२ राजानः
19:1 तदा हिजकिय्याहः राजा तत् श्रुत्वा स्वस्य विदारितवान्
वस्त्रं कृत्वा वस्त्रेण आवृत्य गृहं प्रविष्टवान्
प्रभुः।
19:2 ततः सः एलियाकीम्, यः गृहस्य अधिपतिः आसीत्, शेबना च प्रेषितवान्
शास्त्रज्ञः, याजकानाम् प्राचीनाः च यशायाहं प्रति बोटवस्त्रेण आवृताः
अमोजस्य पुत्रः भविष्यद्वादिः।
19:3 ते तम् अवदन्, हिजकिय्याहः कथयति, अद्य दिनम् अस्ति
क्लेशस्य, भर्त्सनस्य, निन्दायाः च; बालकाः हि आगताः
जन्म, न च प्रसवस्य बलं विद्यते।
19:4 भवतु भवतः परमेश्वरः परमेश् वरः रबशाकेः सर्वान् वचनं श्रोष्यति, यः
अश्शूरराजः तस्य स्वामिना जीवितं परमेश्वरं निन्दितुं प्रेषितः। तथा
तव परमेश् वरः परमेश् वरः श्रुतवान् तानि वचनानि भर्त्सयिष् यति, अतः उत्थापयतु
अवशिष्टानां अवशिष्टानां कृते भवतः प्रार्थनां कुरुत।
19:5 अतः हिजकियाहराजस्य सेवकाः यशायाहस्य समीपम् आगतवन्तः।
19:6 यशायाहः तान् अवदत्, यूयं स्वामिनं एवं वदथ, एवं वदथ
परमेश् वरः, यत् वचनं भवता श्रुतं येन वा वचनं मा भैषीहि
अश्शूरराजस्य सेवकाः मां निन्दितवन्तः।
19:7 पश्य, अहं तस्य उपरि विस्फोटं प्रेषयिष्यामि, सः च अफवाः श्रोष्यति,...
स्वभूमिं प्रति आगमिष्यति; अहं च तं खड्गेन पतनं करिष्यामि
स्वभूमौ ।
19:8 ततः रबशाकेः पुनः आगत्य अश्शूरराजं युद्धं कुर्वन्तं दृष्टवान्
लिबना, यतः सः लाकीशतः प्रस्थितः इति श्रुतवान्।
19:9 यदा सः इथियोपियाराजस्य तिरहकायाः विषये वचनं श्रुतवान्, “पश्यतु, सः आगतः।”
त्वां प्रति युद्धं कर्तुं निर्गतवान्, सः हिजकियाहस्य समीपं पुनः दूतान् प्रेषितवान्।
इति वदन् ।
19:10 एवं यूयं यहूदाराजं हिजकियाहं वदथ, भवतः परमेश्वरः मा भवतु
यस्मिन् त्वं विश्वससि, यरुशलेमम् न भविष्यति इति त्वां वञ्चय
अश्शूरराजस्य हस्ते समर्पितः।
19:11 पश्य त्वं श्रुतवान् अश्शूरराजैः सर्वेषां कृते यत् कृतम्
भूमिः, तान् सर्वथा नाशयित्वा, किं त्वं मुक्तः भविष्यसि?
19:12 किं मम पितृभ्यः राष्ट्रदेवताः तान् मोचितवन्तः
नष्टः; यथा गोजान्, हारानः, रेसेफः, अदनसन्ततिः च
ये थेलासरनगरे आसन्?
१९ - १३ - क्व हमथस्य राजा अर्पादस्य राजा च राजा
सेफार्वैम्, हेना, इवाहः च नगरम्?
19:14 हिजकिय्याहः दूतानां हस्तपत्रं गृहीत्वा पठितवान्
it: हिजकियाहः परमेश् वरस् य गृहं गत्वा तत् प्रसारितवान्
भगवतः पुरतः।
19:15 ततः हिजकियाहः परमेश् वरस् य समक्षं प्रार्थयन् अवदत् , हे इस्राएलस् य परमेश् वर परमेश् वर।
यः करुबानां मध्ये निवसति, त्वं एव परमेश्वरः असि।
पृथिव्याः सर्वेषां राज्यानां; त्वया द्यावापृथिवी कृता।
19:16 हे भगवन्, कर्णं प्रणमय शृणु, हे भगवन्, तव नेत्राणि उद्घाट्य पश्य, च
सन्नाहेरिबस्य वचनं शृणु, यः तं निन्दितुं प्रेषितवान्
जीवित ईश्वर।
19:17 सत्यतः, भगवन्, अश्शूरराजाः राष्ट्राणि नाशितवन्तः,...
तेषां भूमिः, २.
19:18 तेषां देवाः अग्नौ क्षिप्तवन्तः यतः ते देवाः न आसन्, किन्तु ते
मनुष्यहस्तकर्म, काष्ठपाषाणयोः, अतः ते तान् नाशितवन्तः।
19:19 अतः हे अस्माकं परमेश् वर, अहं त्वां प्रार्थयामि, त्वं अस्मान् तस्य बहिः त्राहि
हस्तं, येन पृथिव्याः सर्वे राज्याः ज्ञास्यन्ति यत् त्वं परमेश् वरः असि
देव, त्वमेव अपि।
19:20 ततः अमोजस्य पुत्रः यशायाहः हिजकियाहस्य समीपं प्रेषितवान्, “एवं वदति
परमेश् वरः इस्राएलस् य परमेश् वरः, यस् य विषये त्वया मां प्रार्थितः
अश्शूरराजः सेनहेरिबः मया श्रुतः।
19:21 एतत् वचनं यत् परमेश्वरः तस्य विषये उक्तवान्। कुमारी
सियोनस्य कन्या त्वां अवहेलयति, त्वां च निन्दनीयं हसति; the
यरुशलेमस्य कन्या त्वां प्रति शिरः कम्पितवती।
19:22 कः त्वया निन्दितः निन्दितः च? कस्य विरुद्धं च त्वं
वाणीं उन्नमय, उच्चैः नेत्राणि च उत्थापितवन्तः? विरुद्धमपि
इस्राएलस्य पवित्रः।
19:23 त्वं दूतैः भगवन्तं निन्दितवान्, उक्तवान् च, सह
मम रथानां बहुलता अहं पर्वतानाम् ऊर्ध्वतां यावत् आगतः, to
लेबनानदेशस्य पार्श्वेषु तस्य उच्छ्रितानि देवदारवृक्षाणि च छिनत्ति।
तस्य च वरवृक्षाः, अहं च तस्य निवासस्थानेषु प्रविशामि
तस्य सीमासु, तस्य कर्मेलवने च।
19:24 मया पराम् जलं खनित्वा पिबितम्, मम पादतलेन च
किं मया व्याप्तस्थानानां सर्वाणि नद्यः शुष्कानि।
19:25 किं त्वया बहुकालपूर्वं न श्रुतम् यत् मया कथं कृतं पुरातनकालस्य च
मया तत् निर्मितम् इति? इदानीं मया तत् कृतं यत् त्वं
shouldest be to lay waste वेष्टितनगराणि विध्वंसकराशिषु।
19:26 अतः तेषां निवासिनः अल्पशक्तियुक्ताः आसन्, ते विस्मिताः अभवन्,...
भ्रमितः; क्षेत्रतृणवत् हरितौषधिवत् ।
यथा गृहे तृणानि शिखराणि, यथा च धान्यं वर्धयितुं पूर्वं विस्फोटयति
उपरि।
19:27 अहं तु तव निवासस्थानं, तव निर्गमनं, प्रवेशं, तव क्रोधं च जानामि
मम विरुद्धं।
१९:२८ यतः तव मयि क्रोधः, तव कोलाहलः च मम कर्णयोः उपरि आगतः।
अतः अहं तव नासिकायां मम हुकं, मम लङ्घनं तव अधरे स्थापयिष्यामि, तथा च
अहं त्वां येन मार्गेण आगतवान्।
19:29 एतत् भवतः कृते चिह्नं भविष्यति यत् यूयं अस्मिन् वर्षे एतादृशानि वस्तूनि खादिष्यथ
यथा स्वतः वर्धन्ते, द्वितीयवर्षे च यत् वसन्तं भवति
तदेव; तृतीये वर्षे तु वप्य लब्ध्वा द्राक्षाक्षेत्राणि रोपयथ।
तस्य फलं च खादन्तु।
19:30 यहूदागृहात् ये अवशिष्टाः पलायिताः ते पुनः अपि भविष्यन्ति
अधः मूलं कृत्वा ऊर्ध्वं फलं ददातु।
19:31 यरुशलेमतः शेषाः निर्गमिष्यन्ति, ये च बहिः पलायिताः
सियोनपर्वतस्य: सेनापर्वतस्य उत्साहः एतत् करिष्यति।
19:32 अतः परमेश् वरः अश्शूरराजस्य विषये एवम् वदति, “सः करिष्यति।”
न अस्मिन् नगरे आगच्छन्तु, न तत्र बाणं निपातयन्तु, न च तस्य पुरतः आगच्छन्तु
कवचेन सह, न च तस्य विरुद्धं तटं क्षिपतु।
19:33 येन मार्गेण सः आगतः, तेनैव सः पुनः आगमिष्यति, न च आगमिष्यति
अस्मिन् नगरे प्रविशति इति परमेश् वरः वदति।
19:34 अहं हि एतत् नगरं रक्षिष्यामि, तस्य त्राणार्थं, स्वस्य कृते मम कृते च
सेवकः दाऊदस्य कृते।
19:35 तस्याः रात्रौ परमेश्वरस्य दूतः बहिः गत्वा...
अश्शूरशिबिरे शतं पञ्च चत्वारिंशत् प्रहृतवान्
सहस्रम्, प्रातःकाले उत्थाय पश्यत, ते आसन्
सर्वे मृतशवः।
19:36 अश्शूरस्य राजा सन्नाहेरिबः प्रस्थितः, गत्वा पुनः आगतः, ततः...
नीनवेनगरे निवसति स्म।
19:37 ततः सः निस्रोचस्य गृहे स्वस्य पूजां कुर्वन् आसीत्
देवः, तस्य पुत्राः अद्रम्मेलेकः, शरेजरः च तं खड्गेन मारितवन्तौ।
ते आर्मेनियादेशं प्रति पलायिताः। तस्य पुत्रः एसरहद्दोनः च
तस्य स्थाने राज्यं कृतवान् ।