२ राजानः
22:1 यदा योशियः राज्यं कर्तुं आरब्धवान् तदा अष्टवर्षीयः आसीत्, सः त्रिंशत् राज्यं कृतवान्
यरुशलेमनगरे एकवर्षं च। तस्य मातुः च नाम जेडिदा, द...
बोस्काथस्य अदायायाः पुत्री।
22:2 सः परमेश् वरस्य दृष्टौ यत् उचितं तत् कृतवान्, अन्तः गतः
पितुः दाऊदस्य मार्गं यावत्, दक्षिणहस्तं न गतवान्
वामे वा ।
22:3 ततः अष्टादशवर्षे राजा योशियाहस्य राजा
अजालियाहपुत्रं शाफनं मेशुल्लमपुत्रं शास्त्रज्ञं प्रेषितवान्
भगवतः गृहं वदन्।
22:4 महापुरोहितस्य हिल्कियाहस्य समीपं गत्वा सः रजतस्य योगं करोतु
द्वारपालानां यत् परमेश् वरस् य गृहे नीता
जनानां समागताः : १.
22:5 ते तत् कार्यकर्तृणां हस्ते समर्पयन्तु, यत्...
भगवतः गृहस्य निरीक्षणं कुर्वन्तु, ते च तत् ददतु
परमेश् वरस् य गृहे यत् कार्यं वर्तते, तस् य कर्तारः, तेषां मरम्मतार्थं
गृहस्य भङ्गाः, २.
22:6 काष्ठकारेभ्यः, निर्मातृभ्यः, शिलाकारेभ्यः, काष्ठानि क्रीतुम्, उत्कीर्णानि च
गृहस्य मरम्मतार्थं शिला ।
22:7 तथापि तेषां धनस्य गणना न कृता
तेषां हस्ते समर्पिताः यतः ते निष्ठापूर्वकं व्यवहारं कुर्वन्ति स्म।
22:8 तदा हिल्किया महायाजकः शाफनं शास्त्रज्ञं अवदत्, “अहं प्राप्नोमि।”
भगवतः गृहे व्यवस्थाग्रन्थः। हिल्कियः च पुस्तकं दत्तवान्
शाफनं प्रति, सः च तत् पठितवान्।
22:9 ततः शाफनः शास्त्रज्ञः राज्ञः समीपम् आगत्य राज्ञः वचनं आनयत्
पुनः उक्तवान्, “तव दासाः यत् धनं प्राप्तं तत् सङ्गृहीतवन्तः।”
गृहं कार्यं कर्तृणां हस्ते समर्पितं च।
ये भगवतः गृहस्य निरीक्षणं कुर्वन्ति।
22:10 शाफनः शास्त्रज्ञः राजानं दर्शितवान्, “हिल्किया याजकस्य अस्ति।”
मम कृते पुस्तकं प्रदत्तवान्। शाफनः च राज्ञः पुरतः पठितवान्।
22:11 ततः राजा यदा पुस्तकस्य वचनं श्रुतवान्
नियमः, यत् सः स्ववस्त्राणि विदारयति।
22:12 राजा हिल्किया याजकं अहिकाम् पुत्रं च आज्ञापयत्
शाफनः, अचबोरः च मीकायाः पुत्रः, शाफनः च शास्त्री, च
असहयः राज्ञः सेवकः कथयन्।
22:13 गच्छ, मम, जनानां, सर्वेषां च कृते परमेश् वरं पृच्छतु
यहूदा, अस्य पुस्तकस्य वचनानां विषये यत् लभ्यते, यतः महत् अस्ति
अस्माकं पितृभ्यः प्रज्वलितः परमेश् वरस् य क्रोधः
न तु अस्य पुस्तकस्य वचनं श्रुत्वा तत् सर्वं यथावत् कर्तुं
यत् अस्माकं विषये लिखितम् अस्ति।
22:14 अतः हिल्किया याजकः, अहिकाम, अचबोर, शाफन, असहिया च।
तिक्वापुत्रस्य शल्लुमस्य पत्नी हुल्दा भविष्यद्वादिनीं समीपं गतः।
हरहस्य पुत्रः, अलमारीपालकः; (अधुना सा यरुशलेमनगरे निवसति स्म।”
महाविद्यालये;) तया सह च संवादं कृतवन्तः।
22:15 सा तान् अवदत्, “इस्राएलस्य परमेश् वरः यहोवा कथयति, पुरुषं कथयतु।”
यत् त्वां मम समीपं प्रेषितवान्,
22:16 एवम् वदति परमेश् वरः, पश्य, अहम् अस्मिन् स्थाने, उपरि च दुष्कृतं आनयिष्यामि
तत्रवासिनः, पुस्तकस्य सर्वं वचनं यत् राजा
यहूदाया: पठितम्।
22:17 यतः ते मां त्यक्त्वा अन्यदेवेभ्यः धूपं दग्धवन्तः।
येन ते सर्वैः हस्तकर्मभिः मां क्रुद्धं कुर्वन्ति;
अतः मम कोपः अस्मिन् स्थाने प्रज्वलितः भविष्यति, न भविष्यति
शमितम् ।
22:18 किन्तु यहूदाराजाय यः युष्मान् परमेश्वरं पृच्छितुं प्रेषितवान्, तस्मै एवं
यूयं तं वदथ, इस्राएलस्य परमेश् वरः परमेश् वरः एतदं वदति, “
यानि वचनानि त्वया श्रुतानि;
22:19 यतः तव हृदयं कोमलम् आसीत्, त्वं च पुरतः विनयितवान्
भगवन्, यदा मया एतस्य स्थानस्य विरुद्धं च यत् उक्तं तत् श्रुत्वा
तत्रवासिनः विनाशं भवेयुः इति क
शापं कृत्वा तव वस्त्राणि विदारयित्वा मम पुरतः रोदिति; मया अपि श्रुतम्
त्वां वदति परमेश् वरः।
22:20 अतः पश्य, अहं त्वां तव पितृणां समीपं सङ्गृह्णामि, त्वं च भविष्यसि
शान्तिपूर्वकं तव चितायां समागतः; न च तव नेत्राणि सर्वाणि द्रक्ष्यन्ति
दुष्टं यत् अहम् अस्मिन् स्थाने आनयिष्यामि। ते च राज्ञः वचनं आनयन्
पुनः।