२ राजानः
18:1 ततः तृतीयवर्षे एलाहपुत्रस्य होशेयाः राजानः
इस्राएल, यत् यहूदाराजस्य अहाजस्य पुत्रः हिजकिया राजं कर्तुं आरब्धवान्।
18:2 सः पञ्चविंशतिवर्षीयः आसीत् यदा सः राज्यं कर्तुं आरब्धवान्; सः च राज्यं कृतवान्
नवविंशतिवर्षं यरुशलेमनगरे। तस्य मातुः नाम अपि अबि, द...
जकरयाहस्य पुत्री ।
18:3 सः परमेश् वरस्य दृष्टौ यत् उचितं तत् कृतवान्
यत् किमपि तस्य पिता दाऊदः अकरोत्।
18:4 सः उच्चस्थानानि अपसार्य, प्रतिमाः भग्नवान्, छिनत्ति च
वनानि, मोशेन निर्मितं पीतले सर्पं भग्नं कृत्वा, यतः
तेषु दिनेषु इस्राएलस्य सन्तानाः तदर्थं धूपं दहन्ति स्म, सः च
नेहुष्टान् इति आह्वयत् ।
18:5 सः इस्राएलस्य परमेश् वर परमेश् वरस् य उपरि विश् वासं कृतवान्। यथा तस्य पश्चात् कोऽपि सदृशः नासीत्
यहूदाराजानाम् सर्वेषु राजानः मध्ये सः, न च तस्य पूर्ववर्तीषु।
18:6 सः परमेश्वरे आलम्बितवान्, तस्य अनुसरणं न त्यक्तवान् किन्तु पालितवान्
तस्य आज्ञाः यत् परमेश् वरः मूसाम् आज्ञापितवान्।
18:7 ततः परमेश् वरः तेन सह आसीत्; सः यत्र यत्र निर्गच्छति स्म, तत्र तत्र सः समृद्धः अभवत्।
सः अश्शूरराजस्य विरुद्धं विद्रोहं कृत्वा तस्य सेवां न कृतवान्।
18:8 सः पलिष्टीनां गाजापर्यन्तं तस्य सीमां च प्रहारं कृतवान्
वेष्टितनगरं प्रति प्रहरणगोपुरम्।
18:9 अथ हिजकियाहराजस्य चतुर्थे वर्षे यत्...
इस्राएलराजस्य एलापुत्रस्य होशेयस्य सप्तमवर्षे सः शाल्मनेसरराजः
अश्शूरस्य जनः सामरियां प्रति आगत्य तां व्याप्तवान्।
18:10 वर्षत्रयस्य अन्ते ते तत् गृहीतवन्तः, षष्ठे वर्षे अपि
हिजकिया, अर्थात् इस्राएलराजस्य होशेयस्य नवमवर्षं सामरिया आसीत्
आत्त।
18:11 अश्शूरराजः इस्राएलं अश्शूरं प्रति नीत्वा तान् निधाय
हलाहबोरे च गोजान्नद्याः समीपे, नगरेषु च
मेदेः : १.
18:12 यतः ते स्वेश्वरस्य परमेश्वरस्य वाणीं न आज्ञापयन्ति स्म, किन्तु
तस्य सन्धिम् उल्लङ्घितवान्, तत् सर्वं च परमेश् वरस् य सेवकः मूसा
आज्ञापितवान्, न च तान् श्रोष्यति, न च तान्।
18:13 हिजकियाराजस्य चतुर्दशवर्षे सन्नाहेरिबः राजानम् अकरोत्
अश्शूरः यहूदादेशस्य सर्वान् वेष्टितनगरान् प्रति आगत्य तान् गृहीतवान्।
18:14 यहूदाराजः हिजकिय्याहः अश्शूरराजं प्रति लाकीशनगरं प्रेषितवान्।
अहं अपराधं कृतवान् इति वदन्; मत्तः प्रत्यागच्छ: यत् त्वं मयि स्थापयसि
अहं सहिष्यामि। अश्शूरराजः हिजकियाहस्य राजानं नियुक्तवान्
यहूदाः त्रिशतं रजतस्य त्रिंशत् टोलेन सुवर्णस्य च।
18:15 हिजकिय्याहः तस्मै सर्वं रजतं दत्तवान् यत् गृहे प्राप्तम् आसीत्
प्रभुः, राज्ञः गृहस्य निधिषु च।
18:16 तदा हिजकिया मन्दिरस्य द्वारेभ्यः सुवर्णं छिनत्
यहूदाराजस्य हिजकियाहस्य ये स्तम्भाः आसन्, तेभ्यः परमेश् वरस् य च
आच्छादयित्वा अश्शूरराजाय दत्तवान्।
18:17 अश्शूरराजः तर्तनं रबसारीं रबशाकें च प्रेषितवान्
यरुशलेमविरुद्धं महता सेनायाः सह लाकीशः राजा हिजकियाहं प्रति। ते च
गत्वा यरुशलेमनगरम् आगतः। यदा ते उपरि आगच्छन्ति स्म, तदा ते आगत्य
ऊर्ध्वकुण्डस्य नालिके स्थितः, यः राजमार्गे अस्ति
पूर्णरस्य क्षेत्रम् ।
18:18 ततः ते राजानं आहूय एलियाकीमः तेषां समीपं निर्गतवान्
गृहाधिपतिः हिल्कियापुत्रः, शास्त्रज्ञः शेब्ना च
असफस्य पुत्रः योआहः अभिलेखकर्त्ता।
18:19 तदा रबशाकेः तान् अवदत्, यूयं हिजकियम् इदानीं कथयन्तु
महान् राजा अश्शूरराजः किं विश्वासः अयं यस्मिन् त्वं
विश्वासः?
18:20 त्वं वदसि, (किन्तु ते केवलं वृथावाक्यानि) मम उपदेशः, बलं च अस्ति
युद्धाय । इदानीं कस्मिं विश्वससि यत् त्वं विद्रोहं करोषि
अहम्u200c?
18:21 अधुना पश्य, त्वं अस्य क्षतस्य वेणुस्य दण्डं विश्वससि, अपि
मिस्रदेशे यस्मिन् यदि कश्चित् अवलम्बते तर्हि तस्य हस्ते गत्वा वेधयिष्यति
it: तथा मिस्रदेशस्य राजा फारो सर्वेषां विश्वासिनां कृते।
18:22 किन्तु यदि यूयं मां वदथ, वयं परमेश्वरे परमेश्वरे विश्वासं कुर्मः।
यस्य उच्चस्थानानि वेद्याश्च हिजकिय्याहः अपहृत्य स्थापितवान्
यहूदां यरुशलेमञ्च उक्तवान्, यूयं अस्मिन् वेदीयाः पुरतः आराधनं करिष्यन्ति
जेरुसलेम?
18:23 अतः इदानीं मम प्रभुं अश्शूरराजं प्रतिज्ञां ददातु।
अहं च त्वां द्वौ अश्वसहस्रौ मोचयिष्यामि, यदि त्वं शक्नोषि
तेषु सवाराः स्थापयितुं।
18:24 तर्हि कथं मम कनिष्ठस्य एकस्य सेनापतिस्य मुखं निवर्तयिष्यसि
स्वामिदासाः, मिस्रदेशे रथानां कृते च विश्वासं कुरु
अश्ववाहकाः ?
18:25 किं अहम् इदानीं भगवता विना अस्य स्थानस्य विनाशार्थं तस्य विरुद्धं आगतः? द
परमेश् वरः मां अवदत् , “अस्यां भूमिं प्रति गत्वा तां नाशय।”
18:26 ततः हिल्कियाहस्य पुत्रः एलियाकीमः शेबना च योआहः च अवदत्
रबशाके, प्रार्थयामि, भवतः सेवकान् सिरियाभाषायां वद;
वयं हि तत् अवगच्छामः, अस्माभिः सह यहूदीभाषायां मा वदामः
भित्तिस्थानां जनानां कर्णाः।
18:27 किन्तु रबशाके तान् अवदत्, मम स्वामिना मां भवतः स्वामिनः समीपं प्रेषितवान् वा
त्वां प्रति, एतानि वचनानि वक्तुं? किं सः मां उपविष्टानां पुरुषाणां समीपं न प्रेषितवान्
भित्तिस्थाने यत् ते स्वस्य गोबरं खादन्ति, स्वस्य मूत्रं च पिबन्ति
भवता सह?
18:28 ततः रबशाकेः स्थित्वा यहूदीभाषायां उच्चैः क्रन्दितवान्।
अब्रवीत्, “अश्शूरराजस्य महाराजस्य वचनं शृणुत।
18:29 राजा इत्युक्ते, हिजकियः युष्मान् मा वञ्चयतु, यतः सः न भविष्यति
तस्य हस्तात् भवन्तं मोचयितुं समर्थः।
18:30 हिजकियस् अपि युष्मान् परमेश् वरस् य विश्वासं मा कुरु यत् परमेश् वरः इच्छति
अवश्यं अस्मान् मोचय, एतत् नगरं न हस्ते प्रदास्यति
अश्शूरराजः ।
18:31 हिजकियाहस्य वचनं मा शृणुत, यतः अश्शूरराजः एवं वदति, “एकं कुरुत” इति
उपहारेन मया सह सम्मतं कृत्वा मम समीपं बहिः आगत्य ततः खादन्तु
प्रत्येकं मनुष्यः स्वस्य द्राक्षाफलं पिप्पलीवृक्षं च पिबन्तु
प्रत्येकं स्वस्य कुण्डस्य जलं।
18:32 यावत् अहं भवन्तं आगत्य भवतः स्वभूमिसदृशं भूमिं, भूमिं प्रति नयति
कुक्कुटं मद्यं च, रोटिकायाः द्राक्षाक्षेत्रस्य च भूमिः, तैलस्य जैतुनस्य च भूमिः
मधु, येन यूयं जीवन्ति, न म्रियन्ते, हिजकियाहस्य वचनं मा शृणुत।
यदा सः युष्मान् प्रत्यभिज्ञापयति यत् परमेश् वरः अस्मान् मोचयिष्यति।”
18:33 किं कश्चित् राष्ट्रदेवः स्वभूमिं सर्वत्र मुक्तवान्
अश्शूरराजस्य हस्तः?
१८ - ३४ हमथस्य अर्पादस्य च देवाः कुत्र सन्ति । कुत्र देवाः इति
सेफार्वैं हेना इवः? किं ते ममात् सामरियां मुक्तवन्तः
हस्त?
18:35 के ते सर्वेषु देशेषु देवेषु ये मोचिताः
तेषां देशः मम हस्तात्, येन परमेश् वरः यरुशलेमम् उद्धारं करोति
मम हस्तात् बहिः?
18:36 किन्तु जनाः शान्ताः भूत्वा तस्मै एकं वचनं न प्रत्युवाच, यतः...
राज्ञः आज्ञा आसीत् यत्, तस्य उत्तरं मा ददातु इति।
18:37 ततः हिल्कियापुत्रः एलियाकीमः गृहस्य अधीक्षकः आगतः,...
शास्त्रज्ञः शेब्ना, लेखनकर्ता असफस्य पुत्रः योहः च हिजकियाहस्य कृते
तेषां वस्त्राणि विदारयित्वा रबशाकेः वचनं तस्मै कथितवन्तः।