२ राजानः
20:1 तेषु दिनेषु हिजकियसः मृत्योः यावत् रोगी आसीत्। तथा यशायाहः भविष्यद्वादिः द
अमोजस्य पुत्रः तस्य समीपम् आगत्य तम् अवदत्, “ईश्वरः कथयति, सेट्।”
तव गृहं क्रमेण; त्वं हि म्रियसे, न जीविष्यसि।”
20:2 ततः सः भित्तिं प्रति मुखं कृत्वा परमेश्वरं प्रार्थितवान्।
20:3 अहं भवन्तं प्रार्थयामि, हे भगवन्, इदानीं स्मर्यतां यत् अहं भवतः पुरतः कथं प्रविष्टवान्
सत्यं सिद्धहृदयेन च यत् तव हितं तत् कृतवान्
दृश्य। हिजकियः च रुदति स्म।
20:4 ततः पूर्वं यशायाहः मध्यप्राङ्गणं प्रति निर्गतवान्।
यत् परमेश् वरस् य वचनं तस्य समीपम् आगतं।
20:5 पुनः परिवर्त्य मम प्रजानां सेनापतिं हिजकियाहं कथयतु इति
प्रभो, तव पितुः दाऊदस्य परमेश्वरः, अहं तव प्रार्थनां श्रुतवान्, अहं दृष्टवान्
तव अश्रुपातं पश्य, अहं त्वां चिकित्सां करिष्यामि, तृतीये दिने त्वं उपरि गमिष्यसि
भगवतः गृहं प्रति।
20:6 अहं भवतः दिवसेषु पञ्चदश वर्षाणि योजयिष्यामि। अहं च त्वां मोचयिष्यामि च
अश्शूरराजस्य हस्तात् एतत् नगरं निर्गतम्; अहं च एतस्य रक्षणं करिष्यामि
मम कृते मम सेवकस्य दाऊदस्य कृते च नगरम्।
20:7 यशायाहः अवदत्, “पिप्पलीपिण्डं गृहाण।” ते च गृहीत्वा तस्य उपरि निधाय
क्वथति, सः च स्वस्थः अभवत्।
20:8 हिजकिय्याहः यशायाहं अवदत्, “प्रभुः यत् इच्छति तत् किं चिह्नं भविष्यति।”
मां स्वस्थं कुरु, अहं तृतीयं परमेश् वरस् य गृहं गमिष्यामि
दिनं?
20:9 यशायाहः अवदत्, “ईश्वरस्य एतत् चिह्नं भवतः कृते भविष्यति, यत् परमेश्वरः
यत् उक्तं तत् करिष्यति, छाया दश अग्रे गमिष्यति
डिग्री, अथवा दश डिग्री पश्चात् गच्छतु?
20:10 तदा हिजकिय्याहः अवदत्, “छायायाः दश अवतरणं लघु वस्तु अस्ति।”
डिग्री: न, परन्तु छाया दश डिग्री पश्चात् प्रत्यागच्छतु।
20:11 यशायाहः भविष्यद्वादिः परमेश् वरं आह्वयति स्म, सः छायाम् आनयत्
दश अंशाः पश्चात्, येन अहाजस्य डायलमध्ये अधः गतः आसीत्।
20:12 तस्मिन् समये बाबिलोनराजस्य बलादानस्य पुत्रः बेरोदचबलादनः प्रेषितवान्
पत्राणि हिजकियाहं च उपहारं च दत्तवान् यतः सः श्रुतवान् यत् हिजकियाहस्य कृते अस्ति
रोगी अभवत्।
20:13 ततः हिजकिय्याहः तान् श्रुत्वा स्वगृहस्य सर्वान् दर्शितवान्
बहुमूल्यं रजतं सुवर्णं च मसाला च
बहुमूल्यं लेपं सर्वं तस्य कवचगृहं सर्वं च यत् आसीत्
तस्य निधिषु प्राप्तः, तस्य गृहे किमपि नासीत्, न च तस्य सर्वेषु
प्रभुत्वं, यत् हिजकिय्याहः तान् न दर्शितवान्।
20:14 ततः यशायाहः भविष्यद्वादिः हिजकियाराजस्य समीपम् आगत्य तं अवदत्, “किम्।”
एते पुरुषाः अवदन्? ते च तव समीपं कुतः आगताः? तदा हिजकियः अवदत्।
ते दूरदेशात्, बेबिलोनदेशात् अपि आगताः।
20:15 सः अवदत्, “ते तव गृहे किं दृष्टवन्तः? तदा हिजकिय्याहः प्रत्युवाच।
मम गृहे यत् किमपि अस्ति तत् सर्वं ते दृष्टवन्तः, किमपि नास्ति
मम निधिषु यत् मया तान् न दर्शितम्।
20:16 यशायाहः हिजकियम् अवदत्, “परमेश् वरस् य वचनं शृणु।”
20:17 पश्य, दिवसाः आगच्छन्ति यत् भवतः गृहे यत् किमपि अस्ति तत् सर्वं च यत्...
तव पितरः अद्यपर्यन्तं भण्डारं कृतवन्तः, ते अन्तः नीताः भविष्यन्ति
बेबिलोनः किमपि न अवशिष्यते इति परमेश् वरः वदति।
20:18 तव पुत्राणां च ये त्वत्तो निर्गमिष्यन्ति, ये त्वं जनयिष्यसि।
ते हरन्ति करिष्यन्ति; ते च प्रासादे नपुंसकाः भविष्यन्ति
बेबिलोनस्य राजा ।
20:19 तदा हिजकिय्याहः यशायाहं अवदत्, “यत् त्वं परमेश् वरस् य वचनं भद्रम् अस् ति।”
उक्तवान् । सः च अवदत्, किं न भद्रं यदि मम शान्तिः सत्यं च
दिवसाः?
20:20 हिजकियाहस्य शेषं कृत्यं तस्य सर्वं पराक्रमं च कथं निर्मितवान्
कुण्डं, नाली च, जलं च नगरे आनयत्, किं न
यहूदाराजानाम् इतिहासग्रन्थे लिखितम्?
20:21 हिजकियाः पितृभिः सह निद्रां गतः, तस्य पुत्रः मनश्शे तस्य राज्यं कृतवान्
स्थाने ।