२ राजानः
21:1 मनश्शे द्वादशवर्षीयः आसीत् यदा सः राज्यं कर्तुं आरब्धवान्, पञ्चाशत् वर्षाणि च राज्यं कृतवान्
यरुशलेमनगरे पञ्च वर्षाणि च। तस्य मातुः नाम हेफ्जीबा आसीत्।
21:2 सः परमेश् वरस् य दृष्टौ दुष् टम् अकरोत्, तदनन्तरम्
ये परमेश् वरः बालकानां समक्षं निष्कासितवान्, तेषां विश् वासाः
इजरायलस्य ।
21:3 यतः सः पुनः उच्चस्थानानि निर्मितवान् यत् तस्य पितुः हिजकियाहः आसीत्
नष्टः; सः बालस्य कृते वेदीः उत्थाप्य वने यथा कृतवान्
इस्राएलस्य राजा अहाबः; स्वर्गसमूहं च सर्वान् पूजयित्वा सेवयामास
ते।
21:4 सः परमेश् वरस् य गृहे वेदीः निर्मितवान्, यस्य विषये परमेश् वरः अवदत् , “इन्
यरुशलेम मम नाम स्थापयिष्यामि।
21:5 सः स्वर्गस्य सर्वेषां गणानाम् कृते वेदीनां निर्माणं प्राङ्गणद्वये कृतवान्
भगवतः गृहम्।
21:6 सः स्वपुत्रं अग्निना गमनं कृत्वा कालान् अवलोक्य प्रयुक्तवान्
मंत्रमुग्धानि, परिचितैः आत्माभिः, जादूगरैः च व्यवहारं कृतवान्: सः कृतवान्
तस्य क्रोधं जनयितुं परमेश् वरस् य समक्षं बहु दुष् टम्।
21:7 ततः सः गृहे यत् वने निर्मितवान् तस्य उत्कीर्णप्रतिमाम् अस्थापयत्, यस्य...
यत् परमेश् वरः दाऊदं तस्य पुत्रं सोलोमनं च अवदत् , “अस्मिन् गृहे च
यरुशलेमनगरे अहं इस्राएलस्य सर्वेभ्यः गोत्रेभ्यः चिनोमि
मम नाम नित्यं स्थापयतु:
21:8 अहं च इस्राएलस्य पादौ पुनः देशात् बहिः न गच्छामि
यत् मया तेषां पितृभ्यः दत्तम्; केवलं यदि ते यथावत् कर्तुं अवलोकयिष्यन्ति
यत्किमपि मया तेभ्यः आज्ञापितं, तत्सर्वं नियमानुसारं च मम
सेवकः मूसा तान् आज्ञापयत्।
21:9 किन्तु ते न श्रुतवन्तः, मनश्शे च तान् अधिकं दुष्टं कर्तुं प्रलोभितवान्
ये राष्ट्राणि परमेश् वरः इस्राएलस् य समक्षं नाशितवान्।
21:10 ततः परमेश् वरः स्वसेवकैः भविष्यद्वादिनोऽब्रवीत्।
21:11 यतः यहूदाराजः मनश्शे एतानि घृणितकार्यं कृतवान्, अकरोत् च
अमोरीजनाः यत् किमपि कृतवन्तः तस्मात् अपि दुष्टं कृतवान्।
यहूदाम् अपि स्वमूर्तिभिः सह पापं कृतवान्।
21:12 अतः इस्राएलस्य परमेश् वरः परमेश् वरः इत् यम् वदति, पश्य, अहम् तादृशान् आनयामि
यरुशलेम-यहूदा-देशयोः दुष्टं यत् यः कश्चित् तत् शृणोति, सः स्वस्य एव
कर्णाः ज्वलन्ति।
21:13 अहं यरुशलेमस्य उपरि सामरियारेखां, पतनं च प्रसारयिष्यामि
अहाबस्य वंशस्य, अहं यरुशलेमम् अपमार्जयिष्यामि यथा मनुष्यः पात्रं मार्जयति।
तत् मार्जयन्, उल्टावस्थां च कृत्वा।
21:14 अहं च मम उत्तराधिकारस्य अवशिष्टान् त्यक्त्वा तान् मोचयिष्यामि
तेषां शत्रुणां हस्ते; ते च शिकाराः लुण्ठिताः च भविष्यन्ति
तेषां सर्वेभ्यः शत्रुभ्यः;
21:15 यतः ते मम दृष्टौ दुष्टं कृतवन्तः, कृतवन्तः च
मां क्रुद्धं कृतवान् यतः तेषां पितरः यस्मिन् दिने निर्गताः
मिस्रदेशः अद्यपर्यन्तं।
21:16 मनश्शे अपि निर्दोषं रक्तं बहु पातितवान्, यावत् सः पूरितवान्
यरुशलेमम् एकस्मात् अन्तः अन्यतमं यावत्; तस्य पापस्य पार्श्वे येन सः कृतवान्
यहूदा पापं कर्तुं, यत् परमेश् वरस् य दुष् टम् आसीत्।
21:17 मनश्शेः शेषं कृतं सर्वं तस्य पापं च
यत् सः पापं कृतवान्, किं तानि इतिहासग्रन्थे न लिखितानि
यहूदाराजाः?
21:18 ततः मनश्शे स्वपितृभिः सह सुप्तवान्, तस्य उद्याने च दफनः अभवत्
स्वगृहं उज्जा-उद्याने, तस्य स्थाने तस्य पुत्रः आमोनः राज्यं कृतवान्।
21:19 आमोनः यदा राजं कर्तुं आरब्धवान् तदा द्वाविंशतिवर्षीयः आसीत्, सः राज्यं कृतवान्
वर्षद्वयं यरुशलेमनगरे। तस्य मातुः नाम मेशुलेमेथः, द...
जोतबाहस्य हारुजस्य पुत्री ।
21:20 सः पिता इव परमेश् वरस् य दृष्टौ दुष् टम् अकरोत्
मनश्शे अकरोत्।
21:21 सः यथा पिता गतः, तत् सर्वं मार्गं गत्वा तस्य सेवां कृतवान्
पिता यत् मूर्तिं सेवितवान्, तानि च पूजयति स्म।
21:22 ततः सः स्वपितृणां परमेश्वरं परमेश् वरं त्यक्त्वा मार्गं न गतः
प्रभुः।
21:23 अमोनस्य दासाः तस्य विरुद्धं षड्यन्त्रं कृत्वा तस्य गृहे राजानं मारितवन्तः
स्वगृहम् ।
21:24 ततः परं देशस्य जनाः राजानस्य विरुद्धं षड्यन्त्रं कृतवन्तः सर्वान् मारितवन्तः
अमोन; तस्य स्थाने देशस्य जनाः तस्य पुत्रं योशियां राजानं कृतवन्तः।
21:25 अमोनस्य यत् शेषं कृत्यं तत् किं न लिखितम्
यहूदाराजानाम् इतिहासग्रन्थः?
21:26 सः उज्जा-उद्याने स्वसमाधिस्थले दफनः अभवत्, योशियः च तस्य
तस्य स्थाने पुत्रः राज्यं कृतवान् ।