२ राजानः
16:1 रेमालियापुत्रः पेकाः सप्तदशवर्षे आहाजः पुत्रः
यहूदाराजः योथमः राज्यं कर्तुं आरब्धवान्।
16:2 आहाजः यदा राज्यं कृतवान् तदा विंशतिवर्षीयः आसीत्, षोडश वर्षाणि च राज्यं कृतवान्
वर्षाणि यरुशलेमनगरे, न च यत् सम्यक् आसीत् तत् न कृतवान्
पिता दाऊद इव तस्य परमेश् वरः परमेश् वरः।
16:3 किन्तु सः इस्राएलराजानाम् मार्गेण गत्वा स्वपुत्रं कृतवान्
अन्यजातीयानां घृणितकार्यानुसारेण अग्निना गन्तुम्।
तम् परमेश् वरः इस्राएलस् य समक्षात् बहिः निष्कासितवान्।
16:4 सः उच्चस्थानेषु च यजित्वा धूपं दहति स्म
पर्वताः, प्रत्येकस्य हरितवृक्षस्य अधः च।
16:5 ततः सीरियादेशस्य रेजिन्, इस्राएलस्य राजा रेमालियायाः पुत्रः पेका च आगतवन्तः
यरुशलेमपर्यन्तं युद्धाय ते आहाजं व्याप्तवन्तः, किन्तु विजयं प्राप्तुं न शक्तवन्तः
तस्य।
16:6 तस्मिन् समये सिरियाराजः रेजिन् एलाथं सिरियादेशं प्रति आदाय अरामदेशं प्रेषितवान्
एलाथतः यहूदिनः, अरामीयाः एलाथनगरम् आगत्य तत्र निवसन्ति स्म
अस्मिन् दिने।
16:7 अतः आहाजः अश्शूरराजस्य तिग्लाथपिलेसरस्य समीपं दूतान् प्रेषितवान् यत् अहं अस्मि
तव सेवकं तव पुत्रं च, उपरि आगत्य मां हस्तात् तारय
अरामराजः, इस्राएलराजस्य च हस्तात्, ये उत्तिष्ठन्ति
मम विरुद्धं।
16:8 ततः आहाजः रजतं सुवर्णं च गृहीतवान् यत् गृहे प्राप्तम् आसीत्
प्रभुः, राज्ञः गृहस्य च निधिषु, प्रेषितवान् च क
अश्शूरराजस्य समीपं वर्तमानम्।
16:9 अश्शूरराजः तस्य वचनं श्रुतवान् यतः अश्शूरराजः गतः
दमिश्कस्य समीपं गत्वा तम् आदाय तस्य जनान् बद्धान् नीतवान्
किर् इत्यस्मै रेजिन् मारितवान्।
16:10 राजा आहाजः अश्शूरराजं तिग्लाथपिलेसरं मिलितुं दमिश्कं गतः।
दमिश्कनगरे एकं वेदीम् अपश्यत्, राजा आहाजः उरियां प्रति प्रेषितवान्
यजमानः वेदीयाः स्वरूपं तस्य प्रतिमानं च सर्वेषां मते
तस्य कृतिः ।
16:11 ततः उरिया याजकः आहाजराजस्य यत्किमपि आसीत् तदनुसारं वेदीं निर्मितवान्
दमिश्कतः प्रेषितः, अतः उरिया याजकः आहाजराजस्य विरुद्धं तत् कृतवान्
दमिश्कात् ।
16:12 यदा राजा दमिश्कतः आगतः तदा राजा वेदीम् अपश्यत्
राजा वेदीं समीपं गत्वा तस्मिन् अर्पितवान्।
16:13 ततः सः स्वस्य होमबलिम् अन्नबलिदानं च दग्धवान्, स्वस्य च पातितवान्
पिबन्, तस्य शान्तिहवनस्य रक्तं च सिञ्चति स्म, तस्य उपरि
वेदी ।
16:14 ततः सः पीतलवेदीम् अपि भगवतः पुरतः आनयत्
गृहस्य अग्रभागः, वेदीयाः गृहस्य च मध्येतः
प्रभो, वेदीयाः उत्तरदिशि स्थापयतु।
16:15 राजा आहाजः उरिया याजकं आज्ञापयत् यत्, “महावेद्याः उपरि।”
प्रभातहोमं दह्य सन्ध्यामांसहोमं च
राज्ञः होमबलिः, तस्य मांसाहुतिः, होमेन सह
देशस्य सर्वेषां जनानां मांसार्पणं तेषां पेयं च
नैवेद्यः; तस्मिन् च होमहलिस्य सर्वं रक्तं प्रोक्षयेत्, च
यज्ञस्य सर्वं रक्तं, पीतलवेदी च मम कृते भविष्यति
inquire by इति ।
16:16 एवम् उरिया याजकः अहजः राजा यथा आज्ञापितवान्।
16:17 राजा आहाजः आधाराणां सीमां छित्त्वा चालयं अपसारितवान्
तेभ्यः दूरतः; समुद्रं च पीतलवृषभेभ्यः अवतारितवान्
तस्य अधः, शिलाखण्डे स्थापयित्वा।
16:18 विश्रामदिनस्य कृते गुप्तं यत् ते गृहे निर्मितवन्तः, तथा च
राज्ञः प्रवेशः बहिः, सः राजानः कृते भगवतः गृहात् निवृत्तः
अश्शूरस्य ।
16:19 अहजस्य यत् किमपि कृतं तत् शेषं किं न लिखितम्
यहूदाराजानाम् इतिहासग्रन्थः?
16:20 अहाजः पितृभिः सह सुप्तवान्, पितृभिः सह च...
दाऊदस्य नगरम्, तस्य स्थाने तस्य पुत्रः हिजकिया राजा अभवत्।