२ राजानः
17:1 यहूदाराजस्य आहाजस्य द्वादशवर्षे एलापुत्रः होशेयः आरब्धवान्
इस्राएलदेशे नववर्षं यावत् सामरियादेशे राज्यं कर्तुं।
17:2 सः परमेश् वरस्य दृष्टौ दुष्कृतं कृतवान्, किन्तु न तु यथा...
इस्राएलस्य राजानः ये तस्य पूर्वम् आसन्।
17:3 तस्य विरुद्धं अश्शूरस्य राजा शाल्मनेसरः आगतवान्; होशे च तस्य अभवत्
सेवकं, तस्मै उपहारं च दत्तवान्।
17:4 अश्शूरराजः होशेयायां षड्यंत्रं प्राप्नोत्, यतः सः प्रेषितवान्
दूताः सो मिस्रराजाय, न च उपहारम् आनयत्
अश्शूरदेशः यथा वर्षे वर्षे कृतवान्, अतः अश्शूरराजः निरुद्धः अभवत्
तं उत्थाप्य कारागारे बद्धवान्।
17:5 ततः अश्शूरराजः सर्व्वं देशे आगत्य 17:5 नगरं गतः
सामरिया, वर्षत्रयं च व्याप्तवती।
17:6 होशेयाः नवमे वर्षे अश्शूरराजः सामरियां गृहीत्वा...
इस्राएलं अश्शूरदेशं नीत्वा हलाहबोरे च स्थापयति स्म
गोजान्नद्याः समीपे, मादीनगरेषु च।
17:7 यतः इस्राएलस्य सन्तानाः परमेश् वरस् य विरुद्धं पापं कृतवन्तः
तेषां परमेश्वरः यः तान् मिस्रदेशात् बहिः आनयत्
मिस्रदेशस्य फारोराजस्य हस्ते अन्यदेवभयम् आसीत्।
17:8 ततः परमेश् वरः यस्मात् परमेश् वरः बहिष्कृतवान् तेषां विनियमानाम् अनुसरणं कृतवान्
इस्राएलस्य, इस्राएलराजानां च पुरतः ये ते
कृतवान् आसीत् ।
17:9 इस्राएलस्य सन्तानाः तानि कार्याणि गुप्तरूपेण कृतवन्तः
तेषां परमेश् वरः परमेश् वरस् य विरुद्धं ते तेषां सर्वेषु उच्चस्थानानि निर्मितवन्तः
नगराणि, प्रहरणगोपुरात् वेष्टितनगरं यावत्।
17:10 ते तान् प्रतिमाः वनानि च सर्वेषु उच्चेषु पर्वतेषु अधः च स्थापयन्ति
प्रत्येकं हरितवृक्षः : १.
17:11 तत्र ते सर्वेषु उच्चस्थानेषु धूपं दहन्ति स्म, यथा अन्यजातीयाः
यं परमेश् वरः तेषां पुरतः नीतवान्; दुष्टानि च कृतवान्
प्रभुं क्रुद्धं कुरु।
17:12 ते मूर्तयः सेवन्ते स्म, येषां विषये परमेश्वरः तान् अवदत्, यूयं न करिष्यन्ति
एतत् कार्यं कुरुत।
17:13 तथापि परमेश् वरः इस्राएलस्य विरुद्धं यहूदायाश्च विरुद्धं सर्वैः साक्ष्यं दत्तवान्
भविष्यद्वादिभिः सर्वैः द्रष्टिभिः च उक्तवन्तः, यूयं स्वदुष्टमार्गात् निवर्तध्वम्
मम आज्ञां मम नियमं च यथा अहं यत् नियमं तत् सर्व्वं पालनम्
आज्ञापितवान् भवतः पितृभ्यः, यत् च मया भवद्भ्यः मम भृत्यैः प्रेषितम्
भविष्यद्वादिनो।
17:14 तथापि ते न श्रोतुं इच्छन्ति स्म, किन्तु कण्ठान् कठोरं कृतवन्तः, इव
तेषां पितृणां कण्ठः ये स्वपरमेश् वरे परमेश् वरे न विश् वासं कुर्वन्ति स्म।
17:15 ते तस्य विधानं तस्य सन्धिं च अङ्गीकृतवन्तः
पितरौ, तस्य साक्ष्यं च यत् सः तेषां विरुद्धं साक्ष्यं दत्तवान्; ते च
व्यर्थं अनुसृत्य व्यर्थं भूत्वा अन्यजातीयान् अनुसृत्य गतः
तेषां परितः येभ्यः परमेश् वरः तान् आज्ञापितवान् यत् ते
तेषां सदृशं न कर्तव्यम्।
17:16 ते परमेश् वरस् य परमेश् वरस् य सर्वाणि आज्ञानि त्यक्त्वा तानि निर्मितवन्तः
गलितप्रतिमा, द्वौ अपि वत्सौ, वनं च कृत्वा सर्वान् पूजयन्
स्वर्गस्य गणः, बालस्य सेवां च कृतवान्।
17:17 ते पुत्रान् पुत्रीन् च अग्निना पारं कृतवन्तः।
भविष्यवाणीं च मन्त्रं च प्रयुञ्जते, दुष्टं कर्तुं च आत्मानं विक्रीय
तस्य क्रोधं जनयितुं परमेश् वरस् य दर्शनम्।
17:18 अतः परमेश् वरः इस्राएलैः सह अतीव क्रुद्धः सन् तान् बहिः निष्कासितवान्
तस्य दृष्टिः: केवलं यहूदागोत्रं विना अन्यः कोऽपि अवशिष्टः नासीत्।
17:19 यहूदा अपि स्वपरमेश् वरस् य आज्ञां न पालितवान् किन्तु चरति स्म
इस्राएलस्य नियमेषु ते निर्मिताः।
17:20 ततः परमेश् वरः इस्राएलस्य सर्वान् वंशान् तिरस्कृत्य तान् पीडयति स्म,...
तान् लुण्ठकानां हस्ते समर्पितवान्, यावत् सः तान् बहिः न क्षिप्तवान्
तस्य दृष्टिः ।
17:21 यतः सः इस्राएलं दाऊदस्य वंशात् विदारितवान्; ते यारोबामस्य...
नबातराजस्य पुत्रः, यारोबामः इस्राएलं परमेश् वरस् य अनुसरणं न कृतवान्।
तेषां पापं च महत् पापं कृतवान्।
17:22 यतः इस्राएलस्य सन्तानाः यारोबामस्य सर्वेषु पापेषु चरन्ति स्म
कृतवान्u200c; ते तेभ्यः न प्रस्थिताः;
17:23 यावत् परमेश् वरः सर्वैः उक्तवत् इस्राएलं तस्य दृष्ट्या बहिः न निष्कासितवान्
तस्य सेवकाः भविष्यद्वादिनाम्। तथैव इस्राएलः स्वतः बहिः नीतः
अद्यपर्यन्तं अश्शूरदेशं प्रति।
17:24 अश्शूरराजः बेबिलोनतः कुथात् च पुरुषान् आनयत्
अवातः हमथात् च सेफार्वैमात् च तान् स्थापयित्वा
इस्राएलस्य सन्तानानां स्थाने सामरियानगराणि तेषां स्वामित्वं कृतवन्तः
सामरिया, तस्य नगरेषु च निवसति स्म।
17:25 तत्र निवासस्य आरम्भे एव ते भयम् अनुभवन्ति स्म
न तु परमेश् वरः, अतः परमेश् वरः तेषु सिंहान् प्रेषितवान्, ये केचन हतान्
तेषां ।
17:26 अतः ते अश्शूरराजं वदन्ति स्म, ये राष्ट्राणि
त्वं हृत्वा सामरियानगरेषु स्थापितवान्, मा विजानीहि
देशस्य ईश्वरस्य प्रकारः, अतः सः तेषां मध्ये सिंहान् प्रेषितवान्।
ते तान् हन्ति, यतः ते परमेश् वरस् य आचरणं न जानन्ति
भूमिस्य ।
17:27 ततः अश्शूरराजः आज्ञापयत्, “तत्र एकं नयतु
ये पुरोहिताः यूयं ततः आनयथ; तत्र गत्वा निवसन्तु,
तेभ्यः देशस्य ईश्वरस्य आचरणं शिक्षयतु।
17:28 ततः सामरियादेशात् ये याजकाः अपहृताः आसन् तेषु एकः आगत्य
बेथेल्-नगरे निवसन् तेभ्यः परमेश् वरात् कथं भयं कर्तव्यम् इति उपदिशति स्म।
17:29 तथापि प्रत्येकं राष्ट्रं स्वकीयान् देवताः कृत्वा गृहेषु निधाय
सामरीजनाः येषां उच्चस्थानानां निर्माणं कृतवन्तः, तेषां प्रत्येकं राष्ट्रं तेषां
नगराणि येषु ते निवसन्ति स्म।
17:30 बाबिलोनदेशस्य जनाः सुक्कोत्बेनोथं कृतवन्तः, कुथनगरस्य जनाः च निर्मितवन्तः
नेर्गल्, हमथस्य च पुरुषाः आशिमं कृतवन्तः।
17:31 अविताः निभाजं तर्तकं च कृतवन्तः, सेफार्वीयाः च तेषां दग्धवन्तः
सेफार्वैमस्य देवानाम् अद्रम्मेलेकस्य अनम्मेलेकस्य च अग्निना बालकाः।
17:32 अतः ते भगवन्तं भयभीताः अभवन्, तेषां मध्ये अधमान् कृतवन्तः
उच्चस्थानस्य याजकाः, ये तेषां कृते यजन्ति स्म गृहेषु
उच्चस्थानानि ।
17:33 ते भगवतः भयभीताः, स्वदेवतानां सेवां कुर्वन्ति स्म, यथा यथा
राष्ट्राणि यानि ते ततः दूरं नीतवन्तः।
17:34 अद्यपर्यन्तं ते पूर्वाचारं कुर्वन्ति, ते भगवतः न बिभेन्ति।
न च ते स्वविधानानुसन्धानेन, न च स्वविधानानुसन्धानेन, वा
यथा परमेश् वरः सन् तिस् य आज्ञां दत्तवान्
याकूबः यस्य नाम इस्राएलं कृतवान्;
17:35 येन सह परमेश् वरः सन्धिं कृत्वा तान् आज्ञापयति स्म, यूयं
न परदेवभयं न प्रणामं न सेविष्यथ।
न च तेभ्यः यज्ञः : १.
17:36 किन्तु परमेश्वरः, यः युष्मान् मिस्रदेशात् महता सह बहिः नीतवान्
शक्तिं प्रसारितं बाहुं च तस्मात् भयं करिष्यथ, तस्मात् भयं करिष्यथ
भजस्व, तस्मै च यज्ञं करिष्यथ।
17:37 नियमाश्च नियमाश्च नियमाज्ञा च।
यत् सः युष्माकं कृते लिखितवान्, तत् यूयं अनन्तकालं यावत् कर्तुम् पश्यथ; यूयं च
अन्यदेवताभयं न करिष्यति।
17:38 मया युष्माभिः सह यः सन्धिः कृतः सः यूयं न विस्मरथ; न वा
किं यूयं अन्यदेवभयम्।
17:39 किन्तु युष्माकं परमेश्वरं परमेश्वरं भयभीताः भवेयुः। स च युष्मान् उद्धारयिष्यति
सर्वेषां शत्रुणां हस्तः।
17:40 तथापि ते न शृण्वन्ति स्म किन्तु पूर्वप्रकारेण कृतवन्तः।
17:41 अतः एते राष्ट्राणि परमेश् वरं भयभीताः अभवन्, उभौ अपि स् व उत्कीर्णप्रतिमाः सेवन्ते स्म
तेषां बालकाः, तेषां बालकाः च यथा तेषां पितरः, तथैव
अद्यपर्यन्तं कुर्वन्ति।