत्रः यः इस्राएलं पापं कृतवान्, सः तां वेदीं च...
उच्चस्थानं भग्नं कृत्वा उच्चस्थानं दग्धं कृत्वा मुद्रितवान्
लघु चूर्णं यावत्, वनं च दग्धवान्।
23:16 यदा योशियः स्वं भ्रमति स्म तदा सः तत्रत्यानि समाधिस्थानानि अपश्यत्
पर्वतं प्रेषयित्वा च श्मशानात् अस्थीनि बहिः आदाय
वेदीयां तानि दग्धा, दूषितं च इति वचनम्
यः परमेश् वरस् य पुरुषः प्रचारितवान्, यः एतानि वचनानि प्रचारितवान्।
२३ - १७ - अथ सः अवदत् यत् तत् किं उपाधिः पश्यामि । पुरस्य च पुरुषाः
तस्मै अवदत्, “यहूदादेशात् आगतः परमेश्वरस्य पुरुषस्य समाधिः अस्ति।
एतानि च त्वया कृतानि वेदीविरुद्धं प्रचारितवान्
बेथेल्।
23:18 ततः सः अवदत्, “अस्तु, सः। न कश्चित् अस्थीनि चालयेत्। अतः ते तस्य
अस्थिमात्रं सामरियादेशात् निर्गतस्य भविष्यद्वादिनास्थिभिः सह।
23:19 उच्चस्थानानां च सर्वाणि गृहाणि ये नगरेषु आसन्
सामरिया, या इस्राएलराजाः प्रभुं क्रुद्धं कर्तुं कृतवन्तः
क्रोधं, योशियाहः अपहृत्य, तान् सर्वान् कर्मणाम् अकरोत् यत्
सः बेथेल्-नगरे कृतवान् आसीत् ।
23:20 ततः सः सर्वान् उच्चस्थानानां याजकान् हतवान् ये तत्र आसन्
वेदीं कृत्वा तेषु मनुष्याणां अस्थीनि दह्य यरुशलेमनगरं प्रत्यागतवन्तः।
23:21 ततः राजा सर्वान् जनान् आज्ञापयत्, “फस्तारपर्वं पालयन्तु।”
युष्माकं परमेश् वरः परमेश् वरः, यथा अस्मिन् सन् तिस् य पुस्तके लिखितम्।
23:22 ननु न्यायाधीशानां दिवसात् एतादृशः निस्तारपर्वः न आयोजितः आसीत्
यः इस्राएलस्य न्यायं कृतवान्, न इस्राएलराजानाम् सर्वेषु दिनेषु, न च
यहूदाराजाः;
23:23 किन्तु राजा योशियाहस्य अष्टादशवर्षे यस्मिन् वर्षे अयं निस्तारपर्वः अभवत्
यरुशलेमनगरे परमेश् वरस् य समक्षं धारिताः।
23:24 अपि च परिचितात्मना सह श्रमिकाः, जादूगराः, च...
प्रतिमाः, मूर्तयः च, सर्वे घृणितवस्तूनि च ये गुप्तचराः अभवन्
यहूदादेशं यरुशलेमदेशे च योशियः त्यक्तवान्
ग्रन्थे यत् नियमस्य वचनं लिखितम् आसीत् तत् कुरु यत् हिल्कियाहः
याजकः परमेश् वरस् य गृहे लब्धः।
23:25 तस्य सदृशः कोऽपि राजा नासीत् यः परमेश् वरं प्रति गतवान्
सर्वहृदयेन सर्वात्मना च सर्वशक्त्या च।
मूसाया: सर्वविधानानुसारं; न च तस्य पश्चात् तत्र कोऽपि उत्थितः
तस्य इव ।
23:26 तथापि परमेश् वरः स्वस्य महान् उग्रतायाः उग्रतायाः न निवृत्तः
क्रोधः, येन तस्य क्रोधः यहूदादेशस्य विरुद्धं प्रज्वलितः, सर्वेषां कारणात्
मनश्शेन तम् उत्तेजितम् इति उत्तेजनानि।
23:27 ततः परमेश् वरः अवदत्, “अहं यथा मया यहूदा अपि मम दृष्टौ दूरं करिष्यामि।”
इस्राएलं दूरीकृत्य मम यरुशलेमनगरं पातयिष्यति
चयनितं, यस्य गृहस्य च मया उक्तं, मम नाम तत्र भविष्यति।
23:28 योशियाहस्य शेषाणि कार्याणि तस्य सर्वाणि कृतानि च किं न सन्ति
यहूदाराजानाम् इतिहासग्रन्थे लिखितम्?
23:29 तस्य काले मिस्रदेशस्य राजा फारोहनेकोः देशस्य राजानः विरुद्धं गतः
अश्शूरस्य यूफ्रेटिसनदीपर्यन्तं राजा योशियः तस्य विरुद्धं गतः। स च
तं दृष्ट्वा मेगिद्दोनगरे तं मारितवान्।
23:30 तस्य सेवकाः तं मेगिद्दोतः मृतं रथेन नीत्वा आनीतवन्तः
तं यरुशलेमनगरं गत्वा स्वसमाधौ दफनम् अकरोत्। तथा प्रजाः
भूमिः योशियाहस्य पुत्रं यहोआहाजं गृहीत्वा अभिषिच्य तं निर्मितवती
पितुः स्थाने राजा।
23:31 यदा यहोआहाजः राज्यं कर्तुं प्रवृत्तः तदा त्रिविंशतिवर्षीयः आसीत्; स च
यरुशलेमनगरे मासत्रयं राज्यं कृतवान्। तस्य मातुः नाम हमुतालः आसीत् ।
लिब्नानगरस्य यिर्मयाहस्य पुत्री।
23:32 सः परमेश् वरस्य दृष्टौ यत् दुष्टं तत् कृतवान्
तस्य पितृभिः यत् किमपि कृतं तत् सर्वं।
23:33 फिरौनकोः तं हमतदेशे रिब्लानगरे समूहेषु स्थापयति स्म, यत्...
सः यरुशलेमनगरे राज्यं न कर्तुं शक्नोति; भूमिं च एकस्य करं कृत्वा स्थापयति
रजतस्य शतप्रतिभां सुवर्णस्य च।
23:34 ततः फारोहनेको योशियस्य पुत्रं एलियाकीम् इत्यस्य कक्षे राजा कृतवान्
पिता योशियाहः यहोयाकीम इति नामकरणं कृत्वा यहोआहाजं गृहीतवान्
दूरम्, सः मिस्रदेशम् आगत्य तत्रैव मृतः।
23:35 यहोयाकीमः रजतं सुवर्णं च फारों दत्तवान्। परन्तु सः करं दत्तवान्
भूमिं फारो आज्ञानुसारं धनं दातुं: सः
देशस्य जनानां रजतं सुवर्णं च प्रत्येकस्य आग्रहं कृतवान्
तस्य करस्य अनुसारं फारोहनेकों दातुं।
23:36 यदा यहोयाकीमः राज्यं कर्तुं आरब्धवान् तदा पञ्चविंशतिवर्षीयः आसीत्; स च
यरुशलेमनगरे एकादशवर्षं यावत् राज्यं कृतवान्। तस्य मातुः नाम जबुदा आसीत्।
रुमानगरस्य पेदायायाः कन्या।
23:37 सः परमेश् वरस्य दृष्टौ यत् दुष्टं तत् कृतवान्
तस्य पितृभिः यत् किमपि कृतं तत् सर्वं।